ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Sutta Pitaka Vol 34 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ

                            Paccayavāro
     [534]   Ganthasampayuttaṃ   dhammaṃ   paccayā   ganthasampayutto  dhammo
uppajjati    hetupaccayā:    tīṇi    paṭiccasadisā    .    ganthavippayuttaṃ
dhammaṃ    paccayā    ganthavippayutto    dhammo   uppajjati   hetupaccayā:

--------------------------------------------------------------------------------------------- page314.

Ganthavippayuttaṃ ekaṃ khandhaṃ paccayā ... paṭisandhikkhaṇe khandhe paccayā vatthu vatthuṃ paccayā khandhā ekaṃ mahābhūtaṃ ... vatthuṃ paccayā ganthavippayuttā khandhā . ganthavippayuttaṃ dhammaṃ paccayā ganthasampayutto dhammo uppajjati hetupaccayā: vatthuṃ paccayā ganthasampayuttā khandhā diṭṭhigatavippayuttaṃ lobhaṃ paccayā sampayuttakā khandhā paṭighaṃ paccayā sampayuttakā khandhā. {534.1} Ganthavippayuttaṃ dhammaṃ paccayā ganthasampayutto ca ganthavippayutto ca dhammā uppajjanti hetupaccayā: vatthuṃ paccayā ganthasampayuttā khandhā mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ diṭṭhigatavippayuttaṃ lobhaṃ paccayā sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ paṭighaṃ paccayā sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ vatthuṃ paccayā diṭṭhigatavippayuttā khandhā ca lobho ca vatthuṃ paccayā domanassasahagatā khandhā ca paṭighañca. {534.2} Ganthasampayuttañca ganthavippayuttañca dhammaṃ paccayā ganthasampayutto dhammo uppajjati hetupaccayā: ganthasampayuttaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā dve khandhe ... diṭṭhigatavippayuttalobhasahagataṃ ekaṃ khandhañca vatthuñca lobhañca paccayā tayo khandhā dve khandhe ... Domanassasahagataṃ ekaṃ khandhañca vatthuñca paṭighañca paccayā tayo khandhā dve khandhe .... {534.3} Ganthasampayuttañca ganthavippayuttañca dhammaṃ paccayā ganthavippayutto dhammo uppajjati hetupaccayā:

--------------------------------------------------------------------------------------------- page315.

Ganthasampayutte khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ diṭṭhigatavippayuttalobhasahagate khandhe ca lobhañca paccayā cittasamuṭṭhānaṃ rūpaṃ domanassasahagate khandhe ca paṭighañca paccayā cittasamuṭṭhānaṃ rūpaṃ diṭṭhigatavippayuttalobhasahagate khandhe ca vatthuñca paccayā lobho domanassasahagate khandhe ca vatthuñca paccayā paṭighaṃ. {534.4} Ganthasampayuttañca ganthavippayuttañca dhammaṃ paccayā ganthasampayutto ca ganthavippayutto ca dhammā uppajjanti hetupaccayā: ganthasampayuttaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā dve khandhe ... ganthasampayutte khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ diṭṭhigatavippayuttalobhasahagataṃ ekaṃ khandhañca lobhañca paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... domanassasahagataṃ ekaṃ khandhañca paṭighañca paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... Diṭṭhigatavippayuttalobhasahagataṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā lobho ca dve khandhe ... domanassasahagataṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā paṭighañca dve khandhe .... Saṅkhittaṃ. [535] Hetuyā nava ārammaṇe nava adhipatiyā nava anantare nava samanantare nava sabbattha nava vipāke ekaṃ āhāre nava avigate nava. [536] Ganthavippayuttaṃ dhammaṃ paccayā ganthavippayutto dhammo

--------------------------------------------------------------------------------------------- page316.

Uppajjati nahetupaccayā: ahetukaṃ ganthavippayuttaṃ ... ahetukapaṭisandhi yāva asaññasattā cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ kāyāyatanaṃ paccayā kāyaviññāṇaṃ vatthuṃ paccayā ahetukā ganthavippayuttā khandhā vicikicchāsahagate uddhaccasahagate khandhe ca vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho. Saṅkhittaṃ. [537] Nahetuyā ekaṃ naārammaṇe tīṇi naadhipatiyā nava naanantare tīṇi . saṅkhittaṃ . naupanissaye tīṇi napurejāte satta napacchājāte nava naāsevane nava nakamme cattāri navipāke nava naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte tīṇi navippayutte cha nonatthiyā tīṇi novigate tīṇi. [538] Hetupaccayā naārammaṇe tīṇi ... naadhipatiyā nava evaṃ gaṇetabbaṃ. [539] Nahetupaccayā ārammaṇe ekaṃ ... Avigate ekaṃ. Nissayavāropi paccayavārasadiso.


             The Pali Tipitaka in Roman Character Volume 42 page 313-316. https://84000.org/tipitaka/read/roman_read.php?B=42&A=6377&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=42&A=6377&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=42&item=534&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=42&siri=68              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=42&i=534              Contents of The Tipitaka Volume 42 https://84000.org/tipitaka/read/?index_42 https://84000.org/tipitaka/english/?index_42

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]