ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Sutta Pitaka Vol 34 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ

                          Paccayavāro
     [375]   Āsavasampayuttaṃ   dhammaṃ  paccayā  āsavasampayutto  dhammo
uppajjati    hetupaccayā:    tīṇi    paṭiccasadiso    .   āsavavippayuttaṃ
dhammaṃ    paccayā    āsavavippayutto   dhammo   uppajjati   hetupaccayā:
āsavavippayuttaṃ   ekaṃ   khandhaṃ   paccayā   tayo  khandhā  cittasamuṭṭhānañca
rūpaṃ   dve   khandhe  ...  domanassasahagataṃ  vicikicchāsahagataṃ  uddhaccasahagataṃ
mohaṃ     paccayā     cittasamuṭṭhānaṃ     rūpaṃ    paṭisandhikkhaṇe    khandhe
paccayā    vatthu   vatthuṃ   paccayā   khandhā   ekaṃ   mahābhūtaṃ   paccayā
tayo   mahābhūtā   mahābhūte   paccayā   cittasamuṭṭhānaṃ   rūpaṃ  kaṭattārūpaṃ
upādārūpaṃ   vatthuṃ   paccayā   āsavavippayuttā   khandhā   vatthuṃ  paccayā
domanassasahagato vicikicchāsahagato uddhaccasahagato moho.
     {375.1}  Āsavavippayuttaṃ  dhammaṃ  paccayā  āsavasampayutto  dhammo
uppajjati    hetupaccayā:    vatthuṃ   paccayā   āsavasampayuttā   khandhā
domanassasahagataṃ     vicikicchāsahagataṃ     uddhaccasahagataṃ    mohaṃ    paccayā
sampayuttakā   khandhā  .  āsavavippayuttaṃ  dhammaṃ  paccayā  āsavasampayutto
ca    āsavavippayutto   ca   dhammā   uppajjanti   hetupaccayā:   vatthuṃ
paccayā   āsavasampayuttā   khandhā   mahābhūte   paccayā   cittasamuṭṭhānaṃ

--------------------------------------------------------------------------------------------- page207.

Rūpaṃ domanassasahagataṃ vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ paccayā sampayuttakā khandhā cittasamuṭṭhānaṃ rūpaṃ vatthuṃ paccayā domanassasahagatā khandhā ca moho ca. {375.2} Āsavasampayuttañca āsavavippayuttañca dhammaṃ paccayā āsavasampayutto dhammo uppajjati hetupaccayā: āsavasampayuttaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā dve khandhe ... domanassasahagataṃ vicikicchāsahagataṃ uddhaccasahagataṃ ekaṃ khandhañca mohañca paccayā tayo khandhā dve khandhe .... {375.3} Āsavasampayuttañca āsavavippayuttañca dhammaṃ paccayā āsavavippayutto dhammo uppajjati hetupaccayā: āsavasampayutte khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ domanassasahagate vicikicchāsahagate uddhaccasahagate khandhe ca mohañca paccayā cittasamuṭṭhānaṃ rūpaṃ domanassasahagate khandhe ca vatthuñca paccayā domanassasahagato moho. {375.4} Āsavasampayuttañca āsavavippayuttañca dhammaṃ paccayā āsavasampayutto ca āsavavippayutto ca dhammā uppajjanti hetupaccayā: āsavasampayuttaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā dve khandhe ... āsavasampayutte khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ domanassasahagataṃ vicikicchāsahagataṃ uddhaccasahagataṃ ekaṃ khandhañca mohañca paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... Domanassasahagataṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā

--------------------------------------------------------------------------------------------- page208.

