![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
ThaiVersion McuVersion PaliThai PaliRoman |
Saṃsaṭṭhavāro [540] Ganthasampayuttaṃ dhammaṃ saṃsaṭṭho ganthasampayutto dhammo uppajjati hetupaccayā: ganthasampayuttaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā dve khandhe ... . ganthasampayuttaṃ dhammaṃ saṃsaṭṭho ganthavippayutto Dhammo uppajjati hetupaccayā: diṭṭhigatavippayuttalobhasahagate khandhe saṃsaṭṭho lobho domanassasahagate khandhe saṃsaṭṭhaṃ paṭighaṃ . ganthasampayuttaṃ dhammaṃ saṃsaṭṭho ganthasampayutto ca ganthavippayutto ca dhammā uppajjanti hetupaccayā: diṭṭhigatavippayuttalobhasahagataṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā lobho ca dve khandhe ... domanassasahagataṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā paṭighañca dve khandhe .... {540.1} Ganthavippayuttaṃ dhammaṃ saṃsaṭṭho ganthavippayutto dhammo uppajjati hetupaccayā: ganthavippayuttaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā dve khandhe ... Paṭisandhi. Ganthavippayuttaṃ dhammaṃ saṃsaṭṭho ganthasampayutto dhammo uppajjati hetupaccayā: diṭṭhigatavippayuttaṃ lobhaṃ saṃsaṭṭhā sampayuttakā khandhā paṭighaṃ saṃsaṭṭhā sampayuttakā khandhā . ganthasampayuttañca ganthavippayuttañca dhammaṃ saṃsaṭṭho ganthasampayutto dhammo uppajjati hetupaccayā: diṭṭhigatavippayuttalobhasahagataṃ ekaṃ khandhañca lobhañca saṃsaṭṭhā tayo khandhā dve khandhe ... domanassasahagataṃ ekaṃ khandhañca paṭighañca saṃsaṭṭhā tayo khandhā dve khandhe .... Saṅkhittaṃ. [541] Hetuyā cha ārammaṇe cha adhipatiyā cha sabbattha cha vipāke ekaṃ āhāre cha avigate cha. [542] Ganthavippayuttaṃ dhammaṃ saṃsaṭṭho ganthavippayutto dhammo Uppajjati nahetupaccayā: ahetukaṃ ganthavippayuttaṃ ... Ahetukapaṭisandhikkhaṇe vicikicchāsahagate uddhaccasahagate khandhe saṃsaṭṭho vicikicchāsahagato uddhaccasahagato moho. Saṅkhittaṃ. [543] Nahetuyā ekaṃ naadhipatiyā cha napurejāte cha napacchājāte cha naāsevane cha nakamme cattāri navipāke cha najhāne ekaṃ namagge ekaṃ navippayutte cha. [544] Hetupaccayā naadhipatiyā cha ... Napurejāte cha napacchājāte cha naāsevane cha nakamme cattāri navipāke cha navippayutte cha. [545] Nahetupaccayā ārammaṇe ekaṃ ... anantare ekaṃ avigate ekaṃ.The Pali Tipitaka in Roman Character Volume 42 page 316-318. https://84000.org/tipitaka/read/roman_read.php?B=42&A=6439 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=42&A=6439 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=42&item=540&items=6 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=42&siri=69 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=42&i=540 Contents of The Tipitaka Volume 42 https://84000.org/tipitaka/read/?index_42 https://84000.org/tipitaka/english/?index_42
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]