ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Sutta Pitaka Vol 34 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ

                       Pañhāvāro
     [546]    Ganthasampayutto    dhammo    ganthasampayuttassa   dhammassa
hetupaccayena   paccayo:   ganthasampayuttā   hetū  sampayuttakānaṃ  khandhānaṃ
hetupaccayena   paccayo   .   ganthasampayutto   dhammo   ganthavippayuttassa
dhammassa   hetupaccayena  paccayo:  ganthasampayuttā  hetū  cittasamuṭṭhānānaṃ
rūpānaṃ      hetupaccayena      paccayo      diṭṭhigatavippayuttalobhasahagato
hetu      lobhassa     cittasamuṭṭhānānañca     rūpānaṃ     hetupaccayena
paccayo     domanassasahagato     hetu    paṭighassa    cittasamuṭṭhānānañca
rūpānaṃ hetupaccayena paccayo.
     {546.1}      Ganthasampayutto      dhammo      ganthasampayuttassa
ca     ganthavippayuttassa     ca    dhammassa    hetupaccayena    paccayo:
Ganthasampayuttā    hetū    sampayuttakānaṃ    khandhānaṃ   cittasamuṭṭhānānañca
rūpānaṃ    hetupaccayena    paccayo    diṭṭhigatavippayuttalobhasahagato   hetu
sampayuttakānaṃ    khandhānaṃ    lobhassa    ca   cittasamuṭṭhānānañca   rūpānaṃ
hetupaccayena     paccayo     domanassasahagato    hetu    sampayuttakānaṃ
khandhānaṃ    paṭighassa    ca    cittasamuṭṭhānānañca   rūpānaṃ   hetupaccayena
paccayo.
     {546.2}    Ganthavippayutto   dhammo   ganthavippayuttassa   dhammassa
hetupaccayena   paccayo:   ganthavippayuttā   hetū  sampayuttakānaṃ  khandhānaṃ
cittasamuṭṭhānānañca   rūpānaṃ   hetupaccayena   paccayo   diṭṭhigatavippayutto
lobho    cittasamuṭṭhānānaṃ    rūpānaṃ    hetupaccayena    paccayo   paṭighaṃ
cittasamuṭṭhānānaṃ  rūpānaṃ  hetupaccayena  paccayo  paṭisandhi. Ganthavippayutto
dhammo     ganthasampayuttassa     dhammassa     hetupaccayena     paccayo:
diṭṭhigatavippayutto    lobho    sampayuttakānaṃ    khandhānaṃ    hetupaccayena
paccayo paṭighaṃ sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo.
     {546.3}     Ganthavippayutto    dhammo    ganthasampayuttassa    ca
ganthavippayuttassa   ca  dhammassa  hetupaccayena  paccayo:  diṭṭhigatavippayutto
lobho   sampayuttakānaṃ  khandhānaṃ  cittasamuṭṭhānānañca  rūpānaṃ  hetupaccayena
paccayo    paṭighaṃ   sampayuttakānaṃ   khandhānaṃ   cittasamuṭṭhānānañca   rūpānaṃ
hetupaccayena   paccayo   .   ganthasampayutto   ca   ganthavippayutto   ca
dhammā     ganthasampayuttassa     dhammassa     hetupaccayena     paccayo:
diṭṭhigatavippayuttalokasahagato   hetu  ca  lobho  ca  sampayuttakānaṃ  khandhānaṃ
Hetupaccayena  paccayo  domanassasahagato  hetu  ca  paṭighañca  sampayuttakānaṃ
khandhānaṃ hetupaccayena paccayo.
     {546.4}    Ganthasampayutto    ca   ganthavippayutto   ca   dhammā
ganthavippayuttassa        dhammassa        hetupaccayena        paccayo:
diṭṭhigatavippayuttalobhasahagato    hetu   ca   lobho   ca   cittasamuṭṭhānānaṃ
rūpānaṃ   hetupaccayena   paccayo   domanassasahagato   hetu   ca  paṭighañca
cittasamuṭṭhānānaṃ   rūpānaṃ   hetupaccayena  paccayo  .  ganthasampayutto  ca
ganthavippayutto   ca   dhammā   ganthasampayuttassa   ca  ganthavippayuttassa  ca
dhammassa      hetupaccayena     paccayo:     diṭṭhigatavippayuttalobhasahagato
hetu    ca   lobho   ca   sampayuttakānaṃ   khandhānaṃ   cittasamuṭṭhānānañca
rūpānaṃ   hetupaccayena   paccayo   domanassasahagato   hetu   ca  paṭighañca
sampayuttakānaṃ    khandhānaṃ    cittasamuṭṭhānānañca    rūpānaṃ   hetupaccayena
paccayo.
     [547]    Ganthasampayutto    dhammo    ganthasampayuttassa   dhammassa
ārammaṇapaccayena  paccayo:  ganthasampayutte  khandhe ārabbha ganthasampayuttā
khandhā   uppajjanti   .   tīsupi   mūlā   pucchitabbā  .  ganthasampayutte
khandhe   ārabbha   ganthavippayuttā  khandhā  uppajjanti  .  ganthasampayutte
khandhe      ārabbha      diṭṭhigatavippayuttalobhasahagatā     khandhā     ca
lobho    ca    uppajjanti    domanassasahagatā    khandhā   ca   paṭighañca
uppajjanti.
     {547.1}    Ganthavippayutto   dhammo   ganthavippayuttassa   dhammassa
ārammaṇapaccayena  paccayo:  dānaṃ  datvā  sīlaṃ  ...  uposathakammaṃ  ...
