ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 42 : PALI ROMAN Sutta Pitaka Vol 34 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ

                    Sannojanasampayuttadukam
                          paticcavaro
     [445]    Sannojanasampayuttam   dhammam   paticca   sannojanasampayutto
dhammo    uppajjati    hetupaccaya:    sannojanasampayuttam   ekam   khandham
paticca   tayo   khandha  dve  khandhe  ...  .  sannojanasampayuttam  dhammam
paticca     sannojanavippayutto     dhammo     uppajjati    hetupaccaya:
sannojanasampayutte  khandhe  paticca  cittasamutthanam  rupam. Sannojanasampayuttam
dhammam      paticca     sannojanasampayutto     ca     sannojanavippayutto
Ca      dhamma      uppajjanti     hetupaccaya:     sannojanasampayuttam
ekam khandham paticca tayo khandha cittasamutthananca rupam dve khandhe ....
     {445.1}   Sannojanavippayuttam   dhammam   paticca  sannojanavippayutto
dhammo   uppajjati   hetupaccaya:  sannojanavippayuttam  ekam  khandham  paticca
tayo   khandha   cittasamutthananca  rupam  dve  khandhe  ...  uddhaccasahagatam
moham    paticca   cittasamutthanam   rupam   patisandhi   .   sannojanavippayuttam
dhammam    paticca   sannojanasampayutto   dhammo   uppajjati   hetupaccaya:
uddhaccasahagatam   moham   paticca  sampayuttaka  khandha  .  sannojanavippayuttam
dhammam      paticca     sannojanasampayutto     ca     sannojanavippayutto
ca   dhamma   uppajjanti   hetupaccaya:   uddhaccasahagatam   moham   paticca
sampayuttaka khandha cittasamutthananca rupam.
     {445.2}        Sannojanasampayuttanca       sannojanavippayuttanca
dhammam    paticca   sannojanasampayutto   dhammo   uppajjati   hetupaccaya:
uddhaccasahagatam  ekam  khandhanca  mohanca  paticca  tayo khandha dve khandhe.
Sannojanasampayuttanca       sannojanavippayuttanca       dhammam      paticca
sannojanavippayutto   dhammo   uppajjati  hetupaccaya:  sannojanasampayutte
khandhe   ca   mahabhute   ca   paticca  cittasamutthanam  rupam  uddhaccasahagate
khandhe ca mohanca paticca cittasamutthanam rupam.
     {445.3}    Sannojanasampayuttanca    sannojanavippayuttanca    dhammam
paticca  sannojanasampayutto  ca  sannojanavippayutto  ca  dhamma  uppajjanti
Hetupaccaya:    uddhaccasahagatam    ekam    khandhanca    mohanca    paticca
tayo khandha cittasamutthananca rupam dve khandhe ....
     [446]    Sannojanasampayuttam   dhammam   paticca   sannojanasampayutto
dhammo     uppajjati     arammanapaccaya:    sannojanasampayuttam    ekam
khandham   ...   dve   khandhe  ...  .  sannojanasampayuttam  dhammam  paticca
sannojanavippayutto   dhammo   uppajjati  arammanapaccaya:  uddhaccasahagate
khandhe    paticca     uddhaccasahagato    moho    .   sannojanasampayuttam
dhammam    paticca    sannojanasampayutto    ca    sannojanavippayutto    ca
dhamma    uppajjanti    arammanapaccaya:   uddhaccasahagatam   ekam   khandham
paticca tayo khandha moho ca dve khandhe ....
     {446.1}   Sannojanavippayuttam   dhammam   paticca  sannojanavippayutto
dhammo   uppajjati   arammanapaccaya:   sannojanavippayuttam   ekam   khandham
paticca  tayo  khandha  dve khandhe ... Patisandhikkhane vatthum paticca khandha.
Sannojanavippayuttam     dhammam     paticca     sannojanasampayutto    dhammo
uppajjati      arammanapaccaya:     uddhaccasahagatam     moham     paticca
sampayuttaka khandha.
     {446.2}        Sannojanasampayuttanca       sannojanavippayuttanca
dhammam       paticca      sannojanasampayutto      dhammo      uppajjati
arammanapaccaya:    uddhaccasahagatam    ekam   khandhanca   mohanca   paticca
tayo khandha dve khandhe ....
     [447]    Sannojanasampayuttam   dhammam   paticca   sannojanasampayutto
Dhammo   uppajjati   adhipatipaccaya:   tini   .   sannojanavippayuttam  dhammam
paticca   sannojanavippayutto   dhammo  uppajjati  adhipatipaccaya:  ekam .
Sannojanasampayuttanca       sannojanavippayuttanca       dhammam      paticca
sannojanavippayutto   dhammo  uppajjati  adhipatipaccaya:  sannojanasampayutte
khandhe ca mahabhute ca paticca cittasamutthanam rupam.
                        Sankhittam.
     [448]    Hetuya    nava    arammane   cha   adhipatiya   panca
anantare    cha    samanantare    cha   sahajate   nava   annamanne   cha
nissaye    nava    upanissaye    cha   purejate   cha   asevane   cha
kamme   nava   vipake   ekam   ahare   nava  indriye  nava  jhane
nava    magge    nava    sampayutte    cha   vippayutte   nava   atthiya
nava natthiya cha vigate cha avigate nava.
     [449]    Sannojanasampayuttam   dhammam   paticca   sannojanasampayutto
dhammo    uppajjati   nahetupaccaya:   vicikicchasahagate   khandhe   paticca
vicikicchasahagato    moho    .    sannojanasampayuttam    dhammam    paticca
sannojanavippayutto   dhammo   uppajjati   nahetupaccaya:   uddhaccasahagate
khandhe    paticca    uddhaccasahagato    moho    .    sannojanavippayuttam
dhammam       paticca      sannojanavippayutto      dhammo      uppajjati
nahetupaccaya:   ahetukam   sannojanavippayuttam   ekam   khandham  ...  yava
asannasatta.
     [450]   Nahetuya   tini   naarammane   tini   naadhipatiya   nava
naanantare      tini     nasamanantare     tini     naannamanne     tini
naupanissaye     tini     napurejate     satta    napacchajate    nava
naasevane   nava   nakamme   cattari  navipake  nava  naahare  ekam
naindriye    ekam    najhane    ekam   namagge   ekam   nasampayutte
tini navippayutte cha nonatthiya tini novigate tini.
     [451]   Hetupaccaya   naarammane   tini  ...  naadhipatiya  nava
naupanissaye   tini   napurejate   cha   napacchajate   nava  naasevane
nava   nakamme   cattari   navipake  nava  nasampayutte  tini  navippayutte
cattari nonatthiya tini novigate tini.
     [452]  Nahetupaccaya  arammane  tini ... Vipake ekam ahare
tini magge dve avigate tini.
               Sahajatavaropi paticcavarasadiso.



             The Pali Tipitaka in Roman Character Volume 42 page 256-260. https://84000.org/tipitaka/read/roman_read.php?B=42&A=5208&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=42&A=5208&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=42&item=445&items=8              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=42&siri=55              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=42&i=445              Contents of The Tipitaka Volume 42 https://84000.org/tipitaka/read/?index_42 https://84000.org/tipitaka/english/?index_42

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]