ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Sutta Pitaka Vol 34 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ

                       Paccayavāro
     [424]   Saññojanaṃ   dhammaṃ  paccayā  saññojano  dhammo  uppajjati
hetupaccayā:    tīṇi    paṭiccasadisaṃ   .   nosaññojanaṃ   dhammaṃ   paccayā
nosaññojano    dhammo   uppajjati   hetupaccayā:   nosaññojanaṃ   ekaṃ
khandhaṃ   paccayā  tayo  khandhā  cittasamuṭṭhānañca  rūpaṃ  dve  khandhe  ...
Paṭisandhikkhaṇe   khandhe   paccayā   vatthu   vatthuṃ   paccayā  khandhā  ekaṃ
mahābhūtaṃ   ...   mahābhūte   paccayā   cittasamuṭṭhānaṃ   rūpaṃ   kaṭattārūpaṃ
upādārūpaṃ vatthuṃ paccayā nosaññojanā khandhā.
     {424.1}  Nosaññojanaṃ  dhammaṃ  paccayā  saññojano dhammo uppajjati
Hetupaccayā:  nosaññojane  khandhe  paccayā  saññojanā  .  nosaññojanaṃ
dhammaṃ   paccayā   saññojano   ca   nosaññojano  ca  dhammā  uppajjanti
hetupaccayā:    nosaññojanaṃ    ekaṃ   khandhaṃ   paccayā   tayo   khandhā
saññojanañca    cittasamuṭṭhānañca    rūpaṃ    dve   khandhe   ...   vatthuṃ
paccayā   saññojanā   mahābhūte   paccayā   cittasamuṭṭhānaṃ   rūpaṃ   vatthuṃ
paccayā saññojanā sampayuttakā ca khandhā.
     {424.2}     Saññojanañca    nosaññojanañca    dhammaṃ    paccayā
saññojano    dhammo    uppajjati    hetupaccayā:   kāmarāgasaññojanañca
sampayuttake    ca    khandhe   paccayā   diṭṭhisaññojanaṃ   avijjāsaññojanaṃ
kāmarāgasaññojanañca        vatthuñca       paccayā       diṭṭhisaññojanaṃ
avijjāsaññojanaṃ cakkaṃ bandhitabbaṃ.
     {424.3}     Saññojanañca    nosaññojanañca    dhammaṃ    paccayā
nosaññojano    dhammo   uppajjati   hetupaccayā:   nosaññojanaṃ   ekaṃ
khandhañca    saññojane   ca   paccayā   tayo   khandhā   cittasamuṭṭhānañca
rūpaṃ  dve  khandhe  ...  cakkaṃ saññojane ca vatthuñca paccayā nosaññojanā
khandhā   .   saññojanañca   nosaññojanañca   dhammaṃ   paccayā  saññojano
ca   nosaññojano   ca   dhammā   uppajjanti  hetupaccayā:  nosaññojanaṃ
ekaṃ  khandhañca  kāmarāgasaññojanañca  paccayā  tayo  khandhā  diṭṭhisaññojanaṃ
avijjāsaññojanaṃ     cittasamuṭṭhānañca    rūpaṃ    dve    khandhe    ...
Cakkaṃ     kāmarāgasaññojanañca     vatthuñca     paccayā    diṭṭhisaññojanaṃ
avijjāsaññojanaṃ sampayuttakā ca khandhā cakkaṃ. Saṅkhittaṃ.
     [425]    Hetuyā    nava    ārammaṇe    nava   sabbattha   nava
vipāke ekaṃ avigate nava.
     [426]   Nahetuyā  cattāri  .  yattha  yattha  vatthu  labbhati  tattha
tattha ninnānaṃ kātabbaṃ. Naārammaṇe tīṇi novigate tīṇi.
     Evaṃ itarepi dve gaṇanā ca nissayavāro ca kātabbā.



             The Pali Tipitaka in Roman Character Volume 42 page 244-246. https://84000.org/tipitaka/read/roman_read.php?B=42&A=4964              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=42&A=4964              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=42&item=424&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=42&siri=51              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=42&i=424              Contents of The Tipitaka Volume 42 https://84000.org/tipitaka/read/?index_42 https://84000.org/tipitaka/english/?index_42

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]