ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Sutta Pitaka Vol 34 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ

                       Pañhāvāro
     [464]     Saññojanasampayutto     dhammo    saññojanasampayuttassa
dhammassa     hetupaccayena     paccayo:     saññojanasampayuttā    hetū
sampayuttakānaṃ   khandhānaṃ   hetupaccayena   paccayo  .  saññojanasampayutto
Dhammo     saññojanavippayuttassa    dhammassa    hetupaccayena    paccayo:
saññojanasampayuttā    hetū    cittasamuṭṭhānānaṃ    rūpānaṃ   hetupaccayena
paccayo    .    saññojanasampayutto   dhammo   saññojanasampayuttassa   ca
saññojanavippayuttassa     ca     dhammassa     hetupaccayena     paccayo:
saññojanasampayuttā       hetū       saññojanasampayuttānaṃ      khandhānaṃ
cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo.
     {464.1}    Saññojanavippayutto    dhammo    saññojanavippayuttassa
dhammassa     hetupaccayena     paccayo:     saññojanavippayuttā    hetū
sampayuttakānaṃ    khandhānaṃ    cittasamuṭṭhānānañca    rūpānaṃ   hetupaccayena
paccayo   uddhaccasahagato   moho  cittasamuṭṭhānānaṃ  rūpānaṃ  hetupaccayena
paccayo   paṭisandhi   .   saññojanavippayutto  dhammo  saññojanasampayuttassa
dhammassa   hetupaccayena   paccayo:  uddhaccasahagato  moho  sampayuttakānaṃ
khandhānaṃ hetupaccayena paccayo.
     {464.2}    Saññojanavippayutto    dhammo    saññojanasampayuttassa
ca    saññojanavippayuttassa    ca    dhammassa    hetupaccayena   paccayo:
uddhaccasahagato    moho    sampayuttakānaṃ   khandhānaṃ   cittasamuṭṭhānānañca
rūpānaṃ hetupaccayena paccayo.
     [465]     Saññojanasampayutto     dhammo    saññojanasampayuttassa
dhammassa    ārammaṇapaccayena    paccayo:    saññojanasampayutte   khandhe
ārabbha   saññojanasampayuttā   khandhā   uppajjanti   .   mūlaṃ   kātabbaṃ
saññojanasampayutte   khandhe   ārabbha   saññojanavippayuttā   khandhā   ca
Moho    ca    uppajjanti    .    mūlaṃ   kātabbaṃ   saññojanasampayutte
khandhe ārabbha uddhaccasahagatā khandhā ca moho ca uppajjanti.
     {465.1}    Saññojanavippayutto    dhammo    saññojanavippayuttassa
dhammassa  ārammaṇapaccayena paccayo: dānaṃ datvā sīlaṃ ... Uposathakammaṃ ...
Taṃ   paccavekkhati   pubbe   suciṇṇāni   paccavekkhati   jhānā  vuṭṭhahitvā
jhānaṃ   paccavekkhati   ariyā   maggā   vuṭṭhahitvā   maggaṃ  paccavekkhanti
phalaṃ    paccavekkhanti    nibbānaṃ    paccavekkhanti   nibbānaṃ   gotrabhussa
vodānassa   maggassa   phalassa   āvajjanāya   ārammaṇapaccayena  paccayo
ariyā   saññojanavippayutte   pahīne   kilese  paccavekkhanti  vikkhambhite
kilese paccavekkhanti
     {465.2}  pubbe samudāciṇṇe kilese jānanti cakkhuṃ ... Vatthuṃ ...
Saññojanavippayutte   khandhe   ca   mohañca   aniccato   ...  vipassanti
dibbena   cakkhunā   rūpaṃ   passanti   dibbāya  sotadhātuyā  saddaṃ  suṇanti
cetopariyañāṇena     saññojanavippayuttacittasamaṅgissa     cittaṃ    jānanti
ākāsānañcāyatanaṃ       viññāṇañcāyatanassa       rūpāyatanaṃ      ...
Phoṭṭhabbāyatanaṃ    ...    saññojanavippayuttā    khandhā   iddhividhañāṇassa
cetopariyañāṇassa      pubbenivāsānussatiñāṇassa      yathākammūpagañāṇassa
anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo.
     {465.3}    Saññojanavippayutto    dhammo    saññojanasampayuttassa
dhammassa    ārammaṇapaccayena    paccayo:    dānaṃ   ...   sīlaṃ   ...
