ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Sutta Pitaka Vol 34 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ

page26.

Sahetukadukaṃ paṭiccavāro [39] Sahetukaṃ dhammaṃ paṭicca sahetuko dhammo uppajjati hetupaccayā: sahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe paṭicca dve khandhā paṭisandhikkhaṇe ... . sahetukaṃ dhammaṃ paṭicca ahetuko dhammo uppajjati hetupaccayā: sahetuke khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe ... . sahetukaṃ dhammaṃ paṭicca sahetuko ca ahetuko ca dhammā uppajjanti hetupaccayā: sahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... Paṭisandhikkhaṇe .... {39.1} Ahetukaṃ dhammaṃ paṭicca ahetuko dhammo uppajjati hetupaccayā: vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ . Ahetukaṃ dhammaṃ paṭicca sahetuko dhammo uppajjati hetupaccayā: vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ paṭicca sampayuttakā khandhā paṭisandhikkhaṇe vatthuṃ paṭicca sahetukā khandhā. {39.2} Ahetukaṃ dhammaṃ paṭicca sahetuko ca ahetuko ca dhammā uppajjanti hetupaccayā: vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ paṭicca sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ paṭisandhikkhaṇe vatthuṃ

--------------------------------------------------------------------------------------------- page27.

Paṭicca sahetukā khandhā mahābhūte paṭicca kaṭattārūpaṃ . sahetukañca ahetukañca dhammaṃ paṭicca sahetuko dhammo uppajjati hetupaccayā: vicikicchāsahagataṃ uddhaccasahagataṃ ekaṃ khandhañca mohañca paṭicca tayo khandhā dve khandhe ... paṭisandhikkhaṇe sahetukaṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā dve khandhe .... {39.3} Sahetukañca ahetukañca dhammaṃ paṭicca ahetuko dhammo uppajjati hetupaccayā: sahetuke khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ vicikicchāsahagate uddhaccasahagate khandhe ca mohañca paṭicca cittasamuṭṭhānaṃ rūpaṃ. {39.4} Sahetukañca ahetukañca dhammaṃ paṭicca sahetuko ca ahetuko ca dhammā uppajjanti hetupaccayā: vicikicchāsahagataṃ uddhaccasahagataṃ ekaṃ khandhañca mohañca paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... paṭisandhikkhaṇe sahetukaṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā dve khandhe ... sahetuke khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ. [40] Sahetukaṃ dhammaṃ paṭicca sahetuko dhammo uppajjati ārammaṇapaccayā: sahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe ... paṭisandhikkhaṇe ... . Sahetukaṃ dhammaṃ paṭicca ahetuko dhammo uppajjati ārammaṇapaccayā: vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho . sahetukaṃ dhammaṃ paṭicca sahetuko ca ahotuko ca dhammā uppajjanti

--------------------------------------------------------------------------------------------- page28.

Ārammaṇapaccayā: vicikicchāsahagataṃ uddhaccasahagataṃ ekaṃ khandhaṃ paṭicca tayo khandhā moho ca dve khandhe .... {40.1} Ahetukaṃ dhammaṃ paṭicca ahetuko dhammo uppajjati ārammaṇapaccayā: ahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe ... paṭisandhikkhaṇe vatthuṃ paṭicca ahetukā khandhā . ahetukaṃ dhammaṃ paṭicca sahetuko dhammo uppajjati ārammaṇapaccayā: vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ paṭicca sampayuttakā khandhā paṭisandhikkhaṇe vatthuṃ paṭicca sahetukā khandhā . sahetukañca ahetukañca dhammaṃ paṭicca sahetuko dhammo uppajjati ārammaṇapaccayā: vicikicchāsahagataṃ uddhaccasahagataṃ ekaṃ khandhañca mohañca paṭicca tayo khandhā dve khandhe ... paṭisandhikkhaṇe sahetukaṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā dve khandhe .... [41] Sahetukaṃ dhammaṃ paṭicca sahetuko dhammo uppajjati adhipatipaccayā: sahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe ... . sahetukaṃ dhammaṃ paṭicca ahetuko dhammo uppajjati adhipatipaccayā: sahetuke khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ . Sahetukaṃ dhammaṃ paṭicca sahetuko ca ahetuko ca dhammā uppajjanti adhipatipaccayā: sahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... . ahetukaṃ dhammaṃ paṭicca ahetuko dhammo uppajjati adhipatipaccayā: ekaṃ mahābhūtaṃ ... mahābhūte

--------------------------------------------------------------------------------------------- page29.

