![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
ThaiVersion McuVersion PaliThai PaliRoman |
Ganthasampayuttadukaṃ paṭiccavāro [527] Ganthasampayuttaṃ dhammaṃ paṭicca ganthasampayutto dhammo uppajjati hetupaccayā: ganthasampayuttaṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe ... . ganthasampayuttaṃ dhammaṃ paṭicca ganthavippayutto dhammo uppajjati hetupaccayā: ganthasampayutte khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ diṭṭhigatavippayuttalobhasahagate khandhe Paṭicca lobho cittasamuṭṭhānañca rūpaṃ domanassasahagate khandhe paṭicca paṭighaṃ cittasamuṭṭhānañca rūpaṃ. {527.1} Ganthasampayuttaṃ dhammaṃ paṭicca ganthasampayutto ca ganthavippayutto ca dhammā uppajjanti hetupaccayā: ganthasampayuttaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... Diṭṭhigatavippayuttalobhasahagataṃ ekaṃ khandhaṃ paṭicca tayo khandhā lobho ca cittasamuṭṭhānañca rūpaṃ dve khandhe ... domanassasahagataṃ ekaṃ khandhaṃ paṭicca tayo khandhā paṭighañca cittasamuṭṭhānañca rūpaṃ dve khandhe .... {527.2} Ganthavippayuttaṃ dhammaṃ paṭicca ganthavippayutto dhammo uppajjati hetupaccayā: ganthavippayuttaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... diṭṭhigatavippayuttaṃ lobhaṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭighaṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe khandhe paṭicca ... . saṅkhittaṃ . ganthavippayuttaṃ dhammaṃ paṭicca ganthasampayutto dhammo uppajjati hetupaccayā: diṭṭhigatavippayuttaṃ lobhaṃ paṭicca sampayuttakā khandhā paṭighaṃ paṭicca sampayuttakā khandhā. {527.3} Ganthavippayuttaṃ dhammaṃ paṭicca ganthasampayutto ca ganthavippayutto ca dhammā uppajjanti hetupaccayā: diṭṭhigatavippayuttaṃ lobhaṃ paṭicca sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ paṭighaṃ paṭicca sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ . ganthasampayuttañca ganthavippayuttañca dhammaṃ paṭicca ganthasampayutto dhammo uppajjati hetupaccayā: Diṭṭhigatavippayuttalobhasahagataṃ ekaṃ khandhañca lobhañca paṭicca tayo khandhā dve khandhe ... domanassasahagataṃ ekaṃ khandhañca paṭighañca paṭicca tayo khandhā dve khandhe .... {527.4} Ganthasampayuttañca ganthavippayuttañca dhammaṃ paṭicca ganthavippayutto dhammo uppajjati hetupaccayā: ganthasampayutte khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ diṭṭhigatavippayuttalobhasahagate khandhe ca lobhañca paṭicca cittasamuṭṭhānaṃ rūpaṃ domanassasahagate khandhe ca paṭighañca paṭicca cittasamuṭṭhānaṃ rūpaṃ. {527.5} Ganthasampayuttañca ganthavippayuttañca dhammaṃ paṭicca ganthasampayutto ca ganthavippayutto ca dhammā uppajjanti hetupaccayā: diṭṭhigatavippayuttalobhasahagataṃ ekaṃ khandhañca lobhañca paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... domanassasahagataṃ ekaṃ khandhañca paṭighañca paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe .... [528] Ganthasampayuttaṃ dhammaṃ paṭicca ganthasampayutto dhammo uppajjati ārammaṇapaccayā: ganthasampayuttaṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe ... . ganthasampayuttaṃ dhammaṃ paṭicca ganthavippayutto dhammo uppajjati ārammaṇapaccayā: diṭṭhigatavippayuttalobhasahagate khandhe paṭicca lobho domanassasahagate khandhe paṭicca paṭighaṃ . ganthasampayuttaṃ dhammaṃ paṭicca ganthasampayutto ca ganthavippayutto ca dhammā uppajjanti ārammaṇapaccayā: Diṭṭhigatavippayuttalobhasahagataṃ ekaṃ khandhaṃ paṭicca tayo khandhā lobho ca dve khandhe ... domanassasahagataṃ ekaṃ khandhaṃ paṭicca tayo khandhā paṭighañca dve khandhe .... {528.1} Ganthavippayuttaṃ dhammaṃ paṭicca ganthavippayutto dhammo uppajjati ārammaṇapaccayā: ganthavippayuttaṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe ... Paṭisandhikkhaṇe vatthuṃ paṭicca khandhā. Ganthavippayuttaṃ dhammaṃ paṭicca ganthasampayutto dhammo uppajjati ārammaṇapaccayā: diṭṭhigatavippayuttaṃ lobhaṃ paṭicca sampayuttakā khandhā paṭighaṃ paṭicca sampayuttakā khandhā. {528.2} Ganthasampayuttañca ganthavippayuttañca dhammaṃ paṭicca ganthasampayutto dhammo uppajjati ārammaṇapaccayā: diṭṭhigatavippayuttalobhasahagataṃ ekaṃ khandhañca lobhañca paṭicca tayo khandhā dve khandhe ... domanassasahagataṃ ekaṃ khandhañca paṭighañca paṭicca tayo khandhā dve khandhe .... Saṅkhittaṃ. [529] Hetuyā nava ārammaṇe cha adhipatiyā nava anantare cha samanantare cha sahajāte nava aññamaññe cha nissaye nava upanissaye cha purejāte cha āsevane cha kamme nava vipāke ekaṃ āhāre nava indriye nava jhāne nava magge nava sampayutte cha vippayutte nava atthiyā nava natthiyā cha vigate cha avigate nava. [530] Ganthavippayuttaṃ dhammaṃ paṭicca ganthavippayutto dhammo Uppajjati nahetupaccayā: ahetukaṃ ganthavippayuttaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... Ahetukapaṭisandhi yāva asaññasattā vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho. [531] Nahetuyā ekaṃ naārammaṇe tīṇi naadhipatiyā nava naanantare tīṇi nasamanantare tīṇi naaññamaññe tīṇi naupanissaye tīṇi napurejāte satta . napurejāte vibhajantena arūpaṃ paṭhamaṃ kātabbaṃ rūpaṃ yattha labbhati pacchā kātabbaṃ paṭighañca arūpe natthi . napacchājāte nava naāsevane nava nakamme cattāri navipāke nava naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte tīṇi navippayutte cha nonatthiyā tīṇi novigate tīṇi. [532] Hetupaccayā naārammaṇe tīṇi ... naadhipatiyā nava evaṃ gaṇetabbaṃ saṅkhittaṃ ... Novigate tīṇi. [533] Nahetupaccayā ārammaṇe ekaṃ ... Avigate ekaṃ. Sahajātavāropi evaṃ kātabbo.The Pali Tipitaka in Roman Character Volume 42 page 309-313. https://84000.org/tipitaka/read/roman_read.php?B=42&A=6293 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=42&A=6293 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=42&item=527&items=7 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=42&siri=67 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=42&i=527 Contents of The Tipitaka Volume 42 https://84000.org/tipitaka/read/?index_42 https://84000.org/tipitaka/english/?index_42
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]