ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Sutta Pitaka Vol 34 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ

                       Pañhāvāro
     [512]  Gantho  dhammo  ganthassa  dhammassa  hetupaccayena  paccayo:
ganthā   hetū  sampayuttakānaṃ  ganthānaṃ  hetupaccayena  paccayo  .  gantho
dhammo   noganthassa   dhammassa   hetupaccayena   paccayo:   ganthā  hetū
sampayuttakānaṃ    khandhānaṃ    cittasamuṭṭhānānañca    rūpānaṃ   hetupaccayena
paccayo   .   gantho   dhammo   ganthassa   ca   noganthassa  ca  dhammassa
hetupaccayena  paccayo:  ganthā  hetū  sampayuttakānaṃ  khandhānaṃ  ganthānañca
cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo.
     {512.1}   Nogantho   dhammo  noganthassa  dhammassa  hetupaccayena
paccayo:   noganthā   hetū   sampayuttakānaṃ  khandhānaṃ  cittasamuṭṭhānānañca
rūpānaṃ   hetupaccayena   paccayo  paṭisandhi  .  nogantho  dhammo  ganthassa
dhammassa  hetupaccayena  paccayo:  noganthā  hetū  sampayuttakānaṃ  ganthānaṃ
hetupaccayena  paccayo  .  nogantho  dhammo  ganthassa  ca  noganthassa  ca

--------------------------------------------------------------------------------------------- page298.

Dhammassa hetupaccayena paccayo: noganthā hetū sampayuttakānaṃ khandhānaṃ ganthānañca cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo. {512.2} Gantho ca nogantho ca dhammā ganthassa dhammassa hetupaccayena paccayo: ganthā ca noganthā ca hetū sampayuttakānaṃ ganthānaṃ hetupaccayena paccayo . gantho ca nogantho ca dhammā noganthassa dhammassa hetupaccayena paccayo: ganthā ca noganthā ca hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo . gantho ca nogantho ca dhammā ganthassa ca noganthassa ca dhammassa hetupaccayena paccayo: ganthā ca noganthā ca hetū sampayuttakānaṃ khandhānaṃ ganthānañca cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo. [513] Gantho dhammo ganthassa dhammassa ārammaṇapaccayena paccayo: ganthe ārabbha ganthā uppajjanti . mūlaṃ kātabbaṃ ganthe ārabbha noganthā khandhā uppajjanti . mūlaṃ kātabbaṃ ganthe ārabbha ganthā ca sampayuttakā ca khandhā uppajjanti. {513.1} Nogantho dhammo noganthassa dhammassa ārammaṇapaccayena paccayo: dānaṃ ... Sīlaṃ ... Uposathakammaṃ ... Taṃ paccavekkhati pubbe suciṇṇāni paccavekkhati jhānā vuṭṭhahitvā jhānaṃ paccavekkhati ariyā maggā vuṭṭhahitvā maggaṃ paccavekkhanti phalaṃ paccavekkhanti nibbānaṃ paccavekkhanti nibbānaṃ gotrabhussa vodānassa maggassa phalassa

--------------------------------------------------------------------------------------------- page299.

Āvajjanāya ārammaṇapaccayena paccayo ariyā noganthe pahīne kilese ... Vikkhambhite kilese paccavekkhanti pubbe ... Cakkhuṃ ... Vatthuṃ noganthe khandhe aniccato ... domanassaṃ uppajjati dibbena cakkhunā rūpaṃ passati dibbāya sotadhātuyā saddaṃ suṇāti cetopariyañāṇena noganthacittasamaṅgissa cittaṃ jānāti ākāsānañcāyatanaṃ viññāṇañcāyatanassa ākiñcaññāyatanaṃ nevasaññānāsaññāyatanassa rūpāyatanaṃ cakkhuviññāṇassa phoṭṭhabbāyatanaṃkāyaviññāṇassa noganthā khandhā iddhividhañāṇassa cetopariyañāṇassa pubbenivāsānussatiñāṇassa yathākammūpagañāṇassa anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo. {513.2} Nogantho dhammo ganthassa dhammassa ārammaṇapaccayena paccayo: dānaṃ ... sīlaṃ ... Uposathakammaṃ katvā taṃ assādeti abhinandati taṃ ārabbha rāgo uppajjati diṭṭhi uppajjati .pe. Domanassaṃ uppajjati pubbe suciṇṇāni ... jhānā vuṭṭhahitvā jhānaṃ ... Cakkhuṃ ... Vatthuṃ ... Noganthe khandhe assādeti abhinandati taṃ ārabbha rāgo uppajjati .pe. Domanassaṃ uppajjati. {513.3} Nogantho dhammo ganthassa ca noganthassa ca dhammassa ārammaṇapaccayena paccayo: dānaṃ ... sīlaṃ ... Uposathakammaṃ katvā taṃ assādeti abhinandati taṃ ārabbha ganthā ca sampayuttakā ca khandhā uppajjanti pubbe suciṇṇāni ... Jhānā vuṭṭhahitvā jhānaṃ ... Cakkhuṃ ... Vatthuṃ ... noganthe khandhe assādeti abhinandati taṃ ārabbha ganthā ca

--------------------------------------------------------------------------------------------- page300.

Sampayuttakā ca khandhā uppajjanti . gantho ca nogantho ca dhammā ganthassa dhammassa ārammaṇapaccayena paccayo: tīṇi ārabbha kātabbā. [514] Gantho dhammo ganthassa dhammassa adhipatipaccayena paccayo: tīṇi ārammaṇasadisā garukārammaṇā kātabbā . Nogantho dhammo noganthassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati sahajātādhipati . ārammaṇādhipati: dānaṃ ... sīlaṃ ... Uposathakammaṃ ... pubbe ... jhānā ... Ariyā maggā ... Phalaṃ ... Nibbānaṃ ... nibbānaṃ gotrabhussa vodānassa maggassa phalassa adhipatipaccayena paccayo cakkhuṃ ... vatthuṃ ... noganthe khandhe garuṃ katvā assādeti abhinandati taṃ garuṃ katvā rāgo uppajjati diṭṭhi uppajjati. Sahajātādhipati: noganthādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. {514.1} Nogantho dhammo ganthassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati sahajātādhipati . ārammaṇādhipati: dānaṃ ... sīlaṃ ... uposathakammaṃ ... pubbe suciṇṇāni ... Jhānā ... Cakkhuṃ ... Vatthuṃ ... Noganthe khandhe garuṃ katvā taṃ assādeti abhinandati taṃ garuṃ katvā rāgo uppajjati diṭṭhi uppajjati . sahajātādhipati: noganthādhipati ganthānaṃ adhipatipaccayena paccayo . nogantho dhammo ganthassa ca noganthassa ca dhammassa adhipatipaccayena paccayo: ārammaṇādhipati sahajātādhipati . ārammaṇādhipati: dānaṃ ...

--------------------------------------------------------------------------------------------- page301.

Noganthe khandhe garuṃ katvā assādeti abhinandati taṃ garuṃ katvā ganthā ca sampayuttakā ca khandhā uppajjanti . sahajātādhipati: noganthādhipati sampayuttakānaṃ khandhānaṃ ganthānañca cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo . gantho ca nogantho ca dhammā ganthassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati: tīṇi. [515] Gantho dhammo ganthassa dhammassa anantarapaccayena paccayo: purimā purimā ganthā pacchimānaṃ pacchimānaṃ ganthānaṃ anantarapaccayena paccayo . gantho dhammo noganthassa dhammassa anantarapaccayena paccayo: purimā purimā ganthā pacchimānaṃ pacchimānaṃ noganthānaṃ khandhānaṃ anantarapaccayena paccayo ganthā vuṭṭhānassa anantarapaccayena paccayo . gantho dhammo ganthassa ca noganthassa ca dhammassa anantarapaccayena paccayo: purimā purimā ganthā pacchimānaṃ pacchimānaṃ ganthānaṃ sampayuttakānañca khandhānaṃ anantarapaccayena paccayo . nogantho dhammo noganthassa dhammassa anantarapaccayena paccayo: tīṇi dve āvajjanā kātabbā paṭhamo natthi . gantho ca nogantho ca dhammā ganthassa dhammassa anantarapaccayena paccayo: tīṇi ekampi vuṭṭhānaṃ kātabbaṃ majjhe . Gantho dhammo ganthassa dhammassa samanantarapaccayena paccayo: nava . Sahajātapaccayena paccayo: nava . aññamaññapaccayena paccayo:

--------------------------------------------------------------------------------------------- page302.

Nava. Nissayapaccayena paccayo: nava. [516] Gantho dhammo ganthassa dhammassa upanissayapaccayena paccayo: ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo .pe. pakatūpanissayo: ganthā ganthānaṃ ... tīṇi . nogantho dhammo noganthassa dhammassa upanissayapaccayena paccayo: ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo .pe. pakatūpanissayo: saddhaṃ upanissāya dānaṃ deti .pe. mānaṃ jappeti diṭṭhiṃ gaṇhāti sīlaṃ ... .pe. senāsanaṃ upanissāya dānaṃ deti .pe. saṅghaṃ bhindati saddhā .pe. senāsanaṃ saddhāya .pe. Phalasamāpattiyā upanissayapaccayena paccayo. {516.1} Nogantho dhammo ganthassa dhammassa upanissayapaccayena paccayo: ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo .pe. Pakatūpanissayo: saddhaṃ upanissāya mānaṃ jappeti diṭṭhiṃ gaṇhāti sīlaṃ ... .pe. Senāsanaṃ upanissāya pāṇaṃ hanati .pe. Saṅghaṃ bhindati saddhā .pe. Senāsanaṃ rāgassa .pe. Patthanāya upanissayapaccayena paccayo. {516.2} Nogantho dhammo ganthassa ca noganthassa ca dhammassa upanissayapaccayena paccayo: ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo .pe. pakatūpanissayo: saddhaṃ upanissāya mānaṃ jappeti diṭṭhiṃ gaṇhāti sīlaṃ ... .pe. senāsanaṃ upanissāya pāṇaṃ hanati .pe. saṅghaṃ bhindati saddhā .pe. senāsanaṃ ganthānaṃ sampayuttakānañca

--------------------------------------------------------------------------------------------- page303.

Khandhānaṃ upanissayapaccayena paccayo . gantho ca nogantho ca dhammā ganthassa dhammassa upanissayapaccayena paccayo: ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo .pe. pakatūpanissayo: tīṇi ārammaṇanayena kātabbā. [517] Nogantho dhammo noganthassa dhammassa purejātapaccayena paccayo: ārammaṇapurejātaṃ vatthupurejātaṃ . Ārammaṇapurejātaṃ: cakkhuṃ ... vatthuṃ aniccato ... Domanassaṃ uppajjati dibbena cakkhunā rūpaṃ passati dibbāya sotadhātuyā saddaṃ suṇāti rūpāyatanaṃ cakkhuviññāṇassa phoṭṭhabbāyatanaṃ kāyaviññāṇassa . Vatthupurejātaṃ: cakkhāyatanaṃ cakkhuviññāṇassa kāyāyatanaṃ kāyaviññāṇassa vatthu noganthānaṃ khandhānaṃ purejātapaccayena paccayo. {517.1} Nogantho dhammo ganthassa dhammassa purejātapaccayena paccayo: ārammaṇapurejātaṃ vatthupurejātaṃ. Ārammaṇapurejātaṃ: cakkhuṃ ... Vatthuṃ assādeti abhinandati taṃ ārabbha rāgo uppajjati diṭṭhi uppajjati .pe. domanassaṃ uppajjati . vatthupurejātaṃ: vatthu ganthānaṃ purejātapaccayena paccayo . nogantho dhammo ganthassa ca noganthassa ca dhammassa purejātapaccayena paccayo: ārammaṇapurejātaṃ vatthupurejātaṃ . ārammaṇapurejātaṃ: cakkhuṃ ... vatthuṃ assādeti abhinandati taṃ ārabbha rāgo uppajjati diṭṭhi ... .pe. domanassaṃ uppajjati ganthā ca sampayuttakā ca khandhā uppajjanti .

--------------------------------------------------------------------------------------------- page304.

Vatthupurejātaṃ: vatthu ganthānaṃ sampayuttakānañca khandhānaṃ purejātapaccayena paccayo . pacchājātapaccayena paccayo: tīṇi . āsevanapaccayena paccayo: nava. [518] Nogantho dhammo noganthassa dhammassa kammapaccayena paccayo: sahajātā nānākhaṇikā . sahajātā: noganthā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo . nānākhaṇikā: noganthā cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo . nogantho dhammo ganthassa dhammassa kammapaccayena paccayo: noganthā cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo . nogantho dhammo ganthassa ca noganthassa ca dhammassa kammapaccayena paccayo: noganthā cetanā sampayuttakānaṃ khandhānaṃ ganthānañca cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo . nogantho dhammo noganthassa dhammassa vipākapaccayena paccayo: ekaṃ . āhārapaccayena paccayo: tīṇi . indriyapaccayena paccayo: tīṇi . jhānapaccayena paccayo: tīṇi . maggapaccayena paccayo: nava . sampayuttapaccayena paccayo: nava. [519] Gantho dhammo noganthassa dhammassa vippayuttapaccayena paccayo: sahajātaṃ pacchājātaṃ . saṅkhittaṃ . nogantho dhammo noganthassa dhammassa vippayuttapaccayena paccayo: sahajātaṃ purejātaṃ

--------------------------------------------------------------------------------------------- page305.

Pacchājātaṃ . saṅkhittaṃ . nogantho dhammo ganthassa dhammassa vippayuttapaccayena paccayo: purejātaṃ vatthu ganthānaṃ vippayuttapaccayena paccayo . nogantho dhammo ganthassa ca noganthassa ca dhammassa vippayuttapaccayena paccayo: purejātaṃ: vatthu ganthānaṃ sampayuttakānañca khandhānaṃ vippayuttapaccayena paccayo . gantho ca nogantho ca dhammā noganthassa dhammassa vippayuttapaccayena paccayo: sahajātaṃ pacchājātaṃ. Saṅkhittaṃ. [520] Gantho dhammo ganthassa dhammassa atthipaccayena paccayo: ekaṃ paṭiccasadisaṃ . gantho dhammo noganthassa dhammassa atthipaccayena paccayo: sahajātaṃ pacchājātaṃ . sahajātā: ganthā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo . pacchājātā: ganthā purejātassa imassa kāyassa atthipaccayena paccayo . gantho dhammo ganthassa ca noganthassa ca dhammassa atthipaccayena paccayo: ekaṃ paṭiccasadisaṃ. {520.1} Nogantho dhammo noganthassa dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ pacchājātaṃ āhāraṃ indriyaṃ . Saṅkhittaṃ. Nogantho dhammo ganthassa dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ . sahajātā: noganthā khandhā ganthānaṃ atthipaccayena paccayo . purejātaṃ: cakkhuṃ ... vatthuṃ assādeti abhinandati taṃ ārabbha rāgo uppajjati diṭṭhi uppajjati .pe. vatthu ganthānaṃ atthipaccayena

--------------------------------------------------------------------------------------------- page306.

Paccayo. {520.2} Nogantho dhammo ganthassa ca noganthassa ca dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ . sahajāto: nogantho eko khandho tiṇṇannaṃ khandhānaṃ ganthānañca cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo . purejātaṃ: cakkhuṃ ... vatthuṃ assādeti abhinandati taṃ ārabbha ganthā ca sampayuttakā ca khandhā uppajjanti vatthu ganthānaṃ sampayuttakānañca khandhānaṃ atthipaccayena paccayo. {520.3} Gantho ca nogantho ca dhammā ganthassa dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ . sahajāto: sīlabbataparāmāso kāyagantho ca sampayuttakā ca khandhā abhijjhā kāyaganthassa atthipaccayena paccayo cakkaṃ . sahajāto: sīlabbataparāmāso kāyagantho ca vatthu ca abhijjhā kāyaganthassa atthipaccayena paccayo cakkaṃ. {520.4} Gantho ca nogantho ca dhammā noganthassa dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ pacchājātaṃ āhāraṃ indriyaṃ. Sahajāto: nogantho eko khandho ca ganthā ca tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo dve khandhe ... Sahajātā: ganthā ca vatthu ca noganthānaṃ khandhānaṃ atthipaccayena paccayo sahajātā: ganthā ca mahābhūtā ca cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo . pacchājātā: ganthā ca sampayuttakā ca khandhā purejātassa imassa kāyassa atthipaccayena paccayo pacchājātā: ganthā ca

--------------------------------------------------------------------------------------------- page307.

Kabaḷiṃkāro āhāro ca imassa kāyassa atthipaccayena paccayo pacchājātā: ganthā ca rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo. {520.5} Gantho ca nogantho ca dhammā ganthassa ca noganthassa ca dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ . sahajāto: nogantho eko khandho ca sīlabbataparāmāso kāyagantho ca tiṇṇannaṃ khandhānaṃ abhijjhā kāyaganthassa ca cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo cakkaṃ . sahajāto: sīlabbataparāmāso kāyagantho ca vatthu ca abhijjhā kāyaganthassa ca sampayuttakānañca khandhānaṃ atthipaccayena paccayo cakkaṃ. [521] Hetuyā nava ārammaṇe nava sabbattha nava upanissaye nava purejāte tīṇi pacchājāte tīṇi āsevane nava kamme tīṇi vipāke ekaṃ āhāre tīṇi indriye tīṇi jhāne tīṇi magge nava sampayutte nava vippayutte pañca atthiyā nava natthiyā nava vigate nava avigate nava. [522] Gantho dhammo ganthassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: . gantho dhammo noganthassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: pacchājātapaccayena paccayo: . gantho dhammo ganthassa ca noganthassa ca dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena

--------------------------------------------------------------------------------------------- page308.

Paccayo: upanissayapaccayena paccayo:. {522.1} Nogantho dhammo noganthassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: purejātapaccayena paccayo: pacchājātapaccayena paccayo: kammapaccayena paccayo: āhārapaccayena paccayo: indriyapaccayena paccayo:. Nogantho dhammo ganthassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: purejātapaccayena paccayo:. {522.2} Nogantho dhammo ganthassa ca noganthassa ca dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: purejātapaccayena paccayo: . gantho ca nogantho ca dhammā ganthassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: . gantho ca nogantho ca dhammā noganthassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: pacchājātapaccayena paccayo: . gantho ca nogantho ca dhammā ganthassa ca noganthassa ca dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo:. [523] Nahetuyā nava naārammaṇe nava sabbattha nava noavigate nava. [524] Hetupaccayā naārammaṇe nava. Saṅkhittaṃ. ... Nasamanantare

--------------------------------------------------------------------------------------------- page309.

Nava naaññamaññe tīṇi naupanissaye nava sabbattha nava namagge nava nasampayutte tīṇi navippayutte nava nonatthiyā nava novigate nava. [525] Nahetupaccayā ārammaṇe nava ... Adhipatiyā nava anulomapadāni paripuṇṇāni kātabbāni ... Avigate nava. Ganthadukaṃ niṭṭhitaṃ. ----------


             The Pali Tipitaka in Roman Character Volume 42 page 297-309. https://84000.org/tipitaka/read/roman_read.php?B=42&A=6042&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=42&A=6042&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=42&item=512&items=14              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=42&siri=65              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=42&i=512              Contents of The Tipitaka Volume 42 https://84000.org/tipitaka/read/?index_42 https://84000.org/tipitaka/english/?index_42

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]