ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Sutta Pitaka Vol 34 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ

                       Pañhāvāro
     [512]  Gantho  dhammo  ganthassa  dhammassa  hetupaccayena  paccayo:
ganthā   hetū  sampayuttakānaṃ  ganthānaṃ  hetupaccayena  paccayo  .  gantho
dhammo   noganthassa   dhammassa   hetupaccayena   paccayo:   ganthā  hetū
sampayuttakānaṃ    khandhānaṃ    cittasamuṭṭhānānañca    rūpānaṃ   hetupaccayena
paccayo   .   gantho   dhammo   ganthassa   ca   noganthassa  ca  dhammassa
hetupaccayena  paccayo:  ganthā  hetū  sampayuttakānaṃ  khandhānaṃ  ganthānañca
cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo.
     {512.1}   Nogantho   dhammo  noganthassa  dhammassa  hetupaccayena
paccayo:   noganthā   hetū   sampayuttakānaṃ  khandhānaṃ  cittasamuṭṭhānānañca
rūpānaṃ   hetupaccayena   paccayo  paṭisandhi  .  nogantho  dhammo  ganthassa
dhammassa  hetupaccayena  paccayo:  noganthā  hetū  sampayuttakānaṃ  ganthānaṃ
hetupaccayena  paccayo  .  nogantho  dhammo  ganthassa  ca  noganthassa  ca
Dhammassa    hetupaccayena    paccayo:   noganthā   hetū   sampayuttakānaṃ
khandhānaṃ     ganthānañca    cittasamuṭṭhānānañca    rūpānaṃ    hetupaccayena
paccayo.
     {512.2}   Gantho   ca   nogantho  ca  dhammā  ganthassa  dhammassa
hetupaccayena   paccayo:   ganthā  ca  noganthā  ca  hetū  sampayuttakānaṃ
ganthānaṃ   hetupaccayena   paccayo   .  gantho  ca  nogantho  ca  dhammā
noganthassa   dhammassa   hetupaccayena  paccayo:  ganthā  ca  noganthā  ca
hetū   sampayuttakānaṃ   khandhānaṃ  cittasamuṭṭhānānañca  rūpānaṃ  hetupaccayena
paccayo  .  gantho  ca  nogantho  ca  dhammā  ganthassa  ca  noganthassa ca
dhammassa   hetupaccayena   paccayo:   ganthā   ca   noganthā   ca  hetū
sampayuttakānaṃ     khandhānaṃ    ganthānañca    cittasamuṭṭhānānañca    rūpānaṃ
hetupaccayena paccayo.
     [513]   Gantho   dhammo   ganthassa   dhammassa   ārammaṇapaccayena
paccayo:   ganthe   ārabbha   ganthā   uppajjanti   .   mūlaṃ   kātabbaṃ
ganthe   ārabbha   noganthā   khandhā   uppajjanti   .   mūlaṃ   kātabbaṃ
ganthe ārabbha ganthā ca sampayuttakā ca khandhā uppajjanti.
     {513.1}  Nogantho  dhammo  noganthassa  dhammassa ārammaṇapaccayena
paccayo: dānaṃ ... Sīlaṃ ... Uposathakammaṃ ... Taṃ paccavekkhati pubbe suciṇṇāni
paccavekkhati   jhānā   vuṭṭhahitvā   jhānaṃ   paccavekkhati   ariyā  maggā
vuṭṭhahitvā    maggaṃ    paccavekkhanti    phalaṃ    paccavekkhanti    nibbānaṃ
paccavekkhanti    nibbānaṃ    gotrabhussa    vodānassa   maggassa   phalassa
Āvajjanāya    ārammaṇapaccayena   paccayo   ariyā   noganthe   pahīne
kilese  ... Vikkhambhite kilese paccavekkhanti pubbe ... Cakkhuṃ ... Vatthuṃ
noganthe  khandhe  aniccato  ...  domanassaṃ  uppajjati  dibbena  cakkhunā
rūpaṃ   passati   dibbāya   sotadhātuyā   saddaṃ   suṇāti  cetopariyañāṇena
noganthacittasamaṅgissa  cittaṃ  jānāti  ākāsānañcāyatanaṃ viññāṇañcāyatanassa
ākiñcaññāyatanaṃ nevasaññānāsaññāyatanassa
rūpāyatanaṃ     cakkhuviññāṇassa    phoṭṭhabbāyatanaṃkāyaviññāṇassa    noganthā
khandhā    iddhividhañāṇassa    cetopariyañāṇassa   pubbenivāsānussatiñāṇassa
yathākammūpagañāṇassa            anāgataṃsañāṇassa           āvajjanāya
ārammaṇapaccayena paccayo.
     {513.2}   Nogantho  dhammo  ganthassa  dhammassa  ārammaṇapaccayena
paccayo:  dānaṃ  ...  sīlaṃ ... Uposathakammaṃ katvā taṃ assādeti abhinandati
taṃ  ārabbha  rāgo  uppajjati  diṭṭhi  uppajjati  .pe. Domanassaṃ uppajjati
pubbe  suciṇṇāni  ...  jhānā vuṭṭhahitvā jhānaṃ ... Cakkhuṃ ... Vatthuṃ ...
Noganthe  khandhe  assādeti  abhinandati  taṃ ārabbha rāgo uppajjati .pe.
Domanassaṃ uppajjati.
     {513.3}  Nogantho  dhammo  ganthassa  ca  noganthassa  ca  dhammassa
ārammaṇapaccayena  paccayo:  dānaṃ  ...  sīlaṃ  ... Uposathakammaṃ katvā taṃ
assādeti   abhinandati   taṃ  ārabbha  ganthā  ca  sampayuttakā  ca  khandhā
uppajjanti  pubbe  suciṇṇāni  ... Jhānā vuṭṭhahitvā jhānaṃ ... Cakkhuṃ ...
Vatthuṃ  ...  noganthe  khandhe  assādeti  abhinandati  taṃ ārabbha ganthā ca
Sampayuttakā   ca   khandhā   uppajjanti   .   gantho   ca  nogantho  ca
dhammā     ganthassa    dhammassa    ārammaṇapaccayena    paccayo:    tīṇi
ārabbha kātabbā.
     [514]    Gantho    dhammo   ganthassa   dhammassa   adhipatipaccayena
paccayo:     tīṇi    ārammaṇasadisā    garukārammaṇā    kātabbā   .
Nogantho    dhammo    noganthassa   dhammassa   adhipatipaccayena   paccayo:
ārammaṇādhipati  sahajātādhipati  .  ārammaṇādhipati:  dānaṃ  ...  sīlaṃ ...
Uposathakammaṃ  ...  pubbe  ...  jhānā ... Ariyā maggā ... Phalaṃ ...
Nibbānaṃ  ...  nibbānaṃ gotrabhussa vodānassa maggassa phalassa adhipatipaccayena
paccayo  cakkhuṃ  ...  vatthuṃ  ...  noganthe  khandhe garuṃ katvā assādeti
abhinandati  taṃ  garuṃ  katvā rāgo uppajjati diṭṭhi uppajjati. Sahajātādhipati:
noganthādhipati       sampayuttakānaṃ      khandhānaṃ      cittasamuṭṭhānānañca
rūpānaṃ adhipatipaccayena paccayo.
     {514.1}   Nogantho   dhammo   ganthassa  dhammassa  adhipatipaccayena
paccayo:     ārammaṇādhipati     sahajātādhipati    .    ārammaṇādhipati:
dānaṃ  ...  sīlaṃ  ...  uposathakammaṃ  ...  pubbe  suciṇṇāni ... Jhānā
... Cakkhuṃ ... Vatthuṃ ... Noganthe khandhe garuṃ katvā taṃ assādeti abhinandati
taṃ   garuṃ   katvā  rāgo  uppajjati  diṭṭhi  uppajjati  .  sahajātādhipati:
noganthādhipati    ganthānaṃ    adhipatipaccayena    paccayo    .   nogantho
dhammo   ganthassa   ca  noganthassa  ca  dhammassa  adhipatipaccayena  paccayo:
ārammaṇādhipati    sahajātādhipati    .    ārammaṇādhipati:   dānaṃ   ...
Noganthe   khandhe   garuṃ   katvā  assādeti  abhinandati  taṃ  garuṃ  katvā
ganthā   ca   sampayuttakā   ca   khandhā   uppajjanti  .  sahajātādhipati:
noganthādhipati   sampayuttakānaṃ   khandhānaṃ   ganthānañca   cittasamuṭṭhānānañca
rūpānaṃ   adhipatipaccayena   paccayo   .  gantho  ca  nogantho  ca  dhammā
ganthassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati: tīṇi.
     [515]    Gantho   dhammo   ganthassa   dhammassa   anantarapaccayena
paccayo:    purimā    purimā   ganthā   pacchimānaṃ   pacchimānaṃ   ganthānaṃ
anantarapaccayena   paccayo   .   gantho   dhammo   noganthassa   dhammassa
anantarapaccayena    paccayo:    purimā    purimā    ganthā    pacchimānaṃ
pacchimānaṃ    noganthānaṃ    khandhānaṃ   anantarapaccayena   paccayo   ganthā
vuṭṭhānassa   anantarapaccayena   paccayo   .  gantho  dhammo  ganthassa  ca
noganthassa   ca   dhammassa   anantarapaccayena   paccayo:   purimā  purimā
ganthā    pacchimānaṃ    pacchimānaṃ    ganthānaṃ   sampayuttakānañca   khandhānaṃ
anantarapaccayena   paccayo   .   nogantho   dhammo  noganthassa  dhammassa
anantarapaccayena   paccayo:   tīṇi   dve   āvajjanā  kātabbā  paṭhamo
natthi  .  gantho  ca  nogantho  ca dhammā ganthassa dhammassa anantarapaccayena
paccayo:     tīṇi     ekampi     vuṭṭhānaṃ    kātabbaṃ    majjhe   .
Gantho   dhammo   ganthassa  dhammassa  samanantarapaccayena  paccayo:  nava .
Sahajātapaccayena    paccayo:    nava   .   aññamaññapaccayena   paccayo:
Nava. Nissayapaccayena paccayo: nava.
     [516]   Gantho   dhammo   ganthassa   dhammassa   upanissayapaccayena
paccayo:      ārammaṇūpanissayo      anantarūpanissayo     pakatūpanissayo
.pe.   pakatūpanissayo:   ganthā   ganthānaṃ   ...   tīṇi   .  nogantho
dhammo      noganthassa     dhammassa     upanissayapaccayena     paccayo:
ārammaṇūpanissayo   anantarūpanissayo  pakatūpanissayo  .pe.  pakatūpanissayo:
saddhaṃ     upanissāya     dānaṃ     deti    .pe.    mānaṃ    jappeti
diṭṭhiṃ   gaṇhāti   sīlaṃ   ...  .pe.  senāsanaṃ  upanissāya  dānaṃ  deti
.pe.   saṅghaṃ   bhindati   saddhā   .pe.   senāsanaṃ   saddhāya   .pe.
Phalasamāpattiyā upanissayapaccayena paccayo.
     {516.1}   Nogantho  dhammo  ganthassa  dhammassa  upanissayapaccayena
paccayo:    ārammaṇūpanissayo   anantarūpanissayo   pakatūpanissayo   .pe.
Pakatūpanissayo:  saddhaṃ  upanissāya  mānaṃ  jappeti  diṭṭhiṃ  gaṇhāti sīlaṃ ...
.pe.  Senāsanaṃ  upanissāya  pāṇaṃ  hanati .pe. Saṅghaṃ bhindati saddhā .pe.
Senāsanaṃ rāgassa .pe. Patthanāya upanissayapaccayena paccayo.
     {516.2}  Nogantho  dhammo  ganthassa  ca  noganthassa  ca  dhammassa
upanissayapaccayena     paccayo:     ārammaṇūpanissayo    anantarūpanissayo
pakatūpanissayo   .pe.   pakatūpanissayo:  saddhaṃ  upanissāya  mānaṃ  jappeti
diṭṭhiṃ   gaṇhāti   sīlaṃ   ...  .pe.  senāsanaṃ  upanissāya  pāṇaṃ  hanati
.pe.  saṅghaṃ  bhindati  saddhā  .pe.  senāsanaṃ  ganthānaṃ  sampayuttakānañca
Khandhānaṃ  upanissayapaccayena  paccayo  .  gantho  ca  nogantho  ca  dhammā
ganthassa    dhammassa    upanissayapaccayena    paccayo:   ārammaṇūpanissayo
anantarūpanissayo     pakatūpanissayo     .pe.     pakatūpanissayo:    tīṇi
ārammaṇanayena kātabbā.
     [517]   Nogantho  dhammo  noganthassa  dhammassa  purejātapaccayena
paccayo:         ārammaṇapurejātaṃ         vatthupurejātaṃ        .
Ārammaṇapurejātaṃ:  cakkhuṃ  ...  vatthuṃ  aniccato  ... Domanassaṃ uppajjati
dibbena   cakkhunā   rūpaṃ   passati   dibbāya   sotadhātuyā  saddaṃ  suṇāti
rūpāyatanaṃ     cakkhuviññāṇassa     phoṭṭhabbāyatanaṃ    kāyaviññāṇassa   .
Vatthupurejātaṃ:   cakkhāyatanaṃ   cakkhuviññāṇassa   kāyāyatanaṃ  kāyaviññāṇassa
vatthu noganthānaṃ khandhānaṃ purejātapaccayena paccayo.
     {517.1}   Nogantho  dhammo  ganthassa  dhammassa  purejātapaccayena
paccayo:  ārammaṇapurejātaṃ  vatthupurejātaṃ. Ārammaṇapurejātaṃ: cakkhuṃ ...
Vatthuṃ   assādeti   abhinandati   taṃ   ārabbha   rāgo   uppajjati  diṭṭhi
uppajjati    .pe.   domanassaṃ   uppajjati   .   vatthupurejātaṃ:   vatthu
ganthānaṃ   purejātapaccayena   paccayo  .  nogantho  dhammo  ganthassa  ca
noganthassa   ca   dhammassa  purejātapaccayena  paccayo:  ārammaṇapurejātaṃ
vatthupurejātaṃ   .   ārammaṇapurejātaṃ:   cakkhuṃ   ...  vatthuṃ  assādeti
abhinandati   taṃ  ārabbha  rāgo  uppajjati  diṭṭhi  ...  .pe.  domanassaṃ
uppajjati    ganthā    ca   sampayuttakā   ca   khandhā   uppajjanti  .
Vatthupurejātaṃ:  vatthu  ganthānaṃ  sampayuttakānañca  khandhānaṃ purejātapaccayena
paccayo   .   pacchājātapaccayena   paccayo:  tīṇi  .  āsevanapaccayena
paccayo: nava.
     [518]   Nogantho   dhammo   noganthassa   dhammassa  kammapaccayena
paccayo:   sahajātā   nānākhaṇikā   .   sahajātā:  noganthā  cetanā
sampayuttakānaṃ    khandhānaṃ    cittasamuṭṭhānānañca    rūpānaṃ   kammapaccayena
paccayo   .   nānākhaṇikā:   noganthā   cetanā   vipākānaṃ   khandhānaṃ
kaṭattā   ca   rūpānaṃ   kammapaccayena   paccayo   .   nogantho  dhammo
ganthassa  dhammassa  kammapaccayena  paccayo:  noganthā cetanā sampayuttakānaṃ
khandhānaṃ     kammapaccayena     paccayo     .     nogantho     dhammo
ganthassa   ca  noganthassa  ca  dhammassa  kammapaccayena  paccayo:  noganthā
cetanā    sampayuttakānaṃ    khandhānaṃ    ganthānañca    cittasamuṭṭhānānañca
rūpānaṃ    kammapaccayena   paccayo   .   nogantho   dhammo   noganthassa
dhammassa   vipākapaccayena  paccayo:  ekaṃ  .  āhārapaccayena  paccayo:
tīṇi   .   indriyapaccayena   paccayo:  tīṇi  .  jhānapaccayena  paccayo:
tīṇi    .    maggapaccayena    paccayo:    nava   .   sampayuttapaccayena
paccayo: nava.
     [519]   Gantho   dhammo   noganthassa  dhammassa  vippayuttapaccayena
paccayo:   sahajātaṃ   pacchājātaṃ   .   saṅkhittaṃ   .   nogantho  dhammo
noganthassa   dhammassa   vippayuttapaccayena   paccayo:   sahajātaṃ  purejātaṃ
Pacchājātaṃ   .   saṅkhittaṃ   .   nogantho   dhammo   ganthassa   dhammassa
vippayuttapaccayena   paccayo:  purejātaṃ  vatthu  ganthānaṃ  vippayuttapaccayena
paccayo    .    nogantho    dhammo    ganthassa   ca   noganthassa   ca
dhammassa    vippayuttapaccayena    paccayo:   purejātaṃ:   vatthu   ganthānaṃ
sampayuttakānañca   khandhānaṃ   vippayuttapaccayena   paccayo   .  gantho  ca
nogantho   ca   dhammā  noganthassa  dhammassa  vippayuttapaccayena  paccayo:
sahajātaṃ pacchājātaṃ. Saṅkhittaṃ.
     [520]  Gantho  dhammo  ganthassa  dhammassa  atthipaccayena  paccayo:
ekaṃ   paṭiccasadisaṃ  .  gantho  dhammo  noganthassa  dhammassa  atthipaccayena
paccayo:     sahajātaṃ     pacchājātaṃ     .     sahajātā:     ganthā
sampayuttakānaṃ    khandhānaṃ    cittasamuṭṭhānānañca    rūpānaṃ   atthipaccayena
paccayo    .   pacchājātā:   ganthā   purejātassa   imassa   kāyassa
atthipaccayena   paccayo   .  gantho  dhammo  ganthassa  ca  noganthassa  ca
dhammassa atthipaccayena paccayo: ekaṃ paṭiccasadisaṃ.
     {520.1}   Nogantho   dhammo  noganthassa  dhammassa  atthipaccayena
paccayo:  sahajātaṃ  purejātaṃ  pacchājātaṃ  āhāraṃ  indriyaṃ . Saṅkhittaṃ.
Nogantho   dhammo   ganthassa   dhammassa  atthipaccayena  paccayo:  sahajātaṃ
purejātaṃ   .   sahajātā:   noganthā   khandhā   ganthānaṃ  atthipaccayena
paccayo  .  purejātaṃ:  cakkhuṃ  ...  vatthuṃ assādeti abhinandati taṃ ārabbha
rāgo   uppajjati  diṭṭhi  uppajjati  .pe.  vatthu  ganthānaṃ  atthipaccayena
Paccayo.
     {520.2}  Nogantho  dhammo  ganthassa  ca  noganthassa  ca  dhammassa
atthipaccayena   paccayo:   sahajātaṃ   purejātaṃ  .  sahajāto:  nogantho
eko    khandho    tiṇṇannaṃ   khandhānaṃ   ganthānañca   cittasamuṭṭhānānañca
rūpānaṃ   atthipaccayena   paccayo   .   purejātaṃ:   cakkhuṃ   ...  vatthuṃ
assādeti    abhinandati   taṃ   ārabbha   ganthā   ca   sampayuttakā   ca
khandhā    uppajjanti    vatthu    ganthānaṃ    sampayuttakānañca    khandhānaṃ
atthipaccayena paccayo.
     {520.3}   Gantho   ca   nogantho  ca  dhammā  ganthassa  dhammassa
atthipaccayena     paccayo:    sahajātaṃ    purejātaṃ    .    sahajāto:
sīlabbataparāmāso   kāyagantho   ca   sampayuttakā   ca   khandhā  abhijjhā
kāyaganthassa     atthipaccayena     paccayo    cakkaṃ    .    sahajāto:
sīlabbataparāmāso   kāyagantho   ca   vatthu   ca   abhijjhā   kāyaganthassa
atthipaccayena paccayo cakkaṃ.
     {520.4}   Gantho  ca  nogantho  ca  dhammā  noganthassa  dhammassa
atthipaccayena  paccayo:  sahajātaṃ  purejātaṃ  pacchājātaṃ āhāraṃ indriyaṃ.
Sahajāto:   nogantho   eko  khandho  ca  ganthā  ca  tiṇṇannaṃ  khandhānaṃ
cittasamuṭṭhānānañca   rūpānaṃ   atthipaccayena  paccayo  dve  khandhe  ...
Sahajātā:  ganthā  ca  vatthu  ca  noganthānaṃ khandhānaṃ atthipaccayena paccayo
sahajātā:    ganthā   ca   mahābhūtā   ca   cittasamuṭṭhānānañca   rūpānaṃ
atthipaccayena  paccayo  .  pacchājātā:  ganthā  ca sampayuttakā ca khandhā
purejātassa  imassa  kāyassa  atthipaccayena paccayo pacchājātā: ganthā ca
Kabaḷiṃkāro   āhāro   ca   imassa   kāyassa   atthipaccayena   paccayo
pacchājātā:   ganthā   ca  rūpajīvitindriyañca  kaṭattārūpānaṃ  atthipaccayena
paccayo.
     {520.5}  Gantho  ca  nogantho  ca dhammā ganthassa ca noganthassa ca
dhammassa   atthipaccayena   paccayo:   sahajātaṃ   purejātaṃ  .  sahajāto:
nogantho   eko  khandho  ca  sīlabbataparāmāso  kāyagantho  ca  tiṇṇannaṃ
khandhānaṃ    abhijjhā    kāyaganthassa    ca    cittasamuṭṭhānānañca   rūpānaṃ
atthipaccayena  paccayo  cakkaṃ  .  sahajāto:  sīlabbataparāmāso kāyagantho
ca   vatthu   ca   abhijjhā   kāyaganthassa   ca   sampayuttakānañca  khandhānaṃ
atthipaccayena paccayo cakkaṃ.
     [521]   Hetuyā  nava  ārammaṇe  nava  sabbattha  nava  upanissaye
nava     purejāte    tīṇi    pacchājāte    tīṇi    āsevane    nava
kamme    tīṇi    vipāke    ekaṃ    āhāre   tīṇi   indriye   tīṇi
jhāne    tīṇi    magge    nava   sampayutte   nava   vippayutte   pañca
atthiyā nava natthiyā nava vigate nava avigate nava.
     [522]   Gantho   dhammo   ganthassa   dhammassa   ārammaṇapaccayena
paccayo:       sahajātapaccayena       paccayo:      upanissayapaccayena
paccayo:   .   gantho   dhammo   noganthassa  dhammassa  ārammaṇapaccayena
paccayo:    sahajātapaccayena    paccayo:   upanissayapaccayena   paccayo:
pacchājātapaccayena  paccayo:  .  gantho  dhammo  ganthassa  ca  noganthassa
ca     dhammassa     ārammaṇapaccayena     paccayo:     sahajātapaccayena
Paccayo: upanissayapaccayena paccayo:.
     {522.1}  Nogantho  dhammo  noganthassa  dhammassa ārammaṇapaccayena
paccayo:    sahajātapaccayena    paccayo:   upanissayapaccayena   paccayo:
purejātapaccayena   paccayo:  pacchājātapaccayena  paccayo:  kammapaccayena
paccayo:  āhārapaccayena  paccayo: indriyapaccayena paccayo:. Nogantho
dhammo   ganthassa   dhammassa  ārammaṇapaccayena  paccayo:  sahajātapaccayena
paccayo: upanissayapaccayena paccayo: purejātapaccayena paccayo:.
     {522.2}  Nogantho  dhammo  ganthassa  ca  noganthassa  ca  dhammassa
ārammaṇapaccayena       paccayo:       sahajātapaccayena      paccayo:
upanissayapaccayena   paccayo:  purejātapaccayena  paccayo:  .  gantho  ca
nogantho   ca   dhammā   ganthassa   dhammassa  ārammaṇapaccayena  paccayo:
sahajātapaccayena   paccayo:   upanissayapaccayena  paccayo:  .  gantho  ca
nogantho   ca   dhammā  noganthassa  dhammassa  ārammaṇapaccayena  paccayo:
sahajātapaccayena  paccayo:  upanissayapaccayena  paccayo: pacchājātapaccayena
paccayo:  .  gantho  ca  nogantho  ca  dhammā  ganthassa  ca noganthassa ca
dhammassa    ārammaṇapaccayena    paccayo:    sahajātapaccayena   paccayo:
upanissayapaccayena paccayo:.
     [523]    Nahetuyā    nava   naārammaṇe   nava   sabbattha   nava
noavigate nava.
     [524]  Hetupaccayā naārammaṇe nava. Saṅkhittaṃ. ... Nasamanantare
Nava   naaññamaññe   tīṇi   naupanissaye   nava   sabbattha   nava   namagge
nava nasampayutte tīṇi navippayutte nava nonatthiyā nava novigate nava.
     [525] Nahetupaccayā ārammaṇe nava ... Adhipatiyā nava anulomapadāni
paripuṇṇāni kātabbāni ... Avigate nava.
                     Ganthadukaṃ niṭṭhitaṃ.
                          ----------



             The Pali Tipitaka in Roman Character Volume 42 page 297-309. https://84000.org/tipitaka/read/roman_read.php?B=42&A=6042              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=42&A=6042              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=42&item=512&items=14              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=42&siri=65              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=42&i=512              Contents of The Tipitaka Volume 42 https://84000.org/tipitaka/read/?index_42 https://84000.org/tipitaka/english/?index_42

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]