ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Sutta Pitaka Vol 34 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ

                                Ganthadukaṃ
                              paṭiccavāro
     [498]  Ganthaṃ  dhammaṃ  paṭicca  gantho  dhammo uppajjati hetupaccayā:
sīlabbataparāmāsaṃ      kāyaganthaṃ      paṭicca     abhijjhā     kāyagantho
abhijjhā  kāyaganthaṃ  paṭicca  sīlabbataparāmāso  kāyagantho  idaṃsaccābhinivesaṃ
kāyaganthaṃ     paṭicca     abhijjhā    kāyagantho    abhijjhā    kāyaganthaṃ
paṭicca   idaṃsaccābhiniveso  kāyagantho  .  ganthaṃ  dhammaṃ  paṭicca  nogantho
dhammo   uppajjati   hetupaccayā:   ganthe   paṭicca  sampayuttakā  khandhā
cittasamuṭṭhānañca   rūpaṃ  .  ganthaṃ  dhammaṃ  paṭicca  gantho  ca  nogantho  ca
dhammā   uppajjanti   hetupaccayā:   sīlabbataparāmāsaṃ   kāyaganthaṃ  paṭicca
abhijjhā   kāyagantho   sampayuttakā   ca   khandhā   cittasamuṭṭhānañca  rūpaṃ
cakkaṃ.
     {498.1}   Noganthaṃ   dhammaṃ   paṭicca  nogantho  dhammo  uppajjati
hetupaccayā:  noganthaṃ  ekaṃ  khandhaṃ  paṭicca  tayo  khandhā cittasamuṭṭhānañca
rūpaṃ  dve  khandhe  ...  paṭisandhikkhaṇe  khandhe  paṭicca  vatthu vatthuṃ paṭicca
khandhā   ekaṃ  mahābhūtaṃ  ...  .  noganthaṃ  dhammaṃ  paṭicca  gantho  dhammo
uppajjati    hetupaccayā:    noganthe    khandhe   paṭicca   ganthā  .
Noganthaṃ   dhammaṃ   paṭicca   gantho   ca  nogantho  ca  dhammā  uppajjanti
hetupaccayā:   noganthaṃ   ekaṃ   khandhaṃ   paṭicca   tayo   khandhā  ganthā
ca    cittasamuṭṭhānañca    rūpaṃ    dve    khandhe   ...   .   ganthañca
Noganthañca   dhammaṃ   paṭicca   gantho   dhammo   uppajjati   hetupaccayā:
sīlabbataparāmāsaṃ   kāyaganthañca   sampayuttake  ca  khandhe  paṭicca  abhijjhā
kāyagantho   cakkaṃ   .   ganthañca   noganthañca   dhammaṃ  paṭicca  nogantho
dhammo   uppajjata   hetupaccayā:   noganthaṃ   ekaṃ  khandhañca  ganthe  ca
paṭicca   tayo   khandhā   cittasamuṭṭhānañca   rūpaṃ  dve  khandhe  ... .
Ganthañca   noganthañca   dhammaṃ   paṭicca   gantho  ca  nogantho  ca  dhammā
uppajjanti   hetupaccayā:   noganthaṃ   ekaṃ   khandhañca   sīlabbataparāmāsaṃ
kāyaganthañca   paṭicca  tayo  khandhā  abhijjhā  kāyagantho  cittasamuṭṭhānañca
rūpaṃ     dve     khandhe     ...     cakkaṃ     .    saṅkhittaṃ   .
Ārammaṇapaccayā ... Avigatapaccayā:.
     [499]    Hetuyā    nava    ārammaṇe   nava   adhipatiyā   nava
sabbattha nava vipāke ekaṃ āhāre nava avigate nava.
     [500]   Noganthaṃ   dhammaṃ   paṭicca   nogantho   dhammo  uppajjati
nahetupaccayā:   ahetukaṃ   noganthaṃ   ekaṃ   khandhaṃ  paṭicca  tayo  khandhā
cittasamuṭṭhānañca    rūpaṃ   dve   khandhe   ...   ahetukapaṭisandhi   yāva
asaññasattā     vicikicchāsahagate     uddhaccasahagate    khandhe    paṭicca
vicikicchāsahagato uddhaccasahagato moho.
     [501]    Ganthaṃ   dhammaṃ   paṭicca   nogantho   dhammo   uppajjati
naārammaṇapaccayā:   ganthe   paṭicca   cittasamuṭṭhānaṃ   rūpaṃ   .  noganthaṃ
dhammaṃ    paṭicca    nogantho    dhammo    uppajjati   naārammaṇapaccayā:
Noganthe    khandhe    paṭicca    cittasamuṭṭhānaṃ    rūpaṃ   paṭisandhi   yāva
asaññasattā    .    ganthañca    noganthañca   dhammaṃ   paṭicca   nogantho
dhammo   uppajjati   naārammaṇapaccayā:   ganthe   ca   sampayuttake   ca
khandhe   paṭicca   cittasamuṭṭhānaṃ   rūpaṃ   .  saṅkhittaṃ  .  naadhipatipaccayā:
nava   .   naanantarapaccayā:   tīṇi   .   nasamanantarapaccayā:   tīṇi  .
Naaññamaññapaccayā: tīṇi. Naupanissayapaccayā: tīṇi.
     [502]  Ganthaṃ dhammaṃ paṭicca gantho dhammo uppajjati napurejātapaccayā:
arūpe    idaṃsaccābhinivesaṃ    kāyaganthaṃ    paṭicca   abhijjhā   kāyagantho
abhijjhā    kāyaganthaṃ    paṭicca    idaṃsaccābhiniveso    kāyagantho   .
Arūpe   sīlabbataparāmāso   natthi   evaṃ   nava   pañhā   kātabbā .
Napacchājātapaccayā:  nava  .  naāsevanapaccayā:  nava  .  nakammapaccayā:
tīṇi  .  navipākapaccayā: nava. Naāhārapaccayā: ekaṃ. Naindriyapaccayā:
ekaṃ    .    najhānapaccayā:   ekaṃ   .   namaggapaccayā:   ekaṃ  .
Nasampayuttapaccayā:  tīṇi  .  navippayuttapaccayā:  nava  .  nonatthipaccayā:
tīṇi. Novigatapaccayā: tīṇi.
     [503]   Nahetuyā   ekaṃ   naārammaṇe   tīṇi   naadhipatiyā  nava
naanantare      tīṇi     nasamanantare     tīṇi     naaññamaññe     tīṇi
naupanissaye     tīṇi     napurejāte     nava     napacchājāte    nava
naāsevane   nava   nakamme   tīṇi   navipāke   nava   naāhāre  ekaṃ
naindriye    ekaṃ    najhāne    ekaṃ   namagge   ekaṃ   nasampayutte
Tīṇi navippayutte nava nonatthiyā tīṇi novigate tīṇi.
     [504]   Hetupaccayā   naārammaṇe   tīṇi  ...  naadhipatiyā  nava
evaṃ gaṇetabbaṃ.
     [505]   Nahetupaccayā   ārammaṇe  ekaṃ  ...  anantare  ekaṃ
avigate ekaṃ.
                Sahajātavāro paṭiccavārasadiso.



             The Pali Tipitaka in Roman Character Volume 42 page 292-295. https://84000.org/tipitaka/read/roman_read.php?B=42&A=5933              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=42&A=5933              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=42&item=498&items=8              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=42&siri=63              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=42&i=498              Contents of The Tipitaka Volume 42 https://84000.org/tipitaka/read/?index_42 https://84000.org/tipitaka/english/?index_42

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]