ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Sutta Pitaka Vol 34 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ

                       Saññojanadukaṃ
                       paṭiccavāro
     [418]   Saññojanaṃ   dhammaṃ   paṭicca  saññojano  dhammo  uppajjati
hetupaccayā:       kāmarāgasaññojanaṃ       paṭicca       diṭṭhisaññojanaṃ
avijjāsaññojanaṃ      kāmarāgasaññojanaṃ     paṭicca     sīlabbataparāmāsa-
saññojanaṃ       avijjāsaññojanaṃ       kāmarāgasaññojanaṃ       paṭicca
mānasaññojanaṃ       avijjāsaññojanaṃ      kāmarāgasaññojanaṃ      paṭicca
avijjāsaññojanaṃ       paṭighasaññojanaṃ       paṭicca       issāsaññojanaṃ
avijjāsaññojanaṃ       paṭighasaññojanaṃ       paṭicca      macchariyasaññojanaṃ
avijjāsaññojanaṃ       paṭighasaññojanaṃ       paṭicca      avijjāsaññojanaṃ
mānasaññojanaṃ       paṭicca       bhavarāgasaññojanaṃ      avijjāsaññojanaṃ
bhavarāgasaññojanaṃ      paṭicca      avijjāsaññojanaṃ     vicikicchāsaññojanaṃ
paṭicca avijjāsaññojanaṃ.
     {418.1}  Saññojanaṃ  dhammaṃ  paṭicca  nosaññojano  dhammo uppajjati
hetupaccayā:   saññojane   paṭicca  sampayuttakā  khandhā  cittasamuṭṭhānañca

--------------------------------------------------------------------------------------------- page242.

Rūpaṃ . saññojanaṃ dhammaṃ paṭicca saññojano ca nosaññojano ca dhammā uppajjanti hetupaccayā: kāmarāgasaññojanaṃ paṭicca diṭṭhisaññojanaṃ avijjāsaññojanaṃ sampayuttakā ca khandhā cittasamuṭṭhānañca rūpaṃ cakkaṃ bandhitabbaṃ . nosaññojanaṃ dhammaṃ paṭicca nosaññojano dhammo uppajjati hetupaccayā: nosaññojanaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... paṭisandhikkhaṇe khandhe paṭicca vatthu vatthuṃ paṭicca khandhā ekaṃ mahābhūtaṃ ... mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ. {418.2} Nosaññojanaṃ dhammaṃ paṭicca saññojano dhammo uppajjati hetupaccayā: nosaññojane khandhe paṭicca saññojanā . Nosaññojanaṃ dhammaṃ paṭicca saññojano ca nosaññojano ca dhammā uppajjanti hetupaccayā: nosaññojanaṃ ekaṃ khandhaṃ paṭicca tayo khandhā saññojanā ca cittasamuṭṭhānañca rūpaṃ dve khandhe .... {418.3} Saññojanañca nosaññojanañca dhammaṃ paṭicca saññojano dhammo uppajjati hetupaccayā: kāmarāgasaññojanañca sampayuttake ca khandhe paṭicca diṭṭhisaññojanaṃ avijjāsaññojanaṃ cakkaṃ bandhitabbaṃ . saññojanañca nosaññojanañca dhammaṃ paṭicca nosaññojano dhammo uppajjati hetupaccayā: nosaññojanaṃ ekaṃ khandhañca saññojane ca paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe .... {418.4} Saññojanañca nosaññojanañca dhammaṃ paṭicca

--------------------------------------------------------------------------------------------- page243.

Saññojano ca nosaññojano ca dhammā uppajjanti hetupaccayā: nosaññojanaṃ ekaṃ khandhañca kāmarāgasaññojanañca paṭicca tayo khandhā diṭṭhisaññojanaṃ avijjāsaññojanaṃ cittasamuṭṭhānañca rūpaṃ cakkaṃ bandhitabbaṃ. Ārammaṇapaccaye rūpaṃ natthi . adhipatipaccayo hetusadiso vicikicchāsaññojanaṃ natthi. Anantarapaccayā: avigatapaccayā:. [419] Hetuyā nava ārammaṇe nava adhipatiyā nava anantare nava sabbattha nava vipāke ekaṃ āhāre nava avigate nava. [420] Saññojanaṃ dhammaṃ paṭicca saññojano dhammo uppajjati nahetupaccayā: vicikicchāsaññojanaṃ paṭicca avijjāsaññojanaṃ . Nosaññojanaṃ dhammaṃ paṭicca nosaññojano dhammo uppajjati nahetupaccayā: ahetukaṃ nosaññojanaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... yāva asaññasattā . Nosaññojanaṃ dhammaṃ paṭicca saññojano dhammo uppajjati nahetupaccayā: vicikicchāsahagate uddhaccasahagate khandhe paṭicca avijjāsaññojanaṃ . Saññojanañca nosaññojanañca dhammaṃ paṭicca saññojano dhammo uppajjati nahetupaccayā: vicikicchāsaññojanañca sampayuttake ca khandhe paṭicca avijjāsaññojanaṃ . saṅkhittaṃ . āsavagocchakasadisaṃ . Naārammaṇāpi sabbe uddharitabbā. [421] Nahetuyā cattāri naārammaṇe tīṇi naadhipatiyā

--------------------------------------------------------------------------------------------- page244.

Nava naanantare tīṇi nasamanantare tīṇi naaññamaññe tīṇi naupanissaye tīṇi napurejāte nava napacchājāte nava naāsevane nava nakamme tīṇi navipāke nava naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte tīṇi navippayutte nava nonatthiyā tīṇi novigate tīṇi. [422] Hetupaccayā naārammaṇe tīṇi ... naadhipatiyā nava evaṃ sabbaṃ gaṇetabbaṃ. [423] Nahetupaccayā ārammaṇe cattāri ... sabbattha cattāri vipāke ekaṃ āhāre cattāri magge tīṇi sampayutte cattāri avigate cattāri. Saññojanaṃ dhammaṃ sahajāto ...


             The Pali Tipitaka in Roman Character Volume 42 page 241-244. https://84000.org/tipitaka/read/roman_read.php?B=42&A=4895&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=42&A=4895&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=42&item=418&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=42&siri=50              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=42&i=418              Contents of The Tipitaka Volume 42 https://84000.org/tipitaka/read/?index_42 https://84000.org/tipitaka/english/?index_42

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]