Paṭicca cittasamuṭṭhānaṃ rūpaṃ upādārūpaṃ . sahetukañca ahetukañca dhammaṃ paṭicca ahetuko dhammo uppajjati adhipatipaccayā: sahetuke khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. [42] Sahetukaṃ dhammaṃ paṭicca sahetuko dhammo uppajjati anantarapaccayā:. ... Samanantarapaccayā:. [43] ... Sahajātapaccayā: sahetukaṃ ekaṃ khandhaṃ ... Paṭisandhikkhaṇe ... . sahetukaṃ dhammaṃ paṭicca ahetuko dhammo uppajjati sahajātapaccayā: sahetuke khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho cittasamuṭṭhānañca rūpaṃ paṭisandhikkhaṇe ... . Sahetukaṃ dhammaṃ paṭicca sahetuko ca ahetuko ca dhammā uppajjanti sahajātapaccayā: sahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... vicikicchāsahagataṃ uddhaccasahagataṃ ekaṃ khandhaṃ paṭicca tayo khandhā moho ca cittasamuṭṭhānañca rūpaṃ dve khandhe ... Paṭisandhikkhaṇe .... {43.1} Ahetukaṃ dhammaṃ paṭicca ahetuko dhammo uppajjati sahajātapaccayā: ahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe khandhe paṭicca vatthu vatthuṃ paṭicca khandhā ekaṃ mahābhūtaṃ .pe. Bāhiraṃ ... āhārasamuṭṭhānaṃ ... utusamuṭṭhānaṃ ... asaññasattānaṃ

--------------------------------------------------------------------------------------------- page30.

Ekaṃ mahābhūtaṃ .pe. ahetukaṃ dhammaṃ paṭicca sahetuko dhammo uppajjati sahajātapaccayā: ime pañca pañhā hetusadisā ninnānaṃ. [44] Sahetukaṃ dhammaṃ paṭicca sahetuko dhammo uppajjati aññamaññapaccayā: sahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā paṭisandhikkhaṇe ... . sahetukaṃ dhammaṃ paṭicca ahetuko dhammo uppajjati aññamaññapaccayā: vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho paṭisandhikkhaṇe sahetuke khandhe paṭicca vatthu . sahetukaṃ dhammaṃ paṭicca sahetuko ca ahetuko ca dhammā uppajjanti aññamaññapaccayā: vicikicchāsahagataṃ uddhaccasahagataṃ ekaṃ khandhaṃ paṭicca tayo khandhā moho ca dve khandhe ... paṭisandhikkhaṇe sahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā vatthu ca dve khandhe .... {44.1} Ahetukaṃ dhammaṃ paṭicca ahetuko dhammo uppajjati aññamaññapaccayā: ahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe ... paṭisandhikkhaṇe ahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā vatthu ca dve khandhe paṭicca ... Saṅkhittaṃ yāva asaññasattā. Ahetukaṃ dhammaṃ paṭicca sahetuko dhammo uppajjati aññamaññapaccayā: vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ paṭicca sampayuttakā khandhā paṭisandhikkhaṇe vatthuṃ paṭicca sahetukā khandhā. Sahetukañca ahetukañca dhammaṃ

--------------------------------------------------------------------------------------------- page31.

Paṭicca sahetuko dhammo uppajjati aññamaññapaccayā: vicikicchāsahagataṃ uddhaccasahagataṃ ekaṃ khandhañca mohañca paṭicca tayo khandhā dve khandhe ... paṭisandhikkhaṇe sahetukaṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā dve khandhe .... [45] Sahetukaṃ dhammaṃ paṭicca sahetuko dhammo uppajjati nissayapaccayā:. ... Upanissayapaccayā: purejātapaccayā: āsevanapaccayā: kammapaccayā: vipākapaccayā: āhārapaccayā: indriyapaccayā: jhānapaccayā: maggapaccayā: . jhānampi maggampi sahajātapaccayasadisā bāhirā mahābhūtā natthi . ... sampayuttapaccayā: vippayuttapaccayā: atthipaccayā: natthipaccayā: vigatapaccayā: avigatapaccayā:. [46] Hetuyā nava ārammaṇe cha adhipatiyā pañca anantare cha samanantare cha sahajāte nava aññamaññe cha nissaye nava upanissaye cha purejāte cha āsevane cha kamme nava vipāke nava āhāre nava indriye nava jhāne nava magge nava sampayutte cha vippayutte nava atthiyā nava natthiyā cha vigate cha avigate nava. Evaṃ gaṇetabbaṃ. Anulomaṃ niṭṭhitaṃ. [47] Sahetukaṃ dhammaṃ paṭicca ahetuko dhammo uppajjati nahetupaccayā: vicikicchāsahagate uddhaccasahagate khandhe paṭicca

--------------------------------------------------------------------------------------------- page32.

