ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Sutta Pitaka Vol 34 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ

                    Saññojanasampayuttadukaṃ
                          paṭiccavāro
     [445]    Saññojanasampayuttaṃ   dhammaṃ   paṭicca   saññojanasampayutto
dhammo    uppajjati    hetupaccayā:    saññojanasampayuttaṃ   ekaṃ   khandhaṃ
paṭicca   tayo   khandhā  dve  khandhe  ...  .  saññojanasampayuttaṃ  dhammaṃ
paṭicca     saññojanavippayutto     dhammo     uppajjati    hetupaccayā:
saññojanasampayutte  khandhe  paṭicca  cittasamuṭṭhānaṃ  rūpaṃ. Saññojanasampayuttaṃ
dhammaṃ      paṭicca     saññojanasampayutto     ca     saññojanavippayutto
Ca      dhammā      uppajjanti     hetupaccayā:     saññojanasampayuttaṃ
ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ....
     {445.1}   Saññojanavippayuttaṃ   dhammaṃ   paṭicca  saññojanavippayutto
dhammo   uppajjati   hetupaccayā:  saññojanavippayuttaṃ  ekaṃ  khandhaṃ  paṭicca
tayo   khandhā   cittasamuṭṭhānañca  rūpaṃ  dve  khandhe  ...  uddhaccasahagataṃ
mohaṃ    paṭicca   cittasamuṭṭhānaṃ   rūpaṃ   paṭisandhi   .   saññojanavippayuttaṃ
dhammaṃ    paṭicca   saññojanasampayutto   dhammo   uppajjati   hetupaccayā:
uddhaccasahagataṃ   mohaṃ   paṭicca  sampayuttakā  khandhā  .  saññojanavippayuttaṃ
dhammaṃ      paṭicca     saññojanasampayutto     ca     saññojanavippayutto
ca   dhammā   uppajjanti   hetupaccayā:   uddhaccasahagataṃ   mohaṃ   paṭicca
sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ.
     {445.2}        Saññojanasampayuttañca       saññojanavippayuttañca
dhammaṃ    paṭicca   saññojanasampayutto   dhammo   uppajjati   hetupaccayā:
uddhaccasahagataṃ  ekaṃ  khandhañca  mohañca  paṭicca  tayo khandhā dve khandhe.
Saññojanasampayuttañca       saññojanavippayuttañca       dhammaṃ      paṭicca
saññojanavippayutto   dhammo   uppajjati  hetupaccayā:  saññojanasampayutte
khandhe   ca   mahābhūte   ca   paṭicca  cittasamuṭṭhānaṃ  rūpaṃ  uddhaccasahagate
khandhe ca mohañca paṭicca cittasamuṭṭhānaṃ rūpaṃ.
     {445.3}    Saññojanasampayuttañca    saññojanavippayuttañca    dhammaṃ
paṭicca  saññojanasampayutto  ca  saññojanavippayutto  ca  dhammā  uppajjanti
Hetupaccayā:    uddhaccasahagataṃ    ekaṃ    khandhañca    mohañca    paṭicca
tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ....
     [446]    Saññojanasampayuttaṃ   dhammaṃ   paṭicca   saññojanasampayutto
dhammo     uppajjati     ārammaṇapaccayā:    saññojanasampayuttaṃ    ekaṃ
khandhaṃ   ...   dve   khandhe  ...  .  saññojanasampayuttaṃ  dhammaṃ  paṭicca
saññojanavippayutto   dhammo   uppajjati  ārammaṇapaccayā:  uddhaccasahagate
khandhe    paṭicca     uddhaccasahagato    moho    .   saññojanasampayuttaṃ
dhammaṃ    paṭicca    saññojanasampayutto    ca    saññojanavippayutto    ca
dhammā    uppajjanti    ārammaṇapaccayā:   uddhaccasahagataṃ   ekaṃ   khandhaṃ
paṭicca tayo khandhā moho ca dve khandhe ....
     {446.1}   Saññojanavippayuttaṃ   dhammaṃ   paṭicca  saññojanavippayutto
dhammo   uppajjati   ārammaṇapaccayā:   saññojanavippayuttaṃ   ekaṃ   khandhaṃ
paṭicca  tayo  khandhā  dve khandhe ... Paṭisandhikkhaṇe vatthuṃ paṭicca khandhā.
Saññojanavippayuttaṃ     dhammaṃ     paṭicca     saññojanasampayutto    dhammo