Taṃ     paccavekkhati     pubbe     suciṇṇāni     paccavekkhati    jhānā
vuṭṭhahitvā    jhānaṃ   paccavekkhati   ariyā   maggā   vuṭṭhahitvā   maggaṃ
paccavekkhanti    phalaṃ   paccavekkhanti   nibbānaṃ   paccavekkhanti   nibbānaṃ
gotrabhussa   vodānassa   maggassa  phalassa  āvajjanāya  ārammaṇapaccayena
paccayo       ariyā       ganthavippayutte       pahīne      kilese
paccavekkhanti   vikkhambhite   kilese   paccavekkhanti  pubbe  samudāciṇṇe
kilese   jānanti   cakkhuṃ  ...  vatthuṃ  ...  ganthavippayutte  khandhe  ca
lobhañca paṭighañca aniccato ... Vipassati assādeti abhinandati
     {547.2}  taṃ ārabbha ganthavippayutto rāgo uppajjati vicikicchā ...
Uddhaccaṃ  ...  domanassaṃ  uppajjati  dibbena  cakkhunā  rūpaṃ passati dibbāya
sotadhātuyā   saddaṃ   suṇāti  cetopariyañāṇena  ganthavippayuttacittasamaṅgissa
cittaṃ       jānāti       ākāsānañcāyatanaṃ       viññāṇañcāyatanassa
ākiñcaññāyatanaṃ          nevasaññānāsaññāyatanassa          rūpāyatanaṃ
cakkhuviññāṇassa     phoṭṭhabbāyatanaṃ    kāyaviññāṇassa    ārammaṇapaccayena
paccayo    ganthavippayuttā    khandhā   iddhividhañāṇassa   cetopariyañāṇassa
pubbenivāsānussatiñāṇassa       yathākammūpagañāṇassa      anāgataṃsañāṇassa
āvajjanāya ārammaṇapaccayena paccayo.
     {547.3}    Ganthavippayutto   dhammo   ganthasampayuttassa   dhammassa
ārammaṇapaccayena paccayo: dānaṃ ... Sīlaṃ ... Uposathakammaṃ ... Taṃ assādeti
abhinandati  taṃ  ārabbha  ganthasampayutto rāgo uppajjati diṭṭhi ... Domanassaṃ
Uppajjati     .     ganthavippayutto    dhammo    ganthasampayuttassa    ca
ganthavippayuttassa   ca   dhammassa  ārammaṇapaccayena  paccayo:  cakkhuṃ  ...
Vatthuṃ   ...   ganthavippayutte   khandhe   ca   lobhañca  paṭighañca  ārabbha
diṭṭhigatavippayuttalobhasahagatā   khandhā   ca   lobho   ca   domanassasahagatā
khandhā ca paṭighañca uppajjanti.
     {547.4}    Ganthasampayutto    ca   ganthavippayutto   ca   dhammā
ganthasampayuttassa       dhammassa       ārammaṇapaccayena       paccayo:
diṭṭhigatavippayuttalobhasahagate    khandhe    ca    lobhañca   domanassasahagate
khandhe   ca   paṭighañca   ārabbha   ganthasampayuttā  khandhā  uppajjanti .
Mūlaṃ    pucchitabbaṃ    diṭṭhigatavippayuttalobhasahagate    khandhe   ca   lobhañca
domanassasahagate   khandhe   ca   paṭighañca  ārabbha  ganthavippayuttā  khandhā
uppajjanti    .   mūlaṃ   pucchitabbaṃ   diṭṭhigatavippayuttalobhasahagate   khandhe
ca    lobhañca    domanassasahagate    khandhe    ca    paṭighañca   ārabbha
diṭṭhigatavippayuttalobhasahagatā   khandhā   ca   lobho   ca   domanassasahagatā
khandhā ca paṭighañca uppajjanti.
     [548]    Ganthasampayutto    dhammo    ganthasampayuttassa   dhammassa
adhipatipaccayena     paccayo:     ārammaṇādhipati     sahajātādhipati   .
Ārammaṇādhipati:   ganthasampayutte   khandhe   garuṃ   katvā  ganthasampayuttā
khandhā     uppajjanti     .     sahajātādhipati:     ganthasampayuttādhipati
sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo.
     {548.1}      Ganthasampayutto      dhammo      ganthavippayuttassa
dhammassa adhipatipaccayena paccayo:
Ārammaṇādhipati    sahajātādhipati    .   ārammaṇādhipati:   ganthasampayutte
khandhe    garuṃ    katvā    diṭṭhigatavippayutto    lobho   uppajjati  .
Sahajātādhipati:      ganthasampayuttādhipati      cittasamuṭṭhānānaṃ     rūpānaṃ
adhipatipaccayena         paccayo         diṭṭhigatavippayuttalobhasahagatādhipati
lobhassa    ca    cittasamuṭṭhānānañca   rūpānaṃ   adhipatipaccayena   paccayo
domanassasahagatādhipati     paṭighassa     ca    cittasamuṭṭhānānañca    rūpānaṃ
adhipatipaccayena paccayo.
     {548.2}     Ganthasampayutto    dhammo    ganthasampayuttassa    ca
ganthavippayuttassa      ca      dhammassa     adhipatipaccayena     paccayo:
ārammaṇādhipati    sahajātādhipati    .   ārammaṇādhipati:   ganthasampayutte
khandhe   garuṃ   katvā  diṭṭhigatavippayuttalobhasahagatā  khandhā  ca  lobho  ca
uppajjanti     .     sahajātādhipati:     diṭṭhigatavippayuttalobhasahagatādhipati
sampayuttakānaṃ    khandhānaṃ    lobhassa    ca   cittasamuṭṭhānānañca   rūpānaṃ
adhipatipaccayena      paccayo      domanassasahagatādhipati     sampayuttakānaṃ
khandhānaṃ    paṭighassa    ca   cittasamuṭṭhānānañca   rūpānaṃ   adhipatipaccayena
paccayo.
