ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Sutta Pitaka Vol 34 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ

                       Pañhāvāro
     [464]     Saññojanasampayutto     dhammo    saññojanasampayuttassa
dhammassa     hetupaccayena     paccayo:     saññojanasampayuttā    hetū
sampayuttakānaṃ   khandhānaṃ   hetupaccayena   paccayo  .  saññojanasampayutto

--------------------------------------------------------------------------------------------- page266.

Dhammo saññojanavippayuttassa dhammassa hetupaccayena paccayo: saññojanasampayuttā hetū cittasamuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo . saññojanasampayutto dhammo saññojanasampayuttassa ca saññojanavippayuttassa ca dhammassa hetupaccayena paccayo: saññojanasampayuttā hetū saññojanasampayuttānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo. {464.1} Saññojanavippayutto dhammo saññojanavippayuttassa dhammassa hetupaccayena paccayo: saññojanavippayuttā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo uddhaccasahagato moho cittasamuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo paṭisandhi . saññojanavippayutto dhammo saññojanasampayuttassa dhammassa hetupaccayena paccayo: uddhaccasahagato moho sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo. {464.2} Saññojanavippayutto dhammo saññojanasampayuttassa ca saññojanavippayuttassa ca dhammassa hetupaccayena paccayo: uddhaccasahagato moho sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo. [465] Saññojanasampayutto dhammo saññojanasampayuttassa dhammassa ārammaṇapaccayena paccayo: saññojanasampayutte khandhe ārabbha saññojanasampayuttā khandhā uppajjanti . mūlaṃ kātabbaṃ saññojanasampayutte khandhe ārabbha saññojanavippayuttā khandhā ca

--------------------------------------------------------------------------------------------- page267.

Moho ca uppajjanti . mūlaṃ kātabbaṃ saññojanasampayutte khandhe ārabbha uddhaccasahagatā khandhā ca moho ca uppajjanti. {465.1} Saññojanavippayutto dhammo saññojanavippayuttassa dhammassa ārammaṇapaccayena paccayo: dānaṃ datvā sīlaṃ ... Uposathakammaṃ ... Taṃ paccavekkhati pubbe suciṇṇāni paccavekkhati jhānā vuṭṭhahitvā jhānaṃ paccavekkhati ariyā maggā vuṭṭhahitvā maggaṃ paccavekkhanti phalaṃ paccavekkhanti nibbānaṃ paccavekkhanti nibbānaṃ gotrabhussa vodānassa maggassa phalassa āvajjanāya ārammaṇapaccayena paccayo ariyā saññojanavippayutte pahīne kilese paccavekkhanti vikkhambhite kilese paccavekkhanti {465.2} pubbe samudāciṇṇe kilese jānanti cakkhuṃ ... Vatthuṃ ... Saññojanavippayutte khandhe ca mohañca aniccato ... vipassanti dibbena cakkhunā rūpaṃ passanti dibbāya sotadhātuyā saddaṃ suṇanti cetopariyañāṇena saññojanavippayuttacittasamaṅgissa cittaṃ jānanti ākāsānañcāyatanaṃ viññāṇañcāyatanassa rūpāyatanaṃ ... Phoṭṭhabbāyatanaṃ ... saññojanavippayuttā khandhā iddhividhañāṇassa cetopariyañāṇassa pubbenivāsānussatiñāṇassa yathākammūpagañāṇassa anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo. {465.3} Saññojanavippayutto dhammo saññojanasampayuttassa dhammassa ārammaṇapaccayena paccayo: dānaṃ ... sīlaṃ ... Uposathakammaṃ pubbe suciṇṇāni ... jhānā

--------------------------------------------------------------------------------------------- page268.

