ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Sutta Pitaka Vol 34 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ

                    Saññojanasampayuttadukaṃ
                          paṭiccavāro
     [445]    Saññojanasampayuttaṃ   dhammaṃ   paṭicca   saññojanasampayutto
dhammo    uppajjati    hetupaccayā:    saññojanasampayuttaṃ   ekaṃ   khandhaṃ
paṭicca   tayo   khandhā  dve  khandhe  ...  .  saññojanasampayuttaṃ  dhammaṃ
paṭicca     saññojanavippayutto     dhammo     uppajjati    hetupaccayā:
saññojanasampayutte  khandhe  paṭicca  cittasamuṭṭhānaṃ  rūpaṃ. Saññojanasampayuttaṃ
dhammaṃ      paṭicca     saññojanasampayutto     ca     saññojanavippayutto

--------------------------------------------------------------------------------------------- page257.

Ca dhammā uppajjanti hetupaccayā: saññojanasampayuttaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe .... {445.1} Saññojanavippayuttaṃ dhammaṃ paṭicca saññojanavippayutto dhammo uppajjati hetupaccayā: saññojanavippayuttaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... uddhaccasahagataṃ mohaṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhi . saññojanavippayuttaṃ dhammaṃ paṭicca saññojanasampayutto dhammo uppajjati hetupaccayā: uddhaccasahagataṃ mohaṃ paṭicca sampayuttakā khandhā . saññojanavippayuttaṃ dhammaṃ paṭicca saññojanasampayutto ca saññojanavippayutto ca dhammā uppajjanti hetupaccayā: uddhaccasahagataṃ mohaṃ paṭicca sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ. {445.2} Saññojanasampayuttañca saññojanavippayuttañca dhammaṃ paṭicca saññojanasampayutto dhammo uppajjati hetupaccayā: uddhaccasahagataṃ ekaṃ khandhañca mohañca paṭicca tayo khandhā dve khandhe. Saññojanasampayuttañca saññojanavippayuttañca dhammaṃ paṭicca saññojanavippayutto dhammo uppajjati hetupaccayā: saññojanasampayutte khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ uddhaccasahagate khandhe ca mohañca paṭicca cittasamuṭṭhānaṃ rūpaṃ. {445.3} Saññojanasampayuttañca saññojanavippayuttañca dhammaṃ paṭicca saññojanasampayutto ca saññojanavippayutto ca dhammā uppajjanti

--------------------------------------------------------------------------------------------- page258.

Hetupaccayā: uddhaccasahagataṃ ekaṃ khandhañca mohañca paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe .... [446] Saññojanasampayuttaṃ dhammaṃ paṭicca saññojanasampayutto dhammo uppajjati ārammaṇapaccayā: saññojanasampayuttaṃ ekaṃ khandhaṃ ... dve khandhe ... . saññojanasampayuttaṃ dhammaṃ paṭicca saññojanavippayutto dhammo uppajjati ārammaṇapaccayā: uddhaccasahagate khandhe paṭicca uddhaccasahagato moho . saññojanasampayuttaṃ dhammaṃ paṭicca saññojanasampayutto ca saññojanavippayutto ca dhammā uppajjanti ārammaṇapaccayā: uddhaccasahagataṃ ekaṃ khandhaṃ paṭicca tayo khandhā moho ca dve khandhe .... {446.1} Saññojanavippayuttaṃ dhammaṃ paṭicca saññojanavippayutto dhammo uppajjati ārammaṇapaccayā: saññojanavippayuttaṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe ... Paṭisandhikkhaṇe vatthuṃ paṭicca khandhā. Saññojanavippayuttaṃ dhammaṃ paṭicca saññojanasampayutto dhammo uppajjati ārammaṇapaccayā: uddhaccasahagataṃ mohaṃ paṭicca sampayuttakā khandhā. {446.2} Saññojanasampayuttañca saññojanavippayuttañca dhammaṃ paṭicca saññojanasampayutto dhammo uppajjati ārammaṇapaccayā: uddhaccasahagataṃ ekaṃ khandhañca mohañca paṭicca tayo khandhā dve khandhe .... [447] Saññojanasampayuttaṃ dhammaṃ paṭicca saññojanasampayutto

--------------------------------------------------------------------------------------------- page259.

Dhammo uppajjati adhipatipaccayā: tīṇi . saññojanavippayuttaṃ dhammaṃ paṭicca saññojanavippayutto dhammo uppajjati adhipatipaccayā: ekaṃ . Saññojanasampayuttañca saññojanavippayuttañca dhammaṃ paṭicca saññojanavippayutto dhammo uppajjati adhipatipaccayā: saññojanasampayutte khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. Saṅkhittaṃ. [448] Hetuyā nava ārammaṇe cha adhipatiyā pañca anantare cha samanantare cha sahajāte nava aññamaññe cha nissaye nava upanissaye cha purejāte cha āsevane cha kamme nava vipāke ekaṃ āhāre nava indriye nava jhāne nava magge nava sampayutte cha vippayutte nava atthiyā nava natthiyā cha vigate cha avigate nava. [449] Saññojanasampayuttaṃ dhammaṃ paṭicca saññojanasampayutto dhammo uppajjati nahetupaccayā: vicikicchāsahagate khandhe paṭicca vicikicchāsahagato moho . saññojanasampayuttaṃ dhammaṃ paṭicca saññojanavippayutto dhammo uppajjati nahetupaccayā: uddhaccasahagate khandhe paṭicca uddhaccasahagato moho . saññojanavippayuttaṃ dhammaṃ paṭicca saññojanavippayutto dhammo uppajjati nahetupaccayā: ahetukaṃ saññojanavippayuttaṃ ekaṃ khandhaṃ ... yāva asaññasattā.

--------------------------------------------------------------------------------------------- page260.

[450] Nahetuyā tīṇi naārammaṇe tīṇi naadhipatiyā nava naanantare tīṇi nasamanantare tīṇi naaññamaññe tīṇi naupanissaye tīṇi napurejāte satta napacchājāte nava naāsevane nava nakamme cattāri navipāke nava naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte tīṇi navippayutte cha nonatthiyā tīṇi novigate tīṇi. [451] Hetupaccayā naārammaṇe tīṇi ... naadhipatiyā nava naupanissaye tīṇi napurejāte cha napacchājāte nava naāsevane nava nakamme cattāri navipāke nava nasampayutte tīṇi navippayutte cattāri nonatthiyā tīṇi novigate tīṇi. [452] Nahetupaccayā ārammaṇe tīṇi ... Vipāke ekaṃ āhāre tīṇi magge dve avigate tīṇi. Sahajātavāropi paṭiccavārasadiso.


             The Pali Tipitaka in Roman Character Volume 42 page 256-260. https://84000.org/tipitaka/read/roman_read.php?B=42&A=5208&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=42&A=5208&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=42&item=445&items=8              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=42&siri=55              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=42&i=445              Contents of The Tipitaka Volume 42 https://84000.org/tipitaka/read/?index_42 https://84000.org/tipitaka/english/?index_42

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]