     {548.3}    Ganthavippayutto   dhammo   ganthavippayuttassa   dhammassa
adhipatipaccayena     paccayo:     ārammaṇādhipati     sahajātādhipati   .
Ārammaṇādhipati:  dānaṃ  ...  sīlaṃ  ...  uposathakammaṃ  ... Taṃ garuṃ katvā
paccavekkhati    pubbe   suciṇṇāni   garuṃ   katvā   paccavekkhati   jhānā
vuṭṭhahitvā    jhānaṃ    garuṃ    katvā    paccavekkhati    ariyā   maggā
vuṭṭhahitvā  maggaṃ  garuṃ  katvā  paccavekkhanti  phalaṃ garuṃ katvā paccavekkhanti
Nibbānaṃ     garuṃ     katvā     paccavekkhanti    nibbānaṃ    gotrabhussa
vodānassa   maggassa   phalassa   adhipatipaccayena   paccayo   cakkhuṃ   ...
Vatthuṃ  ... Ganthavippayutte khandhe ca lobhañca garuṃ katvā assādeti abhinandati
taṃ   garuṃ   katvā   ganthavippayutto  rāgo  uppajjati  .  sahajātādhipati:
ganthavippayuttādhipati     sampayuttakānaṃ     khandhānaṃ     cittasamuṭṭhānānañca
rūpānaṃ adhipatipaccayena paccayo.
     {548.4}    Ganthavippayutto   dhammo   ganthasampayuttassa   dhammassa
adhipatipaccayena   paccayo:   ārammaṇādhipati:   dānaṃ   ...   sīlaṃ  ...
Uposathakammaṃ  ...  pubbe  suciṇṇāni  ...  jhānā  vuṭṭhahitvā jhānaṃ ...
Cakkhuṃ  ...  vatthuṃ  ...  ganthavippayutte  khandhe  ca  lobhañca  garuṃ katvā
assādeti   abhinandati  taṃ  garuṃ  katvā  ganthasampayutto  rāgo  uppajjati
diṭṭhi    uppajjati   .   ganthavippayutto   dhammo   ganthasampayuttassa   ca
ganthavippayuttassa   ca  dhammassa  adhipatipaccayena  paccayo:  ārammaṇādhipati:
cakkhuṃ  ...  vatthuṃ  ...  ganthavippayutte  khandhe  ca  lobhañca  garuṃ katvā
diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca uppajjanti.
     {548.5}    Ganthasampayuttato   ca   ganthavippayutto   ca   dhammā
ganthasampayuttassa        dhammassa        adhipatipaccayena       paccayo:
ārammaṇādhipati:       diṭṭhigatavippayuttalobhasahagate       khandhe      ca
lobhañca    garuṃ    katvā    ganthasampayuttā    khandhā   uppajjanti  .
Mūlaṃ    pucchitabbaṃ    diṭṭhigatavippayuttalobhasahagate    khandhe   ca   lobhañca
garuṃ   katvā   diṭṭhigatavippayutto   lobho   uppajjati  .  mūlaṃ  pucchitabbaṃ
Diṭṭhigatavippayuttalobhasahagate    khandhe    ca    lobhañca    garuṃ    katvā
diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca uppajjanti.
     [549]    Ganthasampayutto    dhammo    ganthasampayuttassa   dhammassa
anantarapaccayena    paccayo:   purimā   purimā   ganthasampayuttā   khandhā
pacchimānaṃ    pacchimānaṃ    ganthasampayuttānaṃ    khandhānaṃ    anantarapaccayena
paccayo   .   mūlaṃ  pucchitabbaṃ  purimā  purimā  diṭṭhigatavippayuttalobhasahagatā
khandhā      pacchimassa     pacchimassa     diṭṭhagatavippayuttassa     lobhassa
anantarapaccayena    paccayo   purimā   purimā   domanassasahagatā   khandhā
pacchimassa   pacchimassa   paṭighassa  anantarapaccayena  paccayo  ganthasampayuttā
khandhā vuṭṭhānassa anantarapaccayena paccayo.
     {549.1}  Mūlaṃ  pucchitabbaṃ  purimā purimā diṭṭhigatavippayuttalobhasahagatā
khandhā    pacchimānaṃ    pacchimānaṃ   diṭṭhigatavippayuttalobhasahagatānaṃ   khandhānaṃ
lobhassa   ca   anantarapaccayena  paccayo  purimā  purimā  domanassasahagatā
khandhā   pacchimānaṃ   pacchimānaṃ   domanassasahagatānaṃ   khandhānaṃ  paṭighassa  ca
anantarapaccayena paccayo.
     {549.2}    Ganthavippayutto   dhammo   ganthavippayuttassa   dhammassa
anantarapaccayena   paccayo:   purimo   purimo   diṭṭhigatavippayutto  lobho
pacchimassa    pacchimassa    diṭṭhigatavippayuttassa   lobhassa   anantarapaccayena
paccayo  purimaṃ  purimaṃ  domanassasahagataṃ  paṭighaṃ  pacchimassa  pacchimassa  paṭighassa
anantarapaccayena    paccayo    purimā   purimā   ganthavippayuttā   khandhā
Pacchimānaṃ    pacchimānaṃ    ganthavippayuttānaṃ    khandhānaṃ    anantarapaccayena
paccayo     anulomaṃ    gotrabhussa    phalasamāpattiyā    anantarapaccayena
paccayo.