Vicikicchāsahagato uddhaccasahagato moho . ahetukaṃ dhammaṃ paṭicca ahetuko dhammo uppajjati nahetupaccayā: ahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... Paṭisandhikkhaṇe sabbaṃ yāva asaññasattā tāva kātabbaṃ. [48] Sahetukaṃ dhammaṃ paṭicca ahetuko dhammo uppajjati naārammaṇapaccayā: sahetuke khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe ... . ahetukaṃ dhammaṃ paṭicca ahetuko dhammo uppajjati naārammaṇapaccayā: ahetuke khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe khandhe paṭicca vatthu ekaṃ mahābhūtaṃ ... . saṅkhittaṃ. Asaññasattānaṃ ekaṃ ... . sahetukañca ahetukañca dhammaṃ paṭicca ahetuko dhammo uppajjati naārammaṇapaccayā: sahetuke khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ vicikicchāsahagate uddhaccasahagate khandhe ca mohañca paṭicca cittasamuṭṭhānaṃ rūpaṃ. [49] Sahetukaṃ dhammaṃ paṭicca sahetuko dhammo uppajjati naadhipatipaccayā: anulome sahajātasadisā . ... naanantarapaccayā: nasamanantarapaccayā: naaññamaññapaccayā: na anupanissayapaccayā:. [50] Sahetukaṃ dhammaṃ paṭicca sahetuko dhammo uppajjati napurejātapaccayā arūpe sahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā paṭisandhikkhaṇe sahetukaṃ ... . sahetukaṃ dhammaṃ paṭicca ahetuko dhammo

--------------------------------------------------------------------------------------------- page33.

Uppajjati napurejātapaccayā: arūpe vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho sahetuke khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe ... . Sahetukaṃ dhammaṃ paṭicca sahetuko ca ahetuko ca dhammā uppajjanti napurejātapaccayā: arūpe vicikicchāsahagataṃ uddhaccasahagataṃ ekaṃ khandhaṃ paṭicca tayo khandhā moho ca dve khandhe ... Paṭisandhikkhaṇe .... {50.1} Ahetukaṃ dhammaṃ paṭicca ahetuko dhammo uppajjati napurejātapaccayā: arūpe ahetukaṃ ekaṃ khandhaṃ ... dve khandhe ... Ahetuke khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe ... Yāva asaññasattā tāva vitthāro . ahetukaṃ dhammaṃ paṭicca sahetuko dhammo uppajjati napurejātapaccayā: arūpe vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ paṭicca sampayuttakā khandhā paṭisandhikkhaṇe vatthuṃ paṭicca sahetukā khandhā . ahetukaṃ dhammaṃ paṭicca sahetuko ca ahetuko ca dhammā uppajjanti napurejātapaccayā: paṭisandhikkhaṇe vatthuṃ paṭicca sahetukā khandhā mahābhūte paṭicca kaṭattārūpaṃ. {50.2} Sahetukañca ahetukañca dhammaṃ paṭicca sahetuko dhammo uppajjati napurejātapaccayā: arūpe vicikicchāsahagataṃ uddhaccasahagataṃ ekaṃ khandhañca mohañca paṭicca tayo khandhā dve khandhe ... Paṭisandhikkhaṇe sahetukaṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā

--------------------------------------------------------------------------------------------- page34.