Uposathakammaṃ        pubbe        suciṇṇāni       ...       jhānā
Vuṭṭhahitvā  jhānaṃ  ...  cakkhuṃ ... Vatthuṃ ... Saññojanavippayutte khandhe ca
mohañca   assādeti   abhinandati   taṃ   ārabbha  rāgo  ...  domanassaṃ
uppajjati    .   saññojanavippayutto   dhammo   saññojanasampayuttassa   ca
saññojanavippayuttassa     ca    dhammassa    ārammaṇapaccayena    paccayo:
cakkhuṃ  ...  vatthuṃ  ...  saññojanavippayutte  khandhe  ca  mohañca ārabbha
uddhaccasahagatā khandhā ca moho ca uppajjanti.
     {465.4}    Saññojanasampayutto    ca    saññojanavippayutto   ca
dhammā    saññojanasampayuttassa    dhammassa   ārammaṇapaccayena   paccayo:
uddhaccasahagate   khandhe  ca  mohañca  ārabbha  saññojanasampayuttā  khandhā
uppajjanti   .   mūlaṃ   kātabbaṃ   uddhaccasahagate   khandhe   ca  mohañca
ārabbha   saññojanavippayuttā   khandhā   ca   moho   ca  uppajjanti .
Mūlaṃ    kātabbaṃ    uddhaccasahagate    khandhe    ca    mohañca   ārabbha
uddhaccasahagatā khandhā ca moho ca uppajjanti.
     [466]     Saññojanasampayutto     dhammo    saññojanasampayuttassa
dhammassa   adhipatipaccayena   paccayo:   ārammaṇādhipati   sahajātādhipati .
Ārammaṇādhipati:   rāgaṃ   ...   diṭṭhiṃ   ...   garuṃ  katvā  assādeti
abhinandati   taṃ   garuṃ   katvā   rāgo   uppajjati   diṭṭhi  uppajjati .
Sahajātādhipati:     saññojanasampayuttādhipati     sampayuttakānaṃ     khandhānaṃ
adhipatipaccayena   paccayo   .   saññojanasampayutto   dhammo   saññojana-
vippayuttassa    dhammassa    adhipatipaccayena    paccayo:   sahajātādhipati:
Saññojanasampayuttādhipati     cittasamuṭṭhānānaṃ     rūpānaṃ    adhipatipaccayena
paccayo.
     {466.1}   Saññojanasampayutto   dhammo   saññojanasampayuttassa  ca
saññojanavippayuttassa     ca     dhammassa     adhipatipaccayena    paccayo:
sahajātādhipati:     saññojanasampayuttādhipati     sampayuttakānaṃ     khandhānaṃ
cittasamuṭṭhānānañca  rūpānaṃ  adhipatipaccayena  paccayo . Saññojanavippayutto
dhammo        saññojanavippayuttassa       dhammassa       adhipatipaccayena
paccayo: ārammaṇādhipati sahajātādhipati.
     {466.2}  Ārammaṇādhipati:  dānaṃ datvā sīlaṃ ... Uposathakammaṃ ...
Taṃ  garuṃ  katvā  paccavekkhati  pubbe suciṇṇāni ... Jhānā vuṭṭhahitvā ...
Ariyā  maggā  ...  phalaṃ ... Nibbānaṃ ... Nibbānaṃ gotrabhussa vodānassa
maggassa    phalassa    adhipatipaccayena    paccayo    .    sahajātādhipati:
saññojanavippayuttādhipati    sampayuttakānaṃ    khandhānaṃ    cittasamuṭṭhānānañca
rūpānaṃ adhipatipaccayena paccayo.
     {466.3}    Saññojanavippayutto    dhammo    saññojanasampayuttassa
dhammassa  adhipatipaccayena  paccayo:  ārammaṇādhipati:  dānaṃ  ... Sīlaṃ ...
Uposathakammaṃ  katvā  taṃ  garuṃ  katvā  assādeti  taṃ  garuṃ  katvā  rāgo
uppajjati   diṭṭhi  uppajjati  pubbe  suciṇṇāni  ...  jhānā  ...  cakkhuṃ
...  vatthuṃ  ...  saññojanavippayutte  khandhe  garuṃ  katvā  assādeti taṃ
garuṃ katvā rāgo uppajjati diṭṭhi uppajjati.