     {549.3}    Ganthavippayutto   dhammo   ganthasampayuttassa   dhammassa
anantarapaccayena     paccayo:     purimo    purimo    diṭṭhigatavippayutto
lobho      pacchimānaṃ     pacchimānaṃ     diṭṭhigatavippayuttānaṃ     khandhānaṃ
anantarapaccayena   paccayo   purimaṃ   purimaṃ   paṭighaṃ   pacchimānaṃ   pacchimānaṃ
domanassasahagatānaṃ    khandhānaṃ    anantarapaccayena    paccayo   āvajjanā
ganthasampayuttānaṃ khandhānaṃ anantarapaccayena paccayo.
     {549.4}     Ganthavippayutto    dhammo    ganthasampayuttassa    ca
ganthavippayuttassa    ca    dhammassa   anantarapaccayena   paccayo:   purimo
purimo      diṭṭhigatavippayutto      lobho      pacchimānaṃ     pacchimānaṃ
diṭṭhigatavippayuttalobhasahagatānaṃ    khandhānaṃ   lobhassa   ca   anantarapaccayena
paccayo   purimaṃ   purimaṃ   paṭighaṃ   pacchimānaṃ   pacchimānaṃ  domanassasahagatānaṃ
khandhānaṃ     paṭighassa    ca    anantarapaccayena    paccayo    āvajjanā
diṭṭhigatavippayuttalobhasahagatānaṃ        khandhānaṃ        lobhassa        ca
domanassasahagatānaṃ khandhānaṃ paṭighassa ca anantarapaccayena paccayo.
     {549.5}    Ganthasampayutto    ca   ganthavippayutto   ca   dhammā
ganthasampayuttassa   dhammassa   anantarapaccayena   paccayo:   purimā  purimā
diṭṭhigatavippayuttalobhasahagatā    khandhā    ca    lobho    ca    pacchimānaṃ
pacchimānaṃ     diṭṭhigatavippayuttalobhasahagatānaṃ    khandhānaṃ    anantarapaccayena
paccayo    purimā    purimā    domanassasahagatā   khandhā   ca   paṭighañca
Pacchimānaṃ    pacchimānaṃ    domanassasahagatānaṃ    khandhānaṃ   anantarapaccayena
paccayo.
     {549.6}  Mūlaṃ  pucchitabbaṃ  purimā purimā diṭṭhigatavippayuttalobhasahagatā
khandhā    ca    lobho   ca   pacchimassa   pacchimassa   diṭṭhigatavippayuttassa
lobhassa       anantarapaccayena       paccayo      purimā      purimā
domanassasahagatā     khandhā     ca    paṭighañca    pacchimassa    pacchimassa
paṭighassa     anantarapaccayena     paccayo     diṭṭhigatavippayuttalobhasahagatā
khandhā    ca    lobho    ca   domanassasahagatā   khandhā   ca   paṭighañca
vuṭṭhānassa anantarapaccayena paccayo.
     {549.7}  Mūlaṃ  pucchitabbaṃ  purimā purimā diṭṭhigatavippayuttalobhasahagatā
khandhā   ca  lobho  ca  pacchimānaṃ  pacchimānaṃ  diṭṭhigatavippayuttalobhasahagatānaṃ
khandhānaṃ  lobhassa  ca anantarapaccayena paccayo purimā purimā domanassasahagatā
khandhā   ca   paṭighañca   pacchimānaṃ   pacchimānaṃ  domanassasahagatānaṃ  khandhānaṃ
paṭighassa   ca   anantarapaccayena   paccayo   .   ganthasampayutto   dhammo
ganthasampayuttassa  dhammassa  samanantarapaccayena  paccayo: . Sahajātapaccayena
paccayo:       aññamaññapaccayena       paccayo:       nissayapaccayena
paccayo:.
     [550]    Ganthasampayutto    dhammo    ganthasampayuttassa   dhammassa
upanissayapaccayena     paccayo:     ārammaṇūpanissayo    anantarūpanissayo
pakatūpanissayo     .pe.     pakatūpanissayo:    ganthasampayuttā    khandhā
ganthasampayuttānaṃ    khandhānaṃ    upanissayapaccayena    paccayo    .   mūlaṃ
Pucchittabbaṃ   tīṇipi   upanissayā   ganthasampayuttā  khandhā  ganthavippayuttānaṃ
khandhānaṃ upanissayapaccayena paccayo.
     {550.1}  Mūlaṃ  pucchitabbaṃ  tīṇipi  upanissayā  ganthasampayuttā khandhā
diṭṭhigatavippayuttalobhasahagatānaṃ   khandhānaṃ   lobhassa   ca   upanissayapaccayena
paccayo domanassasahagatānaṃ khandhānaṃ paṭighassa ca upanissayapaccayena paccayo.
     {550.2}    Ganthavippayutto   dhammo   ganthavippayuttassa   dhammassa
upanissayapaccayena     paccayo:     ārammaṇūpanissayo    anantarūpanissayo
pakatūpanissayo   .pe.   pakatūpanissayo:   saddhaṃ   upanissāya  dānaṃ  deti
.pe.   samāpattiṃ   uppādeti   mānaṃ   jappeti   sīlaṃ   ...   .pe.