Moho ca dve khandhe .... [376] Āsavasampayuttaṃ dhammaṃ paccayā āsavasampayutto dhammo uppajjati ārammaṇapaccayā: tīṇi paṭiccasadiso . āsavavippayuttaṃ dhammaṃ paccayā āsavavippayutto dhammo uppajjati ārammaṇapaccayā: āsavavippayuttaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā dve khandhe ... paṭisandhikkhaṇe vatthuṃ paccayā khandhā cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ kāyāyatanaṃ paccayā kāyaviññāṇaṃ vatthuṃ paccayā āsavavippayuttā khandhā vatthuṃ paccayā domanassasahagato vicikicchāsahagato uddhaccasahagato moho. {376.1} Āsavavippayuttaṃ dhammaṃ paccayā āsavasampayutto dhammo uppajjati ārammaṇapaccayā: vatthuṃ paccayā āsavasampayuttā khandhā domanassasahagataṃ vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ paccayā sampayuttakā khandhā . āsavavippayuttaṃ dhammaṃ paccayā āsavasampayutto ca āsavavippayutto ca dhammā uppajjanti ārammaṇapaccayā: vatthuṃ paccayā domanassasahagatā vicikicchāsahagatā uddhaccasahagatā khandhā ca moho ca. {376.2} Āsavasampayuttañca āsavavippayuttañca dhammaṃ paccayā āsavasampayutto dhammo uppajjati ārammaṇapaccayā: āsavasampayuttaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā dve khandhe ... . āsavasampayuttañca āsavavippayuttañca dhammaṃ paccayā āsavavippayutto dhammo

--------------------------------------------------------------------------------------------- page209.

Uppajjati ārammaṇapaccayā: domanassasahagate vicikicchāsahagate uddhaccasahagate khandhe ca vatthuñca paccayā domanassasahagato vicikicchāsahagato uddhaccasahagato moho. {376.3} Āsavasampayuttañca āsavavippayuttañca dhammaṃ paccayā āsavasampayutto ca āsavavippayutto ca dhammā uppajjanti ārammaṇapaccayā: domanassasahagataṃ vicikicchāsahagataṃ uddhaccasahagataṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā moho ca dve khandhe .... Adhipatipaccayā: anantarapaccayā: avigatapaccayā:. [377] Hetuyā nava ārammaṇe nava sabbattha nava kamme nava vipāke ekaṃ avigate nava. Anulomaṃ niṭṭhitaṃ. [378] Āsavasampayuttaṃ dhammaṃ paccayā āsavavippayutto dhammo uppajjati nahetupaccayā: vicikicchāsahagate uddhaccasahagate khandhe paccayā vicikicchāsahagato uddhaccasahagato moho . āsavavippayuttaṃ dhammaṃ paccayā āsavavippayutto dhammo uppajjati nahetupaccayā: ahetukaṃ āsavavippayuttaṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... ahetukapaṭisandhi yāva asaññasattā cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ kāyāyatanaṃ paccayā kāyaviññāṇaṃ vatthuṃ paccayā ahetukā āsavavippayuttā khandhā vatthuṃ paccayā vicikicchāsahagato uddhaccasahagato moho . āsavasampayuttañca

--------------------------------------------------------------------------------------------- page210.

Āsavavippayuttañca dhammaṃ paccayā āsavavippayutto dhammo uppajjati nahetupaccayā: vicikicchāsahagate uddhaccasahagate khandhe ca vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho. Saṅkhittaṃ. [379] Nahetuyā tīṇi naārammaṇe tīṇi naadhipatiyā nava naanantare tīṇi nasamanantare tīṇi naaññamaññe tīṇi naupanissaye tīṇi napurejāte satta napacchājāte nava naāsevane nava nakamme cattāri navipāke nava naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte tīṇi navippayutte cha nonatthiyā tīṇi novigate tīṇi. Evaṃ itarepi dve gaṇanā kātabbā. Nissayavāropi paccayavārasadiso.


             The Pali Tipitaka in Roman Character Volume 42 page 206-210. https://84000.org/tipitaka/read/roman_read.php?B=42&A=4168&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=42&A=4168&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=42&item=375&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=42&siri=42              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=42&i=375              Contents of The Tipitaka Volume 42 https://84000.org/tipitaka/read/?index_42 https://84000.org/tipitaka/english/?index_42

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]