     [467]     Saññojanasampayutto     dhammo    saññojanasampayuttassa
dhammassa   anantarapaccayena   paccayo:  purimā  purimā  saññojanasampayuttā
Khandhā     pacchimānaṃ     pacchimānaṃ     saññojanasampayuttānaṃ     khandhānaṃ
anantarapaccayena      paccayo     .     saññojanasampayutto     dhammo
saññojanavippayuttassa    dhammassa    anantarapaccayena    paccayo:   purimā
purimā   uddhaccasahagatā   khandhā   pacchimassa   pacchimassa  uddhaccasahagatassa
mohassa     anantarapaccayena    paccayo    saññojanasampayuttā    khandhā
vuṭṭhānassa anantarapaccayena paccayo.
     {467.1}    Saññojanasampayutto    dhammo    saññojanasampayuttassa
ca    saññojanavippayuttassa    ca   dhammassa   anantarapaccayena   paccayo:
purimā     purimā    uddhaccasahagatā    khandhā    pacchimānaṃ    pacchimānaṃ
uddhaccasahagatānaṃ   khandhānaṃ   mohassa   ca   anantarapaccayena  paccayo .
Saññojanavippayutto       dhammo      saññojanavippayuttassa      dhammassa
anantarapaccayena    paccayo:   purimo   purimo   uddhaccasahagato   moho
pacchimassa    pacchimassa    uddhaccasahagatassa    mohassa    anantarapaccayena
paccayo   purimā   purimā   saññojanavippayuttā   khandhā  pacchimānaṃ  ...
.pe. Phalasamāpattiyā anantarapaccayena paccayo.
     {467.2}    Saññojanavippayutto    dhammo    saññojanasampayuttassa
dhammassa   anantarapaccayena   paccayo:   purimo   purimo   uddhaccasahagato
moho   pacchimānaṃ   pacchimānaṃ  uddhaccasahagatānaṃ  khandhānaṃ  anantarapaccayena
paccayo    āvajjanā   saññojanasampayuttānaṃ   khandhānaṃ   anantarapaccayena
paccayo     .     saññojanavippayutto    dhammo    saññojanasampayuttassa
ca      saññojanavippayuttassa      ca      dhammassa     anantarapaccayena
Paccayo:   purimo   purimo   uddhaccasahagato  moho  pacchimānaṃ  pacchimānaṃ
uddhaccasahagatānaṃ      khandhānaṃ      mohassa     ca     anantarapaccayena
paccayo     āvajjanā    uddhaccasahagatānaṃ    khandhānaṃ    mohassa    ca
anantarapaccayena paccayo.
     {467.3}      Saññojanasampayutto     ca     saññojanavippayutto
ca     dhammā     saññojanasampayuttassa     dhammassa     anantarapaccayena
paccayo:   purimā   purimā   uddhaccasahagatā   khandhā   ca   moho   ca
pacchimānaṃ    pacchimānaṃ    uddhaccasahagatānaṃ    khandhānaṃ    anantarapaccayena
paccayo   .   saññojanasampayutto   ca   saññojanavippayutto   ca  dhammā
saññojanavippayuttassa    dhammassa    anantarapaccayena    paccayo:   purimā
purimā   uddhaccasahagatā   khandhā   ca   moho   ca  pacchimassa  pacchimassa
uddhaccasahagatassa    mohassa   anantarapaccayena   paccayo   uddhaccasahagatā
khandhā ca moho ca vuṭṭhānassa anantarapaccayena paccayo.
     {467.4}    Saññojanasampayutto    ca    saññojanavippayutto   ca
dhammā    saññojanasampayuttassa   ca   saññojanavippayuttassa   ca   dhammassa
anantarapaccayena  paccayo:  purimā  purimā  uddhaccasahagatā khandhā ca moho
ca  pacchimānaṃ  pacchimānaṃ uddhaccasahagatānaṃ khandhānaṃ mohassa ca anantarapaccayena
paccayo     .     saññojanasampayutto    dhammo    saññojanasampayuttassa
dhammassa    samanantarapaccayena    paccayo:    nava   .   sahajātapaccayena
paccayo:   nava   .  aññamaññapaccayena  paccayo:  cha  .  nissayapaccayena
paccayo: nava.