Paññaṃ   rāgaṃ   dosaṃ   mohaṃ   mānaṃ   patthanaṃ  kāyikaṃ  sukhaṃ  kāyikaṃ  dukkhaṃ
utuṃ   bhojanaṃ  ...  senāsanaṃ  upanissāya  dānaṃ  deti  .pe.  samāpattiṃ
uppādeti    pāṇaṃ    hanati   .pe.   saṅghaṃ   bhindati   saddhā   .pe.
Paññā    rāgo    .pe.    patthanā    senāsanaṃ    saddhāya   .pe.
Paññāya     rāgassa     dosassa     mohassa     mānassa    patthanāya
upanissayapaccayena paccayo.
     {550.3}    Ganthavippayutto   dhammo   ganthasampayuttassa   dhammassa
upanissayapaccayena     paccayo:     ārammaṇūpanissayo    anantarūpanissayo
pakatūpanissayo   .pe.   pakatūpanissayo:  saddhaṃ  upanissāya  mānaṃ  jappeti
diṭṭhiṃ  gaṇhāti sīlaṃ ... .pe. Paññaṃ rāgaṃ .pe. Mānaṃ patthanaṃ ... Senāsanaṃ
upanissāya  pāṇaṃ  hanati  .pe. Saṅghaṃ bhindati saddhā .pe. Senāsanaṃ rāgassa
Dosassa    mohassa    mānassa   diṭṭhiyā   patthanāya   upanissayapaccayena
paccayo.
     {550.4}     Ganthavippayutto    dhammo    ganthasampayuttassa    ca
ganthavippayuttassa   ca   dhammassa   upanissayapaccayena  paccayo:  tīṇi  saddhaṃ
upanissāya   mānaṃ   jappeti   sīlaṃ   ...   .pe.   paññaṃ  rāgaṃ  dosaṃ
mohaṃ   mānaṃ   patthanaṃ   kāyikaṃ   sukhaṃ  ...  senāsanaṃ  upanissāya  pāṇaṃ
hanati    .pe.    saṅghaṃ    bhindati    saddhā   .pe.   paññā   rāgo
doso   moho   māno  patthanā  senāsanaṃ  diṭṭhigatavippayuttalobhasahagatānaṃ
khandhānaṃ    lobhassa    ca    domanassasahagatānaṃ   khandhānaṃ   paṭighassa   ca
upanissayapaccayena paccayo.
     {550.5}    Ganthasampayutto    ca   ganthavippayutto   ca   dhammā
ganthasampayuttassa       dhammassa       upanissayapaccayena       paccayo:
ārammaṇūpanissayo       anantarūpanissayo      pakatūpanissayo      .pe.
Pakatūpanissayo:    diṭṭhigatavippayuttalobhasahagatā   khandhā   ca   lobho   ca
domanassasahagatā    khandhā    ca    paṭighañca   ganthasampayuttānaṃ   khandhānaṃ
upanissayapaccayena paccayo.
     {550.6}   Mūlaṃ  pucchitabbaṃ  diṭṭhigatavippayuttalobhasahagatā  khandhā  ca
lobho  ca  domanassasahagatā  khandhā  ca  paṭighañca  ganthavippayuttānaṃ khandhānaṃ
diṭṭhigatavippayuttassa    lobhassa    ca    paṭighassa   ca   upanissayapaccayena
paccayo   .   mūlaṃ   pucchitabbaṃ   diṭṭhigatavippayuttalobhasahagatā   khandhā  ca
lobho   ca   domanassasahagatā   khandhā   ca   paṭighañca  diṭṭhigatavippayutta-
lobhasahagatānaṃ    khandhānaṃ    lobhassa   ca   domanassasahagatānaṃ   khandhānaṃ
Paṭighassa ca upanissayapaccayena paccayo.
     [551]    Ganthavippayutto    dhammo    ganthavippayuttassa   dhammassa
purejātapaccayena    paccayo:    ārammaṇapurejātaṃ    vatthupurejātaṃ  .
Ārammaṇapurejātaṃ:   cakkhuṃ   ...  vatthuṃ  ...  aniccato  ...  vipassati
assādeti   abhinandati   taṃ   ārabbha   ganthavippayutto  rāgo  uppajjati
vicikicchā  ...  uddhaccaṃ  ...  domanassaṃ  uppajjati  dibbena cakkhunā rūpaṃ
passati   dibbāya   sotadhātuyā   saddaṃ  suṇāti  rūpāyatanaṃ  cakkhuviññāṇassa
phoṭṭhabbāyatanaṃ        kāyaviññāṇassa        .        vatthupurejātaṃ:
cakkhāyatanaṃ     cakkhuviññāṇassa     kāyāyatanaṃ    kāyaviññāṇassa    vatthu
ganthavippayuttānaṃ     khandhānaṃ     diṭṭhigatavippayuttassa     lobhassa     ca
paṭighassa ca purejātapaccayena paccayo.
     {551.1}    Ganthavippayutto   dhammo   ganthasampayuttassa   dhammassa
purejātapaccayena    paccayo:    ārammaṇapurejātaṃ    vatthupurejātaṃ  .
Ārammaṇapurejātaṃ:  cakkhuṃ  ...  vatthuṃ  assādeti  abhinandati  taṃ  ārabbha
ganthasampayutto  rāgo  uppajjati  diṭṭhi  ... .pe. Domanassaṃ uppajjati.
Vatthupurejātaṃ:    vatthu    ganthasampayuttānaṃ   khandhānaṃ   purejātapaccayena
paccayo  .  ganthavippayutto  dhammo  ganthasampayuttassa  ca  ganthavippayuttassa
ca  dhammassa  purejātapaccayena  paccayo: ārammaṇapurejātaṃ vatthupurejātaṃ.