uppajjati      ārammaṇapaccayā:     uddhaccasahagataṃ     mohaṃ     paṭicca
sampayuttakā khandhā.
     {446.2}        Saññojanasampayuttañca       saññojanavippayuttañca
dhammaṃ       paṭicca      saññojanasampayutto      dhammo      uppajjati
ārammaṇapaccayā:    uddhaccasahagataṃ    ekaṃ   khandhañca   mohañca   paṭicca
tayo khandhā dve khandhe ....
     [447]    Saññojanasampayuttaṃ   dhammaṃ   paṭicca   saññojanasampayutto
Dhammo   uppajjati   adhipatipaccayā:   tīṇi   .   saññojanavippayuttaṃ  dhammaṃ
paṭicca   saññojanavippayutto   dhammo  uppajjati  adhipatipaccayā:  ekaṃ .
Saññojanasampayuttañca       saññojanavippayuttañca       dhammaṃ      paṭicca
saññojanavippayutto   dhammo  uppajjati  adhipatipaccayā:  saññojanasampayutte
khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ.
                        Saṅkhittaṃ.
     [448]    Hetuyā    nava    ārammaṇe   cha   adhipatiyā   pañca
anantare    cha    samanantare    cha   sahajāte   nava   aññamaññe   cha
nissaye    nava    upanissaye    cha   purejāte   cha   āsevane   cha
kamme   nava   vipāke   ekaṃ   āhāre   nava  indriye  nava  jhāne
nava    magge    nava    sampayutte    cha   vippayutte   nava   atthiyā
nava natthiyā cha vigate cha avigate nava.
     [449]    Saññojanasampayuttaṃ   dhammaṃ   paṭicca   saññojanasampayutto
dhammo    uppajjati   nahetupaccayā:   vicikicchāsahagate   khandhe   paṭicca
vicikicchāsahagato    moho    .    saññojanasampayuttaṃ    dhammaṃ    paṭicca
saññojanavippayutto   dhammo   uppajjati   nahetupaccayā:   uddhaccasahagate
khandhe    paṭicca    uddhaccasahagato    moho    .    saññojanavippayuttaṃ
dhammaṃ       paṭicca      saññojanavippayutto      dhammo      uppajjati
nahetupaccayā:   ahetukaṃ   saññojanavippayuttaṃ   ekaṃ   khandhaṃ  ...  yāva
asaññasattā.
     [450]   Nahetuyā   tīṇi   naārammaṇe   tīṇi   naadhipatiyā   nava
naanantare      tīṇi     nasamanantare     tīṇi     naaññamaññe     tīṇi
naupanissaye     tīṇi     napurejāte     satta    napacchājāte    nava
naāsevane   nava   nakamme   cattāri  navipāke  nava  naāhāre  ekaṃ
naindriye    ekaṃ    najhāne    ekaṃ   namagge   ekaṃ   nasampayutte
tīṇi navippayutte cha nonatthiyā tīṇi novigate tīṇi.
     [451]   Hetupaccayā   naārammaṇe   tīṇi  ...  naadhipatiyā  nava
naupanissaye   tīṇi   napurejāte   cha   napacchājāte   nava  naāsevane
nava   nakamme   cattāri   navipāke  nava  nasampayutte  tīṇi  navippayutte
cattāri nonatthiyā tīṇi novigate tīṇi.
     [452]  Nahetupaccayā  ārammaṇe  tīṇi ... Vipāke ekaṃ āhāre
tīṇi magge dve avigate tīṇi.
               Sahajātavāropi paṭiccavārasadiso.



             The Pali Tipitaka in Roman Character Volume 42 page 256-260. https://84000.org/tipitaka/read/roman_read.php?B=42&A=5208              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=42&A=5208              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=42&item=445&items=8              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=42&siri=55              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=42&i=445              Contents of The Tipitaka Volume 42 https://84000.org/tipitaka/read/?index_42 https://84000.org/tipitaka/english/?index_42

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]