     [468]     Saññojanasampayutto     dhammo    saññojanasampayuttassa
dhammassa   upanissayapaccayena  paccayo:  ārammaṇūpanissayo  anantarūpanissayo
pakatūpanissayo       .pe.      pakatūpanissayo:      saññojanasampayuttā
khandhā       saññojanasampayuttānaṃ       khandhānaṃ      upanissayapaccayena
paccayo     .     saññojanasampayutto    dhammo    saññojanavippayuttassa
dhammassa   upanissayapaccayena   paccayo:   anantarūpanissayo   pakatūpanissayo
.pe.        pakatūpanissayo:        saññojanasampayuttā        khandhā
saññojanavippayuttānaṃ     khandhānaṃ     mohassa    ca    upanissayapaccayena
paccayo.
     {468.1}    Saññojanasampayutto    dhammo    saññojanasampayuttassa
ca    saññojanavippayuttassa   ca   dhammassa   upanissayapaccayena   paccayo:
anantarūpanissayo       pakatūpanissayo       .pe.       pakatūpanissayo:
saññojanasampayuttā    khandhā   uddhaccasahagatānaṃ   khandhānaṃ   mohassa   ca
upanissayapaccayena     paccayo     .     saññojanavippayutto     dhammo
saññojanavippayuttassa      dhammassa      upanissayapaccayena      paccayo:
ārammaṇūpanissayo       anantarūpanissayo      pakatūpanissayo      .pe.
Pakatūpanissayo:    saddhaṃ   upanissāya   dānaṃ   deti   .pe.   samāpattiṃ
uppādeti   sīlaṃ   ...   .pe.   paññaṃ   kāyikaṃ   sukhaṃ   kāyikaṃ  dukkhaṃ
senāsanaṃ   ...   mohaṃ   upanissāya   dānaṃ   deti   .pe.  samāpattiṃ
uppādeti   saddhā   .pe.   senāsanaṃ   moho   ca   saddhāya  .pe.
Phalasamāpattiyā upanissayapaccayena paccayo.
     {468.2}  Saññojanavippayutto   dhammo saññojanasampayuttassa dhammassa
upanissayapaccayena     paccayo:     ārammaṇūpanissayo    anantarūpanissayo
pakatūpanissayo   .pe.   pakatūpanissayo:  saddhaṃ  upanissāya  mānaṃ  jappeti
diṭṭhiṃ  gaṇhāti  sīlaṃ ... .pe. Paññaṃ kāyikaṃ sukhaṃ .pe. Senāsanaṃ ... Mohaṃ
upanissāya  pāṇaṃ  hanati  .pe.  saṅghaṃ bhindati saddhā .pe. Senāsanaṃ moho
rāgassa  .pe.  patthanāya  upanissayapaccayena paccayo. Saññojanavippayutto
dhammo        saññojanasampayuttassa       ca       saññojanavippayuttassa
ca     dhammassa     upanissayapaccayena     paccayo:     anantarūpanissayo
pakatūpanissayo    .pe.    pakatūpanissayo:    saddhā    .pe.    paññā
kāyikaṃ   sukhaṃ   .pe.   senāsanaṃ   moho  ca  uddhaccasahagatānaṃ  khandhānaṃ
mohassa ca upanissayapaccayena paccayo.
     {468.3}   Saññojanasampayutto  ca  saññojanavippayutto  ca  dhammā
saññojanasampayuttassa      dhammassa      upanissayapaccayena      paccayo:
anantarūpanissayo   pakatūpanissayo   .pe.   pakatūpanissayo:  uddhaccasahagatā
khandhā   ca   moho  ca  saññojanasampayuttānaṃ  khandhānaṃ  upanissayapaccayena
paccayo   .   saññojanasampayutto   ca   saññojanavippayutto   ca  dhammā
saññojanavippayuttassa      dhammassa      upanissayapaccayena      paccayo:
anantarūpanissayo   pakatūpanissayo   .pe.   pakatūpanissayo:  uddhaccasahagatā
khandhā   ca   moho   ca   saññojanavippayuttānaṃ   khandhānaṃ   mohassa  ca
upanissayapaccayena paccayo.
     {468.4}   Saññojanasampayutto  ca  saññojanavippayutto  ca  dhammā
Saññojanasampayuttassa     ca     saññojanavippayuttassa     ca     dhammassa
upanissayapaccayena    paccayo:   anantarūpanissayo   pakatūpanissayo   .pe.