Ārammaṇapurejātaṃ:  cakkhuṃ  ...  vatthuṃ  ārabbha diṭṭhigatavippayuttalobhasahagatā
khandhā    ca    lobho    ca   domanassasahagatā   khandhā   ca   paṭighañca
Uppajjanti    .    vatthupurejātaṃ:   vatthu   diṭṭhigatavippayuttalobhasahagatānaṃ
khandhānaṃ    lobhassa    ca    domanassasahagatānaṃ   khandhānaṃ   paṭighassa   ca
purejātapaccayena paccayo.
     [552]    Ganthasampayutto    dhammo    ganthavippayuttassa   dhammassa
pacchājātapaccayena    paccayo:    ekaṃ    .   ganthavippayutto   dhammo
ganthavippayuttassa    dhammassa   pacchājātapaccayena   paccayo:   ekaṃ  .
Ganthasampayutto    ca    ganthavippayutto    ca   dhammā   ganthavippayuttassa
dhammassa        pacchājātapaccayena        paccayo:       pacchājātā
diṭṭhigatavippayuttalobhasahagatā  khandhā  ca  lobho ca domanassasahagatā khandhā ca
paṭighañca purejātassa imassa kāyassa pacchājātapaccayena paccayo.
     [553]    Ganthasampayutto    dhammo    ganthasampayuttassa   dhammassa
āsevanapaccayena    paccayo:    anantarasadisaṃ   āvajjanāpi   vuṭṭhānampi
natthi.
     [554]    Ganthasampayutto    dhammo    ganthasampayuttassa   dhammassa
kammapaccayena    paccayo:    ganthasampayuttā    cetanā    sampayuttakānaṃ
khandhānaṃ  kammapaccayena  paccayo  .  ganthasampayutto dhammo ganthavippayuttassa
dhammassa    kammapaccayena    paccayo:    sahajātā    nānākhaṇikā   .
Sahajātā:        ganthasampayuttā       cetanā       cittasamuṭṭhānānaṃ
rūpānaṃ    kammapaccayena   paccayo   diṭṭhigatavippayuttalobhasahagatā   cetanā
lobhassa    ca    cittasamuṭṭhānānañca    rūpānaṃ   kammapaccayena   paccayo
Domanassasahagatā     cetanā    paṭighassa    cittasamuṭṭhānānañca    rūpānaṃ
kammapaccayena    paccayo   .   nānākhaṇikā:   ganthasampayuttā   cetanā
vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo.
     {554.1}     Ganthasampayutto    dhammo    ganthasampayuttassa    ca
ganthavippayuttassa   ca   dhammassa   kammapaccayena  paccayo:  ganthasampayuttā
cetanā   sampayuttakānaṃ   khandhānaṃ  cittasamuṭṭhānañca  rūpānaṃ  kammapaccayena
paccayo      diṭṭhigatavippayuttalobhasahagatā      cetanā     sampayuttakānaṃ
khandhānaṃ    lobhassa    ca    cittasamuṭṭhānānañca   rūpānaṃ   kammapaccayena
paccayo     domanassasahagatā     cetanā     sampayuttakānaṃ     khandhānaṃ
paṭighassa ca cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo.
     {554.2}    Ganthavippayutto   dhammo   ganthavippayuttassa   dhammassa
kammapaccayena  paccayo:  sahajātā nānākhaṇikā. Sahajātā: ganthavippayuttā
cetanā  sampayuttakānaṃ  khandhānaṃ  cittasamuṭṭhānānañca  rūpānaṃ  kammapaccayena
paccayo    .    nānākhaṇikā:    ganthavippayuttā    cetanā   vipākānaṃ
khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo.
     [555]    Ganthavippayutto    dhammo    ganthavippayuttassa   dhammassa
vipākapaccayena paccayo: ekaṃ.
     [556]    Ganthasampayutto    dhammo    ganthasampayuttassa   dhammassa
āhārapaccayena   paccayo:   cattāri   .   indriyapaccayena   paccayo:
cattāri    .   jhānapaccayena   paccayo:   cattāri   .   maggapaccayena
Paccayo: cattāri. Sampayuttapaccayena paccayo: cha.
     [557]    Ganthasampayutto    dhammo    ganthavippayuttassa   dhammassa
vippayuttapaccayena    paccayo:    sahajātaṃ    pacchājātaṃ    .   saṅkhittaṃ
vibhajitabbaṃ    .    ganthavippayutto    dhammo   ganthavippayuttassa   dhammassa
vippayuttapaccayena    paccayo:    sahajātaṃ    purejātaṃ   pacchājātaṃ  .
Saṅkhittaṃ.
     {557.1}    Ganthavippayutto   dhammo   ganthasampayuttassa   dhammassa
vippayuttapaccayena    paccayo:    purejātaṃ:    vatthu    ganthasampayuttānaṃ
khandhānaṃ    vippayuttapaccayena    paccayo    .   ganthavippayutto   dhammo
ganthasampayuttassa   ca   ganthavippayuttassa   ca   dhammassa  vippayuttapaccayena
paccayo:       purejātaṃ:      vatthu      diṭṭhigatavippayuttalobhasahagatānaṃ
khandhānaṃ    lobhassa    ca    domanassasahagatānaṃ   khandhānaṃ   paṭighassa   ca
vippayuttapaccayena paccayo.
