![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
ThaiVersion McuVersion PaliThai PaliRoman |
Samsatthavaro [380] Asavasampayuttam dhammam samsattho asavasampayutto dhammo uppajjati hetupaccaya:. [381] Hetuya cha arammane cha adhipatiya cha sabbattha cha vipake ekam avigate cha. Anulomam nitthitam. [382] Asavasampayuttam dhammam samsattho asavavippayutto dhammo uppajjati nahetupaccaya: vicikicchasahagate uddhaccasahagate khandhe Samsattho vicikicchasahagato uddhaccasahagato moho . asavavippayuttam dhammam samsattho asavavippayutto dhammo uppajjati nahetupaccaya: .pe. [383] Nahetuya dve naadhipatiya cha napurejate cha napacchajate cha naasevane cha nakamme cattari navipake cha najhane ekam namagge ekam navippayutte cha. Evam itarepi dve ganana katabba. Sampayuttavaropi samsatthavarasadiso.The Pali Tipitaka in Roman Character Volume 42 page 210-211. https://84000.org/tipitaka/read/roman_read.php?B=42&A=4261&modeTY=2 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=42&A=4261&modeTY=2 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=42&item=380&items=4 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=42&siri=43 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=42&i=380 Contents of The Tipitaka Volume 42 https://84000.org/tipitaka/read/?index_42 https://84000.org/tipitaka/english/?index_42
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]