Pakatūpanissayo:   uddhaccasahagatā   khandhā  ca  moho  ca  uddhaccasahagatānaṃ
khandhānaṃ mohassa ca upanissayapaccayena paccayo.
     [469]     Saññojanavippayutto     dhammo    saññojanavippayuttassa
dhammassa  purejātapaccayena  paccayo:  ārammaṇapurejātaṃ  vatthupurejātaṃ .
Ārammaṇapurejātaṃ:    cakkhuṃ   ...   vatthuṃ   aniccato   ...   dibbena
cakkhunā   rūpaṃ   passati   dibbāya   sotadhātuyā  saddaṃ  suṇāti  rūpāyatanaṃ
cakkhuviññāṇassa    phoṭṭhabbāyatanaṃ    kāyaviññāṇassa   .   vatthupurejātaṃ:
cakkhāyatanaṃ       cakkhuviññāṇassa       kāyāyatanaṃ       kāyaviññāṇassa
vatthu   saññojanavippayuttānaṃ   khandhānaṃ   mohassa   ca   purejātapaccayena
paccayo.
     {469.1}    Saññojanavippayutto    dhammo    saññojanasampayuttassa
dhammassa       purejātapaccayena       paccayo:      ārammaṇapurejātaṃ
vatthupurejātaṃ   .   ārammaṇapurejātaṃ:   cakkhuṃ   ...  vatthuṃ  assādeti
abhinandati  taṃ  ārabbha  rāgo  ...  domanassaṃ uppajjati. Vatthupurejātaṃ:
vatthu   saññojanasampayuttānaṃ   khandhānaṃ   purejātapaccayena   paccayo  .
Saññojanavippayutto   dhammo  saññojanasampayuttassa  ca  saññojanavippayuttassa
ca     dhammassa     purejātapaccayena     paccayo:    ārammaṇapurejātaṃ
vatthupurejātaṃ    .   ārammaṇapurejātaṃ   cakkhuṃ   ...   vatthuṃ   ārabbha
uddhaccasahagatā  khandhā  ca  moho  ca  uppajjanti  vatthu  uddhaccasahagatānaṃ
Khandhānaṃ mohassa ca purejātapaccayena paccayo.
     [470]     Saññojanasampayutto     dhammo    saññojanavippayuttassa
dhammassa   pacchājātapaccayena   paccayo:  pacchājātā  saññojanasampayuttā
khandhā      purejātassa     imassa     kāyassa     pacchājātapaccayena
paccayo     .     saññojanavippayutto    dhammo    saññojanavippayuttassa
dhammassa   pacchājātapaccayena   paccayo:  pacchājātā  saññojanavippayuttā
khandhā   ca  moho  ca  purejātassa  imassa  kāyassa  pacchājātapaccayena
paccayo   .   saññojanasampayutto   ca   saññojanavippayutto   ca  dhammā
saññojanavippayuttassa      dhammassa      pacchājātapaccayena     paccayo:
pacchājātā    uddhaccasahagatā   khandhā   ca   moho   ca   purejātassa
imassa kāyassa pacchājātapaccayena paccayo.
     [471]     Saññojanasampayutto     dhammo    saññojanasampayuttassa
dhammassa   āsevanapaccayena   paccayo:   nava   āvajjanāpi   vuṭṭhānampi
natthi.
     [472]     Saññojanasampayutto     dhammo    saññojanasampayuttassa
dhammassa     kammapaccayena    paccayo:    saññojanasampayuttā    cetanā
saññojanasampayuttānaṃ      khandhānaṃ     kammapaccayena     paccayo    .
Saññojanasampayutto       dhammo      saññojanavippayuttassa      dhammassa
kammapaccayena    paccayo:    sahajātā    nānākhaṇikā   .   sahajātā:
saññojanasampayuttā    cetanā   cittasamuṭṭhānānaṃ   rūpānaṃ   kammapaccayena
Paccayo     uddhaccasahagatā    cetanā    mohassa    cittasamuṭṭhānānañca
rūpānaṃ   kammapaccayena   paccayo   .   nānākhaṇikā:  saññojanasampayuttā
cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo.
     {472.1}    Saññojanasampayutto    dhammo    saññojanasampayuttassa
ca    saññojanavippayuttassa    ca    dhammassa    kammapaccayena   paccayo:
saññojanasampayuttā   cetanā   sampayuttakānaṃ  khandhānaṃ  cittasamuṭṭhānānañca
rūpānaṃ   kammapaccayena   paccayo   uddhaccasahagatā  cetanā  sampayuttakānaṃ
khandhānaṃ    mohassa    ca    cittasamuṭṭhānānañca   rūpānaṃ   kammapaccayena
paccayo     .     saññojanavippayutto    dhammo    saññojanavippayuttassa
dhammassa    kammapaccayena    paccayo:    sahajātā    nānākhaṇikā   .
Sahajātā:    saññojanavippayuttā    cetanā    sampayuttakānaṃ    khandhānaṃ
cittasamuṭṭhānānañca  rūpānaṃ  kammapaccayena  paccayo  paṭisandhikkhaṇe  ....
Nānākhaṇikā:     saññojanavippayuttā    cetanā    vipākānaṃ    khandhānaṃ
kaṭattā ca rūpānaṃ kammapaccayena paccayo.
     [473]     Saññojanavippayutto     dhammo    saññojanavippayuttassa
dhammassa vipākapaccayena paccayo: ekaṃ.
     [474]     Saññojanasampayutto     dhammo    saññojanasampayuttassa
dhammassa    āhārapaccayena   paccayo:   cattāri   .   indriyapaccayena
paccayo:  cattāri  .  jhānapaccayena  paccayo:  cattāri . Maggapaccayena
paccayo: cattāri. Sampayuttapaccayena paccayo: cha.
     [475]     Saññojanasampayutto     dhammo    saññojanavippayuttassa
dhammassa    vippayuttapaccayena    paccayo:    sahajātaṃ    pacchājātaṃ  .
Saṅkhittaṃ     .     saññojanavippayutto    dhammo    saññojanavippayuttassa
dhammassa   vippayuttapaccayena  paccayo:  sahajātaṃ  purejātaṃ  pacchājātaṃ .
Saṅkhittaṃ     .     saññojanavippayutto    dhammo    saññojanasampayuttassa
dhammassa  vippayuttapaccayena  paccayo:  purejātaṃ: vatthu saññojanasampayuttānaṃ
khandhānaṃ     vippayuttapaccayena     paccayo     .    saññojanavippayutto
dhammo        saññojanasampayuttassa       ca       saññojanavippayuttassa
ca     dhammassa    vippayuttapaccayena    paccayo:    purejātaṃ:    vatthu
uddhaccasahagatānaṃ   khandhānaṃ   mohassa   ca  vippayuttapaccayena  paccayo .
Saññojanasampayutto      ca      saññojanavippayutto      ca     dhammā
saññojanavippayuttassa    dhammassa   vippayuttapaccayena   paccayo:   sahajātaṃ
pacchājātaṃ. Saṅkhittaṃ.
     [476]     Saññojanasampayutto     dhammo    saññojanasampayuttassa
dhammassa  atthipaccayena  paccayo:  ekaṃ  paṭiccasadisaṃ . Saññojanasampayutto
dhammo        saññojanavippayuttassa        dhammassa       atthipaccayena
paccayo:    sahajātaṃ   pacchājātaṃ   .   sahajātā:   saññojanasampayuttā
khandhā      cittasamuṭṭhānānaṃ      rūpānaṃ     atthipaccayena     paccayo
uddhaccasahagatā  khandhā  mohassa  cittasamuṭṭhānānañca  rūpānaṃ  atthipaccayena
paccayo      .      pacchājātā:      saññojanasampayuttā     khandhā
Purejātassa imassa kāyassa atthipaccayena paccayo.
     {476.1}    Saññojanasampayutto    dhammo    saññojanasampayuttassa
ca    saññojanavippayuttassa    ca    dhammassa    atthipaccayena   paccayo:
saññojanasampayutto   eko  khandho  tiṇṇannaṃ  khandhānaṃ  cittasamuṭṭhānānañca
rūpānaṃ  atthipaccayena  paccayo  dve  khandhā  ...  uddhaccasahagato eko
khandho   tiṇṇannaṃ   khandhānaṃ   mohassa   ca   cittasamuṭṭhānānañca   rūpānaṃ
atthipaccayena   paccayo   dve   khandhā   ...   .  saññojanavippayutto
dhammo     saññojanavippayuttassa    dhammassa    atthipaccayena    paccayo:
sahajātaṃ   purejātaṃ   pacchājātaṃ   āhāraṃ   indriyaṃ   .   saṅkhittaṃ .
Vitthāretabbaṃ.
     {476.2}    Saññojanavippayutto    dhammo    saññojanasampayuttassa
dhammassa   atthipaccayena   paccayo:   sahajātaṃ   purejātaṃ  .  sahajāto:
uddhaccasahagato     moho     sampayuttakānaṃ    khandhānaṃ    atthipaccayena
paccayo   .   purejātaṃ:   cakkhuṃ  ...  vatthuṃ  assādeti  abhinandati  taṃ
ārabbha   rāgo   ...  domanassaṃ  uppajjati  vatthu  saññojanasampayuttānaṃ
khandhānaṃ      atthipaccayena     paccayo:     .     saññojanavippayutto
dhammo    saññojanasampayuttassa   ca   saññojanavippayuttassa   ca   dhammassa
atthipaccayena  paccayo:  sahajātaṃ  purejātaṃ  .  sahajāto: uddhaccasahagato
moho      sampayuttānaṃ     khandhānaṃ     cittasamuṭṭhānānañca     rūpānaṃ
atthipaccayena   paccayo   .   purejātaṃ:   cakkhuṃ   ...  vatthuṃ  ārabbha
uddhaccasahagatā  khandhā  ca  moho  ca  uppajjanti  vatthu  uddhaccasahagatānaṃ
Khandhānaṃ mohassa ca atthipaccayena paccayo.
     {476.3}    Saññojanasampayutto    ca    saññojanavippayutto   ca
dhammā     saññojanasampayuttassa    dhammassa    atthipaccayena    paccayo:
sahajātaṃ   purejātaṃ   .   sahajāto:  saññojanasampayutto  eko  khandho
ca  vatthu  ca  tiṇṇannaṃ  khandhānaṃ  atthipaccayena  paccayo  dve khandhā ...
Uddhaccasahagato   eko   khandho   ca   moho   ca   tiṇṇannaṃ   khandhānaṃ
atthipaccayena paccayo dve khandhā ....
     {476.4}    Saññojanasampayutto    ca    saññojanavippayutto   ca
dhammā     saññojanavippayuttassa    dhammassa    atthipaccayena    paccayo:
sahajātaṃ    purejātaṃ   pacchājātaṃ   āhāraṃ   indriyaṃ   .   sahajātā:
saññojanasampayuttā     khandhā    ca    moho    ca    mahābhūtā    ca
cittasamuṭṭhānānaṃ    rūpānaṃ    atthipaccayena    paccayo    uddhaccasahagatā
khandhā   ca   moho  ca  cittasamuṭṭhānānaṃ  rūpānaṃ  atthipaccayena  paccayo
uddhaccasahagatā  khandhā  ca  vatthu  ca  mohassa  atthipaccayena  paccayo .
Pacchājātā:  uddhaccasahagatā  khandhā  ca  moho  ca  purejātassa  imassa
kāyassa    atthipaccayena    paccayo   pacchājātā:   saññojanasampayuttā
khandhā  ca  kabaḷiṃkāro  āhāro  ca  imassa kāyassa atthipaccayena paccayo
pacchājātā:     saññojanasampayuttā    khandhā    ca    rūpajīvitindriyañca
kaṭattārūpānaṃ atthipaccayena paccayo.
     {476.5}      Saññojanasampayutto     ca     saññojanavippayutto
ca      dhammā     saññojanasampayuttassa     ca     saññojanavippayuttassa
Ca   dhammassa  atthipaccayena  paccayo:  sahajātaṃ  purejātaṃ  .  sahajāto:
uddhaccasahagato   eko   khandho   ca   moho   ca   tiṇṇannaṃ   khandhānaṃ
cittasamuṭṭhānānañca   rūpānaṃ   atthipaccayena  paccayo  dve  khandhā  ...
Sahajāto:   uddhaccasahagato   eko   khandho   ca   vatthu   ca  tiṇṇannaṃ
khandhānaṃ   mohassa   ca   atthipaccayena  paccayo  dve  khandhā  ... .
Natthipaccayena    paccayo:    vigatapaccayena    paccayo:   avigatapaccayena
paccayo:.
     [477]    Hetuyā    cha    ārammaṇe   nava   adhipatiyā   pañca
anantare    nava   samanantare   nava   sahajāte   nava   aññamaññe   cha
nissaye    nava    upanissaye    nava    purejāte   tīṇi   pacchājāte
tīṇi   āsevane   nava   kamme   cattāri   vipāke   ekaṃ   āhāre
cattāri    indriye    cattāri    jhāne   cattāri   magge   cattāri
sampayutte    cha    vippayutte   pañca   atthiyā   nava   natthiyā   nava
vigate nava avigate nava.
     [478]     Saññojanasampayutto     dhammo    saññojanasampayuttassa
dhammassa    ārammaṇapaccayena    paccayo:    sahajātapaccayena   paccayo:
upanissayapaccayena paccayo:. Saññojanasampayutto dhammo saññojanavippayuttassa
dhammassa       ārammaṇapaccayena       paccayo:       sahajātapaccayena
paccayo:      upanissayapaccayena      paccayo:      pacchājātapaccayena
paccayo:     kammapaccayena     paccayo:     .     saññojanasampayutto
Sampayutto   dhammo   saññojanasampayuttassa   ca   saññojanavippayuttassa  ca
dhammassa    ārammaṇapaccayena    paccayo:    sahajātapaccayena   paccayo:
upanissayapaccayena paccayo:.
     {478.1}    Saññojanavippayutto    dhammo    saññojanavippayuttassa
dhammassa    ārammaṇapaccayena    paccayo:    sahajātapaccayena   paccayo:
upanissayapaccayena       paccayo:      purejātapaccayena      paccayo:
pacchājātapaccayena   paccayo:   kammapaccayena  paccayo:  āhārapaccayena
paccayo:     indriyapaccayena     paccayo:    .    saññojanavippayutto
dhammo       saññojanasampayuttassa       dhammassa      ārammaṇapaccayena
paccayo:       sahajātapaccayena       paccayo:      upanissayapaccayena
paccayo: purejātapaccayena paccayo:.
     {478.2}    Saññojanavippayutto    dhammo    saññojanasampayuttassa
ca    saññojanavippayuttassa   ca   dhammassa   ārammaṇapaccayena   paccayo:
sahajātapaccayena  paccayo:  upanissayapaccayena  paccayo:  purejātapaccayena
paccayo:    .    saññojanasampayutto    ca    saññojanavippayutto    ca
dhammā    saññojanasampayuttassa    dhammassa   ārammaṇapaccayena   paccayo:
sahajātapaccayena paccayo: upanissayapaccayena paccayo:.
     {478.3}    Saññojanasampayutto    ca    saññojanavippayutto   ca
dhammā    saññojanavippayuttassa    dhammassa   ārammaṇapaccayena   paccayo:
sahajātapaccayena  paccayo:  upanissayapaccayena  paccayo: pacchājātapaccayena
paccayo:   .   saññojanasampayutto   ca   saññojanavippayutto  ca  dhammā
Saññojanasampayuttassa     ca     saññojanavippayuttassa     ca     dhammassa
ārammaṇapaccayena  paccayo:  sahajātapaccayena  paccayo:  upanissayapaccayena
paccayo:.
     [479]    Nahetuyā    nava   naārammaṇe   nava   sabbattha   nava
novigate nava noavigate nava.
     [480]  Hetupaccayā  naārammaṇe cha. Saṅkhittaṃ. ... Nasamanantare
cha  naaññamaññe  dve  naupanissaye  cha  .  saṅkhittaṃ  .  ... Namagge cha
nasampayutte dve navippayutte tīṇi nonatthiyā cha novigate cha.
     [481]   Nahetupaccayā   ārammaṇe   nava  ...  adhipatiyā  pañca
anulomapadāni gaṇitabbāni ... Avigate nava.
                 Saññojanasampayuttadukaṃ niṭṭhitaṃ.
                                ---------



             The Pali Tipitaka in Roman Character Volume 42 page 265-282. https://84000.org/tipitaka/read/roman_read.php?B=42&A=5395              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=42&A=5395              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=42&item=464&items=18              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=42&siri=58              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=42&i=464              Contents of The Tipitaka Volume 42 https://84000.org/tipitaka/read/?index_42 https://84000.org/tipitaka/english/?index_42

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]