     {557.2}    Ganthasampayutto    ca   ganthavippayutto   ca   dhammā
ganthavippayuttassa       dhammassa       vippayuttapaccayena       paccayo:
sahajātaṃ    pacchājātaṃ    .    sahajātā:    diṭṭhigatavippayuttalobhasahagatā
khandhā   ca   lobho   ca   cittasamuṭṭhānānaṃ   rūpānaṃ   vippayuttapaccayena
paccayo    domanassasahagatā    khandhā    ca   paṭighañca   cittasamuṭṭhānānaṃ
rūpānaṃ   vippayuttapaccayena   paccayo  .  pacchājātā:  diṭṭhigatavippayutta-
lobhasahagatā   khandhā   ca   lobho   ca   domanassasahagatā   khandhā  ca
paṭighañca purejātassa imassa kāyassa vippayuttapaccayena paccayo.
     [558]    Ganthasampayutto    dhammo    ganthasampayuttassa   dhammassa
Atthipaccayena   paccayo:   ekaṃ   paṭiccasadisaṃ  .  ganthasampayutto  dhammo
ganthavippayuttassa     dhammassa     atthipaccayena     paccayo:    sahajātaṃ
pacchājātaṃ  .  saṅkhittaṃ  vibhajitabbaṃ. Ganthasampayutto dhammo ganthasampayuttassa
ca     ganthavippayuttassa     ca    dhammassa    atthipaccayena    paccayo:
ekaṃ paṭiccasadisaṃ.
     {558.1}      Ganthavippayutto      dhammo      ganthavippayuttassa
dhammassa    atthipaccayena    paccayo:   sahajātaṃ   purejātaṃ   pacchājātaṃ
āhāraṃ   indriyaṃ   .   saṅkhittaṃ   vibhajitabbaṃ  .  ganthavippayutto  dhammo
ganthasampayuttassa     dhammassa     atthipaccayena     paccayo:    sahajātaṃ
purejātaṃ    .   sahajāto:   diṭṭhigatavippayutto   lobho   sampayuttakānaṃ
khandhānaṃ   atthipaccayena   paccayo   domanassasahagataṃ   paṭighaṃ  sampayuttakānaṃ
khandhānaṃ   atthipaccayena   paccayo   .   purejātaṃ:   cakkhuṃ  ...  vatthuṃ
assādeti  abhinandati  taṃ  ārabbha  ganthasampayutto  rāgo ... Diṭṭhi ...
Domanassaṃ   uppajjati   vatthu   ganthasampayuttakānaṃ   khandhānaṃ  atthipaccayena
paccayo.
     {558.2}     Ganthavippayutto    dhammo    ganthasampayuttassa    ca
ganthavippayuttassa    ca    dhammassa    atthipaccayena   paccayo:   sahajātaṃ
purejātaṃ    .   sahajāto:   diṭṭhigatavippayutto   lobho   sampayuttakānaṃ
khandhānaṃ    cittasamuṭṭhānānañca   rūpānaṃ   atthipaccayena   paccayo   paṭighaṃ
sampayuttakānaṃ    khandhānaṃ    cittasamuṭṭhānānañca    rūpānaṃ   atthipaccayena
paccayo  .  purejātaṃ: cakkhuṃ ... Vatthuṃ ārabbha diṭṭhigatavippayuttalobhasahagatā
khandhā     ca     lobho     ca     domanassasahagatā     khandhā    ca
Paṭighañca    uppajjanti    vatthu    diṭṭhigatavippayuttalobhasahagatānaṃ   khandhānaṃ
lobhassa   ca   domanassasahagatānaṃ   khandhānaṃ   paṭighassa   ca  atthipaccayena
paccayo.
     {558.3}    Ganthasampayutto    ca   ganthavippayutto   ca   dhammā
ganthasampayuttassa  dhammassa  atthipaccayena  paccayo:  sahajātaṃ  purejātaṃ .
Sahajāto:   ganthasampayutto   eko   khandho   ca   vatthu   ca  tiṇṇannaṃ
khandhānaṃ   atthipaccayena   paccayo  sahajāto:  diṭṭhigatavippayuttalobhasahagato
eko    khandho   ca   lobho   ca   tiṇṇannaṃ   khandhānaṃ   atthipaccayena
paccayo   dve   khandhā   ...   domanassasahagato   eko   khandho  ca
paṭighañca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo dve khandhā ....
     {558.4}    Ganthasampayutto    ca   ganthavippayutto   ca   dhammā
ganthavippayuttassa   dhammassa   atthipaccayena   paccayo:  sahajātaṃ  purejātaṃ
pacchājātaṃ   āhāraṃ  indriyaṃ  .  sahajātā:  ganthasampayuttā  khandhā  ca
mahābhūtā    ca    cittasamuṭṭhānānaṃ    rūpānaṃ    atthipaccayena   paccayo
sahajātā:    diṭṭhigatavippayuttalobhasahagatā    khandhā    ca    lobho   ca
cittasamuṭṭhānānaṃ     rūpānaṃ     atthipaccayena     paccayo    sahajātā:
domanassasahagatā  khandhā  ca  paṭighañca  cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena
paccayo     diṭṭhigatavippayuttalobhasahagatā     khandhā    ca    vatthu    ca
lobhassa    atthipaccayena    paccayo    domanassasahagatā    khandhā    ca
vatthu    ca    paṭighassa    atthipaccayena    paccayo   .   pacchājātā:
diṭṭhigatavippayuttalobhasahagatā  khandhā  ca  lobho ca domanassasahagatā khandhā ca
Paṭighañca    purejātassa    imassa    kāyassa    atthipaccayena   paccayo
pacchājātā:   ganthasampayuttā   khandhā   ca   kabaḷiṃkāro   āhāro  ca
imassa   kāyassa   atthipaccayena   paccayo  pacchājātā:  ganthasampayuttā
khandhā      ca     rūpajīvitindriyañca     kaṭattārūpānaṃ     atthipaccayena
paccayo.
