ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Sutta Pitaka Vol 34 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ

                           Paccayavāro
     [506]    Ganthaṃ    dhammaṃ   paccayā   gantho   dhammo   uppajjati
hetupaccayā:   tīṇi   paṭiccasadisā  .  noganthaṃ  dhammaṃ  paccayā  nogantho
dhammo    uppajjati    hetupaccayā:   noganthaṃ   ekaṃ   khandhaṃ   paccayā
tayo   khandhā   cittasamuṭṭhānañca  rūpaṃ  dve  khandhe  ...  paṭisandhikkhaṇe
khandhe   paccayā   vatthu   vatthuṃ   paccayā  khandhā  ekaṃ  mahābhūtaṃ  ...
Vatthuṃ   paccayā   noganthā   khandhā  .  noganthaṃ  dhammaṃ  paccayā  gantho
dhammo   uppajjati   hetupaccayā:   noganthe   khandhe   paccayā  ganthā
vatthuṃ paccayā ganthā.
     {506.1}    Noganthaṃ   dhammaṃ   paccayā   gantho   ca   nogantho
ca    dhammā    uppajjanti    hetupaccayā:    noganthaṃ    ekaṃ   khandhaṃ
paccayā    tayo   khandhā   ganthā   ca   cittasamuṭṭhānañca   rūpaṃ   dve
khandhe   ...   vatthuṃ   paccayā  ganthā  ca  sampayuttakā  ca  khandhā .
Ganthañca    noganthañca    dhammaṃ    paccayā   gantho   dhammo   uppajjati
hetupaccayā:   sīlabbataparāmāsaṃ   kāyaganthañca   sampayuttake   ca  khandhe
Paccayā    abhijjhā   kāyagantho   cakkaṃ   sīlabbataparāmāsaṃ   kāyaganthañca
vatthuñca paccayā abhijjhā kāyagantho cakkaṃ.
     {506.2}   Ganthañca  noganthañca  dhammaṃ  paccayā  nogantho  dhammo
uppajjati   hetupaccayā:   noganthaṃ   ekaṃ  khandhañca  ganthe  ca  paccayā
tayo  khandhā  cittasamuṭṭhānañca  rūpaṃ  dve  khandhe  ... Ganthe ca vatthuñca
paccayā   noganthā   khandhā   .   ganthañca   noganthañca  dhammaṃ  paccayā
gantho  ca  nogantho  ca  dhammā  uppajjanti  hetupaccayā:  noganthaṃ ekaṃ
khandhañca    sīlabbataparāmāsaṃ    kāyaganthañca    paccayā    tayo   khandhā
abhijjhā  kāyagantho  ca  cittasamuṭṭhānañca  rūpaṃ  dve  khandhe  ...  cakkaṃ
sīlabbataparāmāsaṃ   kāyaganthañca   vatthuñca   paccayā   abhijjhā  kāyagantho
ca sampayuttakā ca khandhā uppajjanti cakkaṃ.
     [507]    Hetuyā    nava    ārammaṇe   nava   adhipatiyā   nava
avigate nava.
     [508]   Noganthaṃ   dhammaṃ   paccayā   nogantho  dhammo  uppajjati
nahetupaccayā:   ahetukaṃ   noganthaṃ   ekaṃ  khandhaṃ  paccayā  tayo  khandhā
cittasamuṭṭhānañca   rūpaṃ   dve  khandhe  ...  paṭisandhi  yāva  asaññasattā
cakkhāyatanaṃ     paccayā    cakkhuviññāṇaṃ    kāyāyatanaṃ    *-    paccayā
kāyaviññāṇaṃ  vatthuṃ  paccayā  ahetukā  noganthā  khandhā  vicikicchāsahagate
uddhaccasahagate    khandhe    ca    vatthuñca    paccayā   vicikicchāsahagato
uddhaccasahagato moho. Saṅkhittaṃ.
@Footnote:mīkār—kṛ´์ khagœ cakkhuviññāṇaṃkāyāyatanaṃ peḌna cakkhuviññāṇaṃ kāyāyatanaṃ
     [509]   Nahetuyā   ekaṃ   naārammaṇe   tīṇi   naadhipatiyā  nava
evaṃ gaṇetabbaṃ.
     [510]   Hetupaccayā   naārammaṇe   tīṇi  ...  naadhipatiyā  nava
novigate tīṇi.
     [511] Nahetupaccayā ārammaṇe ekaṃ ... Avigate ekaṃ.
      Nissayavāropi paccayavārasadisova. Saṃsaṭṭhavāropi
      sampayuttavāropi nava pañhā kātabbā rūpaṃ natthi.



             The Pali Tipitaka in Roman Character Volume 42 page 295-297. https://84000.org/tipitaka/read/roman_read.php?B=42&A=5999              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=42&A=5999              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=42&item=506&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=42&siri=64              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=42&i=506              Contents of The Tipitaka Volume 42 https://84000.org/tipitaka/read/?index_42 https://84000.org/tipitaka/english/?index_42

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]