ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Sutta Pitaka Vol 34 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ

                       Saññojanadukaṃ
                       paṭiccavāro
     [418]   Saññojanaṃ   dhammaṃ   paṭicca  saññojano  dhammo  uppajjati
hetupaccayā:       kāmarāgasaññojanaṃ       paṭicca       diṭṭhisaññojanaṃ
avijjāsaññojanaṃ      kāmarāgasaññojanaṃ     paṭicca     sīlabbataparāmāsa-
saññojanaṃ       avijjāsaññojanaṃ       kāmarāgasaññojanaṃ       paṭicca
mānasaññojanaṃ       avijjāsaññojanaṃ      kāmarāgasaññojanaṃ      paṭicca
avijjāsaññojanaṃ       paṭighasaññojanaṃ       paṭicca       issāsaññojanaṃ
avijjāsaññojanaṃ       paṭighasaññojanaṃ       paṭicca      macchariyasaññojanaṃ
avijjāsaññojanaṃ       paṭighasaññojanaṃ       paṭicca      avijjāsaññojanaṃ
mānasaññojanaṃ       paṭicca       bhavarāgasaññojanaṃ      avijjāsaññojanaṃ
bhavarāgasaññojanaṃ      paṭicca      avijjāsaññojanaṃ     vicikicchāsaññojanaṃ
paṭicca avijjāsaññojanaṃ.
     {418.1}  Saññojanaṃ  dhammaṃ  paṭicca  nosaññojano  dhammo uppajjati
hetupaccayā:   saññojane   paṭicca  sampayuttakā  khandhā  cittasamuṭṭhānañca
Rūpaṃ   .   saññojanaṃ   dhammaṃ   paṭicca   saññojano  ca  nosaññojano  ca
dhammā        uppajjanti        hetupaccayā:       kāmarāgasaññojanaṃ
paṭicca        diṭṭhisaññojanaṃ        avijjāsaññojanaṃ       sampayuttakā
ca   khandhā   cittasamuṭṭhānañca   rūpaṃ   cakkaṃ   bandhitabbaṃ  .  nosaññojanaṃ
dhammaṃ    paṭicca    nosaññojano    dhammo    uppajjati    hetupaccayā:
nosaññojanaṃ    ekaṃ   khandhaṃ   paṭicca   tayo   khandhā   cittasamuṭṭhānañca
rūpaṃ   dve   khandhe   ...   paṭisandhikkhaṇe  khandhe  paṭicca  vatthu  vatthuṃ
paṭicca   khandhā   ekaṃ   mahābhūtaṃ  ...  mahābhūte  paṭicca  cittasamuṭṭhānaṃ
rūpaṃ kaṭattārūpaṃ upādārūpaṃ.
     {418.2}    Nosaññojanaṃ    dhammaṃ   paṭicca   saññojano   dhammo
uppajjati   hetupaccayā:   nosaññojane   khandhe  paṭicca  saññojanā .
Nosaññojanaṃ     dhammaṃ     paṭicca     saññojano    ca    nosaññojano
ca     dhammā     uppajjanti     hetupaccayā:    nosaññojanaṃ    ekaṃ
khandhaṃ   paṭicca   tayo   khandhā   saññojanā   ca   cittasamuṭṭhānañca  rūpaṃ
dve khandhe ....
     {418.3}     Saññojanañca     nosaññojanañca    dhammaṃ    paṭicca
saññojano    dhammo    uppajjati    hetupaccayā:   kāmarāgasaññojanañca
sampayuttake    ca    khandhe    paṭicca   diṭṭhisaññojanaṃ   avijjāsaññojanaṃ
cakkaṃ    bandhitabbaṃ    .   saññojanañca   nosaññojanañca   dhammaṃ   paṭicca
nosaññojano     dhammo     uppajjati     hetupaccayā:    nosaññojanaṃ
ekaṃ   khandhañca   saññojane   ca  paṭicca  tayo  khandhā  cittasamuṭṭhānañca
rūpaṃ dve khandhe ....
     {418.4}     Saññojanañca     nosaññojanañca    dhammaṃ    paṭicca
Saññojano   ca   nosaññojano   ca   dhammā   uppajjanti  hetupaccayā:
nosaññojanaṃ    ekaṃ    khandhañca    kāmarāgasaññojanañca   paṭicca   tayo
khandhā     diṭṭhisaññojanaṃ     avijjāsaññojanaṃ    cittasamuṭṭhānañca    rūpaṃ
cakkaṃ bandhitabbaṃ.
     Ārammaṇapaccaye    rūpaṃ    natthi   .   adhipatipaccayo   hetusadiso
vicikicchāsaññojanaṃ natthi. Anantarapaccayā: avigatapaccayā:.
     [419]   Hetuyā  nava  ārammaṇe  nava  adhipatiyā  nava  anantare
nava sabbattha nava vipāke ekaṃ āhāre nava avigate nava.
     [420]   Saññojanaṃ   dhammaṃ   paṭicca  saññojano  dhammo  uppajjati
nahetupaccayā:     vicikicchāsaññojanaṃ    paṭicca    avijjāsaññojanaṃ   .
Nosaññojanaṃ     dhammaṃ    paṭicca    nosaññojano    dhammo    uppajjati
nahetupaccayā:   ahetukaṃ  nosaññojanaṃ  ekaṃ  khandhaṃ  paṭicca  tayo  khandhā
cittasamuṭṭhānañca   rūpaṃ   dve   khandhe   ...   yāva   asaññasattā .
Nosaññojanaṃ   dhammaṃ  paṭicca  saññojano  dhammo  uppajjati  nahetupaccayā:
vicikicchāsahagate   uddhaccasahagate   khandhe   paṭicca   avijjāsaññojanaṃ .
Saññojanañca    nosaññojanañca    dhammaṃ    paṭicca    saññojano   dhammo
uppajjati    nahetupaccayā:    vicikicchāsaññojanañca    sampayuttake    ca
khandhe   paṭicca   avijjāsaññojanaṃ  .  saṅkhittaṃ  .  āsavagocchakasadisaṃ .
Naārammaṇāpi sabbe uddharitabbā.
     [421]    Nahetuyā    cattāri   naārammaṇe   tīṇi   naadhipatiyā
Nava    naanantare    tīṇi    nasamanantare    tīṇi    naaññamaññe    tīṇi
naupanissaye   tīṇi   napurejāte   nava   napacchājāte  nava  naāsevane
nava   nakamme   tīṇi   navipāke   nava   naāhāre   ekaṃ   naindriye
ekaṃ   najhāne   ekaṃ   namagge   ekaṃ  nasampayutte  tīṇi  navippayutte
nava nonatthiyā tīṇi novigate tīṇi.
     [422]   Hetupaccayā   naārammaṇe   tīṇi  ...  naadhipatiyā  nava
evaṃ sabbaṃ gaṇetabbaṃ.
     [423]  Nahetupaccayā  ārammaṇe  cattāri  ...  sabbattha cattāri
vipāke   ekaṃ   āhāre   cattāri   magge  tīṇi  sampayutte  cattāri
avigate cattāri.
                 Saññojanaṃ dhammaṃ sahajāto ...



             The Pali Tipitaka in Roman Character Volume 42 page 241-244. https://84000.org/tipitaka/read/roman_read.php?B=42&A=4895              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=42&A=4895              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=42&item=418&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=42&siri=50              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=42&i=418              Contents of The Tipitaka Volume 42 https://84000.org/tipitaka/read/?index_42 https://84000.org/tipitaka/english/?index_42

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]