Dve khandhe ... . sahetukañca ahetukañca dhammaṃ paṭicca ahetuko dhammo uppajjati napurejātapaccayā: sahetuke khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ vicikicchāsahagate uddhaccasahagate khandhe ca mohañca paṭicca cittasamuṭṭhānaṃ rūpaṃ . sahetukañca ahetukañca dhammaṃ paṭicca sahetuko ca ahetuko ca dhammā uppajjanti napurejātapaccayā: paṭisandhikkhaṇe sahetukaṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā dve khandhe ... sahetuke khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ. [51] Sahetukaṃ dhammaṃ paṭicca sahetuko dhammo uppajjati napacchājātapaccayā:. ... Naāsevanapaccayā:. [52] ... Nakammapaccayā: sahetuke khandhe paṭicca sahetukā cetanā . ahetukaṃ dhammaṃ paṭicca ahetuko dhammo uppajjati nakammapaccayā: ahetuke khandhe paṭicca ahetukā cetanā bāhiraṃ ... Āhārasamuṭṭhānaṃ ... utusamuṭṭhānaṃ .... Ahetukaṃ dhammaṃ paṭicca sahetuko dhammo uppajjati nakammapaccayā: vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ paṭicca sampayuttakā cetanā . sahetukañca ahetukañca dhammaṃ paṭicca sahetuko dhammo uppajjati nakammapaccayā: vicikicchāsahagate uddhaccasahagate khandhe ca mohañca paṭicca sampayuttakā cetanā. [53] ... Navipākapaccayā: paṭisandhi natthi.

--------------------------------------------------------------------------------------------- page35.

[54] Ahetukaṃ dhammaṃ paṭicca ahetuko dhammo uppajjati naāhārapaccayā: . ... Naindriyapaccayā: najhānapaccayā: namaggapaccayā: nasampayuttapaccayā:. [55] Sahetukaṃ dhammaṃ paṭicca sahetuko dhammo uppajjati navippayuttapaccayā: arūpe sahetukaṃ ekaṃ khandhaṃ ... .pe. sahetukaṃ dhammaṃ paṭicca ahetuko dhammo uppajjati navippayuttapaccayā: arūpe vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho . sahetukaṃ dhammaṃ paṭicca sahetuko ca ahetuko ca dhammā uppajjanti navippayuttapaccayā: arūpe vicikicchāsahagataṃ uddhaccasahagataṃ ekaṃ khandhaṃ paṭicca tayo khandhā moho ca dve khandhe .... {55.1} Ahetukaṃ dhammaṃ paṭicca ahetuko dhammo uppajjati navippayuttapaccayā: arūpe ahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe ... . ahetukaṃ dhammaṃ paṭicca sahetuko dhammo uppajjati navippayuttapaccayā: arūpe vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ paṭicca sampayuttakā khandhā . sahetukañca ahetukañca dhammaṃ paṭicca sahetuko dhammo uppajjati navippayuttapaccayā: arūpe vicikicchāsahagataṃ uddhaccasahagataṃ ekaṃ khandhañca mohañca paṭicca tayo khandhā dve khandhe .... ... Nonatthipaccayā: novigatapaccayā:. [56] Nahetuyā dve naārammaṇe tīṇi naadhipatiyā nava

--------------------------------------------------------------------------------------------- page36.

Naanantare tīṇi nasamanantare tīṇi naaññamaññe tīṇi naupanissaye tīṇi napurejāte nava napacchājāte nava naāsevane nava nakamme cattāri navipāke nava naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte tīṇi navippayutte cha nonatthiyā tīṇi novigate tīṇi. Evaṃ gaṇetabbaṃ. Paccanīyaṃ niṭṭhitaṃ. [57] Hetupaccayā naārammaṇe tīṇi ... naadhipatiyā nava naanantare tīṇi nasamanantare tīṇi naaññamaññe tīṇi naupanissaye tīṇi napurejāte nava napacchājāte nava naāsevane nava nakamme tīṇi navipāke nava nasampayutte tīṇi navippayutte tīṇi nonatthiyā tīṇi novigate tīṇi evaṃ gaṇetabbaṃ. Anulomapaccanīyaṃ niṭṭhitaṃ. [58] Nahetupaccayā ārammaṇe dve ... Anantare dve samanantare dve sabbattha dve vipāke ekaṃ āhāre dve indriye dve jhāne dve magge ekaṃ sampayutte dve avigate dve evaṃ gaṇetabbaṃ. Paccanīyānulomaṃ niṭṭhitaṃ. Sahajātavāro paṭiccavārasadiso.


             The Pali Tipitaka in Roman Character Volume 42 page 26-36. https://84000.org/tipitaka/read/roman_read.php?B=42&A=509&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=42&A=509&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=42&item=39&items=20              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=42&siri=3              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=42&i=39              Contents of The Tipitaka Volume 42 https://84000.org/tipitaka/read/?index_42 https://84000.org/tipitaka/english/?index_42

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]