ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Sutta Pitaka Vol 34 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ

                       Pañhāvāro
     [546]    Ganthasampayutto    dhammo    ganthasampayuttassa   dhammassa
hetupaccayena   paccayo:   ganthasampayuttā   hetū  sampayuttakānaṃ  khandhānaṃ
hetupaccayena   paccayo   .   ganthasampayutto   dhammo   ganthavippayuttassa
dhammassa   hetupaccayena  paccayo:  ganthasampayuttā  hetū  cittasamuṭṭhānānaṃ
rūpānaṃ      hetupaccayena      paccayo      diṭṭhigatavippayuttalobhasahagato
hetu      lobhassa     cittasamuṭṭhānānañca     rūpānaṃ     hetupaccayena
paccayo     domanassasahagato     hetu    paṭighassa    cittasamuṭṭhānānañca
rūpānaṃ hetupaccayena paccayo.
     {546.1}      Ganthasampayutto      dhammo      ganthasampayuttassa
ca     ganthavippayuttassa     ca    dhammassa    hetupaccayena    paccayo:

--------------------------------------------------------------------------------------------- page319.

Ganthasampayuttā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo diṭṭhigatavippayuttalobhasahagato hetu sampayuttakānaṃ khandhānaṃ lobhassa ca cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo domanassasahagato hetu sampayuttakānaṃ khandhānaṃ paṭighassa ca cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo. {546.2} Ganthavippayutto dhammo ganthavippayuttassa dhammassa hetupaccayena paccayo: ganthavippayuttā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo diṭṭhigatavippayutto lobho cittasamuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo paṭighaṃ cittasamuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo paṭisandhi. Ganthavippayutto dhammo ganthasampayuttassa dhammassa hetupaccayena paccayo: diṭṭhigatavippayutto lobho sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo paṭighaṃ sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo. {546.3} Ganthavippayutto dhammo ganthasampayuttassa ca ganthavippayuttassa ca dhammassa hetupaccayena paccayo: diṭṭhigatavippayutto lobho sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo paṭighaṃ sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo . ganthasampayutto ca ganthavippayutto ca dhammā ganthasampayuttassa dhammassa hetupaccayena paccayo: diṭṭhigatavippayuttalokasahagato hetu ca lobho ca sampayuttakānaṃ khandhānaṃ

--------------------------------------------------------------------------------------------- page320.

Hetupaccayena paccayo domanassasahagato hetu ca paṭighañca sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo. {546.4} Ganthasampayutto ca ganthavippayutto ca dhammā ganthavippayuttassa dhammassa hetupaccayena paccayo: diṭṭhigatavippayuttalobhasahagato hetu ca lobho ca cittasamuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo domanassasahagato hetu ca paṭighañca cittasamuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo . ganthasampayutto ca ganthavippayutto ca dhammā ganthasampayuttassa ca ganthavippayuttassa ca dhammassa hetupaccayena paccayo: diṭṭhigatavippayuttalobhasahagato hetu ca lobho ca sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo domanassasahagato hetu ca paṭighañca sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo. [547] Ganthasampayutto dhammo ganthasampayuttassa dhammassa ārammaṇapaccayena paccayo: ganthasampayutte khandhe ārabbha ganthasampayuttā khandhā uppajjanti . tīsupi mūlā pucchitabbā . ganthasampayutte khandhe ārabbha ganthavippayuttā khandhā uppajjanti . ganthasampayutte khandhe ārabbha diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca uppajjanti domanassasahagatā khandhā ca paṭighañca uppajjanti. {547.1} Ganthavippayutto dhammo ganthavippayuttassa dhammassa ārammaṇapaccayena paccayo: dānaṃ datvā sīlaṃ ... uposathakammaṃ ...

--------------------------------------------------------------------------------------------- page321.

Taṃ paccavekkhