ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Sutta Pitaka Vol 34 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ

                      Ganthasampayuttadukaṃ
                           paṭiccavāro
     [527]   Ganthasampayuttaṃ   dhammaṃ   paṭicca   ganthasampayutto   dhammo
uppajjati   hetupaccayā:   ganthasampayuttaṃ   ekaṃ   khandhaṃ   paṭicca   tayo
khandhā  dve  khandhe  ...  .  ganthasampayuttaṃ  dhammaṃ paṭicca ganthavippayutto
dhammo      uppajjati      hetupaccayā:     ganthasampayutte     khandhe
paṭicca     cittasamuṭṭhānaṃ    rūpaṃ    diṭṭhigatavippayuttalobhasahagate    khandhe
Paṭicca    lobho    cittasamuṭṭhānañca    rūpaṃ    domanassasahagate   khandhe
paṭicca paṭighaṃ cittasamuṭṭhānañca rūpaṃ.
     {527.1}    Ganthasampayuttaṃ   dhammaṃ   paṭicca   ganthasampayutto   ca
ganthavippayutto   ca   dhammā   uppajjanti   hetupaccayā:   ganthasampayuttaṃ
ekaṃ  khandhaṃ  paṭicca  tayo  khandhā  cittasamuṭṭhānañca  rūpaṃ dve khandhe ...
Diṭṭhigatavippayuttalobhasahagataṃ   ekaṃ   khandhaṃ   paṭicca   tayo  khandhā  lobho
ca  cittasamuṭṭhānañca  rūpaṃ  dve  khandhe  ...  domanassasahagataṃ  ekaṃ khandhaṃ
paṭicca tayo khandhā paṭighañca cittasamuṭṭhānañca rūpaṃ dve khandhe ....
     {527.2}   Ganthavippayuttaṃ   dhammaṃ   paṭicca  ganthavippayutto  dhammo
uppajjati  hetupaccayā:  ganthavippayuttaṃ  ekaṃ  khandhaṃ  paṭicca  tayo  khandhā
cittasamuṭṭhānañca  rūpaṃ  dve  khandhe  ...   diṭṭhigatavippayuttaṃ  lobhaṃ paṭicca
cittasamuṭṭhānaṃ  rūpaṃ  paṭighaṃ  paṭicca  cittasamuṭṭhānaṃ  rūpaṃ  paṭisandhikkhaṇe khandhe
paṭicca  ...  .  saṅkhittaṃ  .  ganthavippayuttaṃ  dhammaṃ  paṭicca ganthasampayutto
dhammo    uppajjati    hetupaccayā:    diṭṭhigatavippayuttaṃ   lobhaṃ   paṭicca
sampayuttakā khandhā paṭighaṃ paṭicca sampayuttakā khandhā.
     {527.3}    Ganthavippayuttaṃ   dhammaṃ   paṭicca   ganthasampayutto   ca
ganthavippayutto   ca   dhammā   uppajjanti  hetupaccayā:  diṭṭhigatavippayuttaṃ
lobhaṃ   paṭicca   sampayuttakā  khandhā  cittasamuṭṭhānañca  rūpaṃ  paṭighaṃ  paṭicca
sampayuttakā    khandhā    cittasamuṭṭhānañca    rūpaṃ   .   ganthasampayuttañca
ganthavippayuttañca  dhammaṃ  paṭicca ganthasampayutto dhammo uppajjati hetupaccayā:
Diṭṭhigatavippayuttalobhasahagataṃ    ekaṃ    khandhañca   lobhañca   paṭicca   tayo
khandhā   dve   khandhe   ...   domanassasahagataṃ  ekaṃ  khandhañca  paṭighañca
paṭicca tayo khandhā dve khandhe ....
     {527.4}    Ganthasampayuttañca    ganthavippayuttañca   dhammaṃ   paṭicca
ganthavippayutto  dhammo  uppajjati  hetupaccayā:  ganthasampayutte  khandhe ca
mahābhūte   ca   paṭicca   cittasamuṭṭhānaṃ   rūpaṃ  diṭṭhigatavippayuttalobhasahagate
khandhe  ca  lobhañca  paṭicca  cittasamuṭṭhānaṃ  rūpaṃ  domanassasahagate khandhe ca
paṭighañca paṭicca cittasamuṭṭhānaṃ rūpaṃ.
     {527.5}    Ganthasampayuttañca    ganthavippayuttañca   dhammaṃ   paṭicca
ganthasampayutto   ca  ganthavippayutto  ca  dhammā  uppajjanti  hetupaccayā:
diṭṭhigatavippayuttalobhasahagataṃ    ekaṃ    khandhañca   lobhañca   paṭicca   tayo
khandhā   cittasamuṭṭhānañca  rūpaṃ  dve  khandhe  ...  domanassasahagataṃ  ekaṃ
khandhañca paṭighañca paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ....
     [528]   Ganthasampayuttaṃ   dhammaṃ   paṭicca   ganthasampayutto   dhammo
uppajjati    ārammaṇapaccayā:    ganthasampayuttaṃ    ekaṃ   khandhaṃ   paṭicca
tayo   khandhā   dve   khandhe   ...   .  ganthasampayuttaṃ  dhammaṃ  paṭicca
ganthavippayutto        dhammo        uppajjati       ārammaṇapaccayā:
diṭṭhigatavippayuttalobhasahagate    khandhe   paṭicca   lobho   domanassasahagate
khandhe   paṭicca   paṭighaṃ   .  ganthasampayuttaṃ  dhammaṃ  paṭicca  ganthasampayutto
ca    ganthavippayutto    ca    dhammā    uppajjanti    ārammaṇapaccayā:
Diṭṭhigatavippayuttalobhasahagataṃ      ekaṃ      khandhaṃ      paṭicca      tayo
khandhā   lobho   ca   dve   khandhe  ...  domanassasahagataṃ  ekaṃ  khandhaṃ
paṭicca tayo khandhā paṭighañca dve khandhe ....
     {528.1}   Ganthavippayuttaṃ   dhammaṃ   paṭicca  ganthavippayutto  dhammo
uppajjati   ārammaṇapaccayā:   ganthavippayuttaṃ   ekaṃ  khandhaṃ  paṭicca  tayo
khandhā  dve  khandhe ... Paṭisandhikkhaṇe vatthuṃ paṭicca khandhā. Ganthavippayuttaṃ
dhammaṃ    paṭicca   ganthasampayutto   dhammo   uppajjati   ārammaṇapaccayā:
diṭṭhigatavippayuttaṃ   lobhaṃ   paṭicca   sampayuttakā   khandhā   paṭighaṃ   paṭicca
sampayuttakā khandhā.
     {528.2}      Ganthasampayuttañca      ganthavippayuttañca      dhammaṃ
paṭicca     ganthasampayutto     dhammo     uppajjati    ārammaṇapaccayā:
diṭṭhigatavippayuttalobhasahagataṃ    ekaṃ    khandhañca   lobhañca   paṭicca   tayo
khandhā   dve   khandhe   ...   domanassasahagataṃ  ekaṃ  khandhañca  paṭighañca
paṭicca tayo khandhā dve khandhe .... Saṅkhittaṃ.
     [529]   Hetuyā   nava  ārammaṇe  cha  adhipatiyā  nava  anantare
cha    samanantare    cha    sahajāte    nava   aññamaññe   cha   nissaye
nava   upanissaye   cha   purejāte   cha   āsevane   cha   kamme  nava
vipāke   ekaṃ   āhāre   nava   indriye   nava  jhāne  nava  magge
nava    sampayutte    cha    vippayutte   nava   atthiyā   nava   natthiyā
cha vigate cha avigate nava.
     [530]   Ganthavippayuttaṃ   dhammaṃ   paṭicca   ganthavippayutto   dhammo
Uppajjati    nahetupaccayā:    ahetukaṃ    ganthavippayuttaṃ    ekaṃ   khandhaṃ
paṭicca   tayo   khandhā   cittasamuṭṭhānañca   rūpaṃ   dve   khandhe   ...
Ahetukapaṭisandhi    yāva   asaññasattā   vicikicchāsahagate   uddhaccasahagate
khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho.
     [531]   Nahetuyā   ekaṃ   naārammaṇe   tīṇi   naadhipatiyā  nava
naanantare   tīṇi   nasamanantare   tīṇi   naaññamaññe   tīṇi   naupanissaye
tīṇi    napurejāte    satta    .    napurejāte    vibhajantena   arūpaṃ
paṭhamaṃ    kātabbaṃ    rūpaṃ    yattha   labbhati   pacchā   kātabbaṃ   paṭighañca
arūpe   natthi   .   napacchājāte   nava   naāsevane   nava   nakamme
cattāri   navipāke   nava   naāhāre  ekaṃ  naindriye  ekaṃ  najhāne
ekaṃ   namagge   ekaṃ   nasampayutte   tīṇi  navippayutte  cha  nonatthiyā
tīṇi novigate tīṇi.
     [532]   Hetupaccayā   naārammaṇe   tīṇi  ...  naadhipatiyā  nava
evaṃ gaṇetabbaṃ saṅkhittaṃ ... Novigate tīṇi.
     [533] Nahetupaccayā ārammaṇe ekaṃ ... Avigate ekaṃ.
                Sahajātavāropi evaṃ kātabbo.



             The Pali Tipitaka in Roman Character Volume 42 page 309-313. https://84000.org/tipitaka/read/roman_read.php?B=42&A=6293              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=42&A=6293              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=42&item=527&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=42&siri=67              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=42&i=527              Contents of The Tipitaka Volume 42 https://84000.org/tipitaka/read/?index_42 https://84000.org/tipitaka/english/?index_42

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]