     {558.5}    Ganthasampayutto    ca   ganthavippayutto   ca   dhammā
ganthasampayuttassa    ca    ganthavippayuttassa   ca   dhammassa   atthipaccayena
paccayo:   sahajātaṃ  purejātaṃ  .  sahajāto:  diṭṭhigatavippayuttalobhasahagato
eko   khandho   ca   lobho   ca  tiṇṇannaṃ  khandhānaṃ  cittasamuṭṭhānānañca
rūpānaṃ  atthipaccayena  paccayo dve khandhā ... Sahajāto: domanassasahagato
eko   khandho   ca   paṭighañca   tiṇṇannaṃ   khandhānaṃ   cittasamuṭṭhānānañca
rūpānaṃ    atthipaccayena    paccayo   dve   khandhā   ...   sahajāto:
diṭṭhigatavippayuttalobhasahagato   eko   khandho   ca   vatthu   ca   tiṇṇannaṃ
khandhānaṃ   lobhassa  ca  atthipaccayena  paccayo  dve  khandhā:  sahajāto:
domanassasahagato  eko  khandho  ca  vatthu  ca  tiṇṇannaṃ  khandhānaṃ  paṭighassa
ca atthipaccayena paccayo dve khandhā ....
     [559]    Hetuyā    nava    ārammaṇe   nava   adhipatiyā   nava
anantare    nava   samanantare   nava   sahajāte   nava   aññamaññe   cha
nissaye    nava    upanissaye    nava    purejāte   tīṇi   pacchājāte
tīṇi   āsevane   nava   kamme   cattāri   vipāke   ekaṃ   āhāre
Cattāri    indriye    cattāri    jhāne   cattāri   magge   cattāri
sampayutte    cha    vippayutte   pañca   atthiyā   nava   natthiyā   nava
vigate nava avigate nava.
     [560]    Ganthasampayutto    dhammo    ganthasampayuttassa   dhammassa
ārammaṇapaccayena       paccayo:       sahajātapaccayena      paccayo:
upanissayapaccayena   paccayo:  .  ganthasampayutto  dhammo  ganthavippayuttassa
dhammassa       ārammaṇapaccayena       paccayo:       sahajātapaccayena
paccayo:      upanissayapaccayena      paccayo:      pacchājātapaccayena
paccayo:    kammapaccayena    paccayo:    .    ganthasampayutto   dhammo
ganthasampayuttassa   ca   ganthavippayuttassa   ca   dhammassa  ārammaṇapaccayena
paccayo:       sahajātapaccayena       paccayo:      upanissayapaccayena
paccayo:.
     {560.1}    Ganthavippayutto   dhammo   ganthavippayuttassa   dhammassa
ārammaṇapaccayena       paccayo:       sahajātapaccayena      paccayo:
upanissayapaccayena       paccayo:      purejātapaccayena      paccayo:
pacchājātapaccayena   paccayo:   kammapaccayena  paccayo:  āhārapaccayena
paccayo:      indriyapaccayena     paccayo:     .     ganthavippayutto
dhammo     ganthasampayuttassa    dhammassa    ārammaṇapaccayena    paccayo:
sahajātapaccayena       paccayo:       upanissayapaccayena      paccayo:
purejātapaccayena paccayo:.
     {560.2}      Ganthavippayutto      dhammo      ganthasampayuttassa
ca    ganthavippayuttassa    ca    dhammassa    ārammaṇapaccayena   paccayo:
Sahajātapaccayena       paccayo:       upanissayapaccayena      paccayo:
purejātapaccayena   paccayo:   .  ganthasampayutto  ca  ganthavippayutto  ca
dhammā     ganthasampayuttassa    dhammassa    ārammaṇapaccayena    paccayo:
sahajātapaccayena paccayo: upanissayapaccayena paccayo:.
     {560.3}    Ganthasampayutto    ca   ganthavippayutto   ca   dhammā
ganthavippayuttassa       dhammassa       ārammaṇapaccayena       paccayo:
sahajātapaccayena       paccayo:       upanissayapaccayena      paccayo:
pacchājātapaccayena   paccayo:   .   ganthasampayutto   ca  ganthavippayutto
ca    dhammā    ganthasampayuttassa    ca   ganthavippayuttassa   ca   dhammassa
ārammaṇapaccayena       paccayo:       sahajātapaccayena      paccayo:
upanissayapaccayena paccayo:.
     [561]    Nahetuyā    nava   naārammaṇe   nava   sabbattha   nava
noavigate nava.
     [562]   Hetupaccayā   naārammaṇe   nava  ...  naadhipatiyā  nava
saṅkhittaṃ   ...   nasamanantare   nava   naaññamaññe   tīṇi  nanissaye  nava
naupanissaye   nava   saṅkhittaṃ   ...   namagge   nava   nasampayutte  tīṇi
navippayutte cha nonatthiyā nava novigate nava.
     [563]   Nahetupaccayā  ārammaṇe  nava  ...  adhipatiyā  nava .
Anulomamātikā vitthāretabbā. ... Avigate nava.
                  Ganthasampayuttadukaṃ niṭṭhitaṃ.
                          -------------



             The Pali Tipitaka in Roman Character Volume 42 page 318-338. https://84000.org/tipitaka/read/roman_read.php?B=42&A=6474              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=42&A=6474              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=42&item=546&items=18              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=42&siri=70              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=42&i=546              Contents of The Tipitaka Volume 42 https://84000.org/tipitaka/read/?index_42 https://84000.org/tipitaka/english/?index_42

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]