Vuṭṭhahitvā jhānaṃ ... cakkhuṃ ... Vatthuṃ ... Saññojanavippayutte khandhe ca mohañca assādeti abhinandati taṃ ārabbha rāgo ... domanassaṃ uppajjati . saññojanavippayutto dhammo saññojanasampayuttassa ca saññojanavippayuttassa ca dhammassa ārammaṇapaccayena paccayo: cakkhuṃ ... vatthuṃ ... saññojanavippayutte khandhe ca mohañca ārabbha uddhaccasahagatā khandhā ca moho ca uppajjanti. {465.4} Saññojanasampayutto ca saññojanavippayutto ca dhammā saññojanasampayuttassa dhammassa ārammaṇapaccayena paccayo: uddhaccasahagate khandhe ca mohañca ārabbha saññojanasampayuttā khandhā uppajjanti . mūlaṃ kātabbaṃ uddhaccasahagate khandhe ca mohañca ārabbha saññojanavippayuttā khandhā ca moho ca uppajjanti . Mūlaṃ kātabbaṃ uddhaccasahagate khandhe ca mohañca ārabbha uddhaccasahagatā khandhā ca moho ca uppajjanti. [466] Saññojanasampayutto dhammo saññojanasampayuttassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati sahajātādhipati . Ārammaṇādhipati: rāgaṃ ... diṭṭhiṃ ... garuṃ katvā assādeti abhinandati taṃ garuṃ katvā rāgo uppajjati diṭṭhi uppajjati . Sahajātādhipati: saññojanasampayuttādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo . saññojanasampayutto dhammo saññojana- vippayuttassa dhammassa adhipatipaccayena paccayo: sahajātādhipati:

--------------------------------------------------------------------------------------------- page269.

Saññojanasampayuttādhipati cittasamuṭṭhānānaṃ rūpānaṃ adhipatipaccayena paccayo. {466.1} Saññojanasampayutto dhammo saññojanasampayuttassa ca saññojanavippayuttassa ca dhammassa adhipatipaccayena paccayo: sahajātādhipati: saññojanasampayuttādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo . Saññojanavippayutto dhammo saññojanavippayuttassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati sahajātādhipati. {466.2} Ārammaṇādhipati: dānaṃ datvā sīlaṃ ... Uposathakammaṃ ... Taṃ garuṃ katvā paccavekkhati pubbe suciṇṇāni ... Jhānā vuṭṭhahitvā ... Ariyā maggā ... phalaṃ ... Nibbānaṃ ... Nibbānaṃ gotrabhussa vodānassa maggassa phalassa adhipatipaccayena paccayo . sahajātādhipati: saññojanavippayuttādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. {466.3} Saññojanavippayutto dhammo saññojanasampayuttassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati: dānaṃ ... Sīlaṃ ... Uposathakammaṃ katvā taṃ garuṃ katvā assādeti taṃ garuṃ katvā rāgo uppajjati diṭṭhi uppajjati pubbe suciṇṇāni ... jhānā ... cakkhuṃ ... vatthuṃ ... saññojanavippayutte khandhe garuṃ katvā assādeti taṃ garuṃ katvā rāgo uppajjati diṭṭhi uppajjati. [467] Saññojanasampayutto dhammo saññojanasampayuttassa dhammassa anantarapaccayena paccayo: purimā purimā saññojanasampayuttā

--------------------------------------------------------------------------------------------- page270.

Khandhā pacchimānaṃ pacchimānaṃ saññojanasampayuttānaṃ khandhānaṃ anantarapaccayena paccayo . saññojanasampayutto dhammo saññojanavippayuttassa dhammassa anantarapaccayena paccayo: purimā purimā uddhaccasahagatā khandhā pacchimassa pacchimassa uddhaccasahagatassa mohassa anantarapaccayena paccayo saññojanasampayuttā khandhā vuṭṭhānassa anantarapaccayena paccayo. {467.1} Saññojanasampayutto dhammo saññojanasampayuttassa ca saññojanavippayuttassa ca dhammassa anantarapaccayena paccayo: purimā purimā uddhaccasahagatā khandhā pacchimānaṃ pacchimānaṃ uddhaccasahagatānaṃ khandhānaṃ mohassa ca anantarapaccayena paccayo . Saññojanavippayutto dhammo saññojanavippayuttassa dhammassa anantarapaccayena paccayo: purimo purimo uddhaccasahagato moho pacchimassa pacchimassa uddhaccasahagatassa mohassa anantarapaccayena paccayo purimā purimā saññojanavippayuttā khandhā pacchimānaṃ ... .pe. Phalasamāpattiyā anantarapaccayena paccayo. {467.2} Saññojanavippayutto dhammo saññojanasampayuttassa dhammassa anantarapaccayena paccayo: purimo purimo uddhaccasahagato moho pacchimānaṃ pacchimānaṃ uddhaccasahagatānaṃ khandhānaṃ anantarapaccayena paccayo āvajjanā saññojanasampayuttānaṃ khandhānaṃ anantarapaccayena paccayo . saññojanavippayutto dhammo saññojanasampayuttassa ca saññojanavippayuttassa ca dhammassa anantarapaccayena

--------------------------------------------------------------------------------------------- page271.

Paccayo: purimo purimo uddhaccasahagato moho pacchimānaṃ pacchimānaṃ uddhaccasahagatānaṃ khandhānaṃ mohassa ca anantarapaccayena paccayo āvajjanā uddhaccasahagatānaṃ khandhānaṃ mohassa ca anantarapaccayena paccayo. {467.3} Saññojanasampayutto ca saññojanavippayutto ca dhammā saññojanasampayuttassa dhammassa anantarapaccayena paccayo: purimā purimā uddhaccasahagatā khandhā ca moho ca pacchimānaṃ pacchimānaṃ uddhaccasahagatānaṃ khandhānaṃ anantarapaccayena paccayo . saññojanasampayutto ca saññojanavippayutto ca dhammā saññojanavippayuttassa dhammassa anantarapaccayena paccayo: purimā purimā uddhaccasahagatā khandhā ca moho ca pacchimassa pacchimassa uddhaccasahagatassa mohassa anantarapaccayena paccayo uddhaccasahagatā khandhā ca moho ca vuṭṭhānassa anantarapaccayena paccayo. {467.4} Saññojanasampayutto ca saññojanavippayutto ca dhammā saññojanasampayuttassa ca saññojanavippayuttassa ca dhammassa anantarapaccayena paccayo: purimā purimā uddhaccasahagatā khandhā ca moho ca pacchimānaṃ pacchimānaṃ uddhaccasahagatānaṃ khandhānaṃ mohassa ca anantarapaccayena paccayo . saññojanasampayutto dhammo saññojanasampayuttassa dhammassa samanantarapaccayena paccayo: nava . sahajātapaccayena paccayo: nava . aññamaññapaccayena paccayo: cha . nissayapaccayena paccayo: nava.

--------------------------------------------------------------------------------------------- page272.

[468] Saññojanasampayutto dhammo saññojanasampayuttassa dhammassa upanissayapaccayena paccayo: ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo .pe. pakatūpanissayo: saññojanasampayuttā khandhā saññojanasampayuttānaṃ khandhānaṃ upanissayapaccayena paccayo . saññojanasampayutto dhammo saññojanavippayuttassa dhammassa upanissayapaccayena paccayo: anantarūpanissayo pakatūpanissayo .pe. pakatūpanissayo: saññojanasampayuttā khandhā saññojanavippayuttānaṃ khandhānaṃ mohassa ca upanissayapaccayena paccayo. {468.1} Saññojanasampayutto dhammo saññojanasampayuttassa ca saññojanavippayuttassa ca dhammassa upanissayapaccayena paccayo: anantarūpanissayo pakatūpanissayo .pe. pakatūpanissayo: saññojanasampayuttā khandhā uddhaccasahagatānaṃ khandhānaṃ mohassa ca upanissayapaccayena paccayo . saññojanavippayutto dhammo saññojanavippayuttassa dhammassa upanissayapaccayena paccayo: ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo .pe. Pakatūpanissayo: saddhaṃ upanissāya dānaṃ deti .pe. samāpattiṃ uppādeti sīlaṃ ... .pe. paññaṃ kāyikaṃ sukhaṃ kāyikaṃ dukkhaṃ senāsanaṃ ... mohaṃ upanissāya dānaṃ deti .pe. samāpattiṃ uppādeti saddhā .pe. senāsanaṃ moho ca saddhāya .pe. Phalasamāpattiyā upanissayapaccayena paccayo.

--------------------------------------------------------------------------------------------- page273.

{468.2} Saññojanavippayutto dhammo saññojanasampayuttassa dhammassa upanissayapaccayena paccayo: ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo .pe. pakatūpanissayo: saddhaṃ upanissāya mānaṃ jappeti diṭṭhiṃ gaṇhāti sīlaṃ ... .pe. Paññaṃ kāyikaṃ sukhaṃ .pe. Senāsanaṃ ... Mohaṃ upanissāya pāṇaṃ hanati .pe. saṅghaṃ bhindati saddhā .pe. Senāsanaṃ moho rāgassa .pe. patthanāya upanissayapaccayena paccayo. Saññojanavippayutto dhammo saññojanasampayuttassa ca saññojanavippayuttassa ca dhammassa upanissayapaccayena paccayo: anantarūpanissayo pakatūpanissayo .pe. pakatūpanissayo: saddhā .pe. paññā kāyikaṃ sukhaṃ .pe. senāsanaṃ moho ca uddhaccasahagatānaṃ khandhānaṃ mohassa ca upanissayapaccayena paccayo. {468.3} Saññojanasampayutto ca saññojanavippayutto ca dhammā saññojanasampayuttassa dhammassa upanissayapaccayena paccayo: anantarūpanissayo pakatūpanissayo .pe. pakatūpanissayo: uddhaccasahagatā khandhā ca moho ca saññojanasampayuttānaṃ khandhānaṃ upanissayapaccayena paccayo . saññojanasampayutto ca saññojanavippayutto ca dhammā saññojanavippayuttassa dhammassa upanissayapaccayena paccayo: anantarūpanissayo pakatūpanissayo .pe. pakatūpanissayo: uddhaccasahagatā khandhā ca moho ca saññojanavippayuttānaṃ khandhānaṃ mohassa ca upanissayapaccayena paccayo. {468.4} Saññojanasampayutto ca saññojanavippayutto ca dhammā

--------------------------------------------------------------------------------------------- page274.

Saññojanasampayuttassa ca saññojanavippayuttassa ca dhammassa upanissayapaccayena paccayo: anantarūpanissayo pakatūpanissayo .pe. Pakatūpanissayo: uddhaccasahagatā khandhā ca moho ca uddhaccasahagatānaṃ khandhānaṃ mohassa ca upanissayapaccayena paccayo. [469] Saññojanavippayutto dhammo saññojanavippayuttassa dhammassa purejātapaccayena paccayo: ārammaṇapurejātaṃ vatthupurejātaṃ . Ārammaṇapurejātaṃ: cakkhuṃ ... vatthuṃ aniccato ... dibbena cakkhunā rūpaṃ passati dibbāya sotadhātuyā saddaṃ suṇāti rūpāyatanaṃ cakkhuviññāṇassa phoṭṭhabbāyatanaṃ kāyaviññāṇassa . vatthupurejātaṃ: cakkhāyatanaṃ cakkhuviññāṇassa kāyāyatanaṃ kāyaviññāṇassa vatthu saññojanavippayuttānaṃ khandhānaṃ mohassa ca purejātapaccayena paccayo. {469.1} Saññojanavippayutto dhammo saññojanasampayuttassa dhammassa purejātapaccayena paccayo: ārammaṇapurejātaṃ vatthupurejātaṃ . ārammaṇapurejātaṃ: cakkhuṃ ... vatthuṃ assādeti abhinandati taṃ ārabbha rāgo ... domanassaṃ uppajjati. Vatthupurejātaṃ: vatthu saññojanasampayuttānaṃ khandhānaṃ purejātapaccayena paccayo . Saññojanavippayutto dhammo saññojanasampayuttassa ca saññojanavippayuttassa ca dhammassa purejātapaccayena paccayo: ārammaṇapurejātaṃ vatthupurejātaṃ . ārammaṇapurejātaṃ cakkhuṃ ... vatthuṃ ārabbha uddhaccasahagatā khandhā ca moho ca uppajjanti vatthu uddhaccasahagatānaṃ

--------------------------------------------------------------------------------------------- page275.

Khandhānaṃ mohassa ca purejātapaccayena paccayo. [470] Saññojanasampayutto dhammo saññojanavippayuttassa dhammassa pacchājātapaccayena paccayo: pacchājātā saññojanasampayuttā khandhā purejātassa imassa kāyassa pacchājātapaccayena paccayo . saññojanavippayutto dhammo saññojanavippayuttassa dhammassa pacchājātapaccayena paccayo: pacchājātā saññojanavippayuttā khandhā ca moho ca purejātassa imassa kāyassa pacchājātapaccayena paccayo . saññojanasampayutto ca saññojanavippayutto ca dhammā saññojanavippayuttassa dhammassa pacchājātapaccayena paccayo: pacchājātā uddhaccasahagatā khandhā ca moho ca purejātassa imassa kāyassa pacchājātapaccayena paccayo. [471] Saññojanasampayutto dhammo saññojanasampayuttassa dhammassa āsevanapaccayena paccayo: nava āvajjanāpi vuṭṭhānampi natthi. [472] Saññojanasampayutto dhammo saññojanasampayuttassa dhammassa kammapaccayena paccayo: saññojanasampayuttā cetanā saññojanasampayuttānaṃ khandhānaṃ kammapaccayena paccayo . Saññojanasampayutto dhammo saññojanavippayuttassa dhammassa kammapaccayena paccayo: sahajātā nānākhaṇikā . sahajātā: saññojanasampayuttā cetanā cittasamuṭṭhānānaṃ rūpānaṃ kammapaccayena

--------------------------------------------------------------------------------------------- page276.

Paccayo uddhaccasahagatā cetanā mohassa cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo . nānākhaṇikā: saññojanasampayuttā cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo. {472.1} Saññojanasampayutto dhammo saññojanasampayuttassa ca saññojanavippayuttassa ca dhammassa kammapaccayena paccayo: saññojanasampayuttā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo uddhaccasahagatā cetanā sampayuttakānaṃ khandhānaṃ mohassa ca cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo . saññojanavippayutto dhammo saññojanavippayuttassa dhammassa kammapaccayena paccayo: sahajātā nānākhaṇikā . Sahajātā: saññojanavippayuttā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo paṭisandhikkhaṇe .... Nānākhaṇikā: saññojanavippayuttā cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo. [473] Saññojanavippayutto dhammo saññojanavippayuttassa dhammassa vipākapaccayena paccayo: ekaṃ. [474] Saññojanasampayutto dhammo saññojanasampayuttassa dhammassa āhārapaccayena paccayo: cattāri . indriyapaccayena paccayo: cattāri . jhānapaccayena paccayo: cattāri . Maggapaccayena paccayo: cattāri. Sampayuttapaccayena paccayo: cha.

--------------------------------------------------------------------------------------------- page277.

[475] Saññojanasampayutto dhammo saññojanavippayuttassa dhammassa vippayuttapaccayena paccayo: sahajātaṃ pacchājātaṃ . Saṅkhittaṃ . saññojanavippayutto dhammo saññojanavippayuttassa dhammassa vippayuttapaccayena paccayo: sahajātaṃ purejātaṃ pacchājātaṃ . Saṅkhittaṃ . saññojanavippayutto dhammo saññojanasampayuttassa dhammassa vippayuttapaccayena paccayo: purejātaṃ: vatthu saññojanasampayuttānaṃ khandhānaṃ vippayuttapaccayena paccayo . saññojanavippayutto dhammo saññojanasampayuttassa ca saññojanavippayuttassa ca dhammassa vippayuttapaccayena paccayo: purejātaṃ: vatthu uddhaccasahagatānaṃ khandhānaṃ mohassa ca vippayuttapaccayena paccayo . Saññojanasampayutto ca saññojanavippayutto ca dhammā saññojanavippayuttassa dhammassa vippayuttapaccayena paccayo: sahajātaṃ pacchājātaṃ. Saṅkhittaṃ. [476] Saññojanasampayutto dhammo saññojanasampayuttassa dhammassa atthipaccayena paccayo: ekaṃ paṭiccasadisaṃ . Saññojanasampayutto dhammo saññojanavippayuttassa dhammassa atthipaccayena paccayo: sahajātaṃ pacchājātaṃ . sahajātā: saññojanasampayuttā khandhā cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo uddhaccasahagatā khandhā mohassa cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo . pacchājātā: saññojanasampayuttā khandhā

--------------------------------------------------------------------------------------------- page278.

Purejātassa imassa kāyassa atthipaccayena paccayo. {476.1} Saññojanasampayutto dhammo saññojanasampayuttassa ca saññojanavippayuttassa ca dhammassa atthipaccayena paccayo: saññojanasampayutto eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo dve khandhā ... uddhaccasahagato eko khandho tiṇṇannaṃ khandhānaṃ mohassa ca cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo dve khandhā ... . saññojanavippayutto dhammo saññojanavippayuttassa dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ pacchājātaṃ āhāraṃ indriyaṃ . saṅkhittaṃ . Vitthāretabbaṃ. {476.2} Saññojanavippayutto dhammo saññojanasampayuttassa dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ . sahajāto: uddhaccasahagato moho sampayuttakānaṃ khandhānaṃ atthipaccayena paccayo . purejātaṃ: cakkhuṃ ... vatthuṃ assādeti abhinandati taṃ ārabbha rāgo ... domanassaṃ uppajjati vatthu saññojanasampayuttānaṃ khandhānaṃ atthipaccayena paccayo: . saññojanavippayutto dhammo saññojanasampayuttassa ca saññojanavippayuttassa ca dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ . sahajāto: uddhaccasahagato moho sampayuttānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo . purejātaṃ: cakkhuṃ ... vatthuṃ ārabbha uddhaccasahagatā khandhā ca moho ca uppajjanti vatthu uddhaccasahagatānaṃ

--------------------------------------------------------------------------------------------- page279.

Khandhānaṃ mohassa ca atthipaccayena paccayo. {476.3} Saññojanasampayutto ca saññojanavippayutto ca dhammā saññojanasampayuttassa dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ . sahajāto: saññojanasampayutto eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo dve khandhā ... Uddhaccasahagato eko khandho ca moho ca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo dve khandhā .... {476.4} Saññojanasampayutto ca saññojanavippayutto ca dhammā saññojanavippayuttassa dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ pacchājātaṃ āhāraṃ indriyaṃ . sahajātā: saññojanasampayuttā khandhā ca moho ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo uddhaccasahagatā khandhā ca moho ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo uddhaccasahagatā khandhā ca vatthu ca mohassa atthipaccayena paccayo . Pacchājātā: uddhaccasahagatā khandhā ca moho ca purejātassa imassa kāyassa atthipaccayena paccayo pacchājātā: saññojanasampayuttā khandhā ca kabaḷiṃkāro āhāro ca imassa kāyassa atthipaccayena paccayo pacchājātā: saññojanasampayuttā khandhā ca rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo. {476.5} Saññojanasampayutto ca saññojanavippayutto ca dhammā saññojanasampayuttassa ca saññojanavippayuttassa

--------------------------------------------------------------------------------------------- page280.

Ca dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ . sahajāto: uddhaccasahagato eko khandho ca moho ca tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo dve khandhā ... Sahajāto: uddhaccasahagato eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ mohassa ca atthipaccayena paccayo dve khandhā ... . Natthipaccayena paccayo: vigatapaccayena paccayo: avigatapaccayena paccayo:. [477] Hetuyā cha ārammaṇe nava adhipatiyā pañca anantare nava samanantare nava sahajāte nava aññamaññe cha nissaye nava upanissaye nava purejāte tīṇi pacchājāte tīṇi āsevane nava kamme cattāri vipāke ekaṃ āhāre cattāri indriye cattāri jhāne cattāri magge cattāri sampayutte cha vippayutte pañca atthiyā nava natthiyā nava vigate nava avigate nava. [478] Saññojanasampayutto dhammo saññojanasampayuttassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo:. Saññojanasampayutto dhammo saññojanavippayuttassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: pacchājātapaccayena paccayo: kammapaccayena paccayo: . saññojanasampayutto

--------------------------------------------------------------------------------------------- page281.

Sampayutto dhammo saññojanasampayuttassa ca saññojanavippayuttassa ca dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo:. {478.1} Saññojanavippayutto dhammo saññojanavippayuttassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: purejātapaccayena paccayo: pacchājātapaccayena paccayo: kammapaccayena paccayo: āhārapaccayena paccayo: indriyapaccayena paccayo: . saññojanavippayutto dhammo saññojanasampayuttassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: purejātapaccayena paccayo:. {478.2} Saññojanavippayutto dhammo saññojanasampayuttassa ca saññojanavippayuttassa ca dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: purejātapaccayena paccayo: . saññojanasampayutto ca saññojanavippayutto ca dhammā saññojanasampayuttassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo:. {478.3} Saññojanasampayutto ca saññojanavippayutto ca dhammā saññojanavippayuttassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: pacchājātapaccayena paccayo: . saññojanasampayutto ca saññojanavippayutto ca dhammā

--------------------------------------------------------------------------------------------- page282.

Saññojanasampayuttassa ca saññojanavippayuttassa ca dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo:. [479] Nahetuyā nava naārammaṇe nava sabbattha nava novigate nava noavigate nava. [480] Hetupaccayā naārammaṇe cha. Saṅkhittaṃ. ... Nasamanantare cha naaññamaññe dve naupanissaye cha . saṅkhittaṃ . ... Namagge cha nasampayutte dve navippayutte tīṇi nonatthiyā cha novigate cha. [481] Nahetupaccayā ārammaṇe nava ... adhipatiyā pañca anulomapadāni gaṇitabbāni ... Avigate nava. Saññojanasampayuttadukaṃ niṭṭhitaṃ. ---------


             The Pali Tipitaka in Roman Character Volume 42 page 265-282. https://84000.org/tipitaka/read/roman_read.php?B=42&A=5395&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=42&A=5395&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=42&item=464&items=18              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=42&siri=58              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=42&i=464              Contents of The Tipitaka Volume 42 https://84000.org/tipitaka/read/?index_42 https://84000.org/tipitaka/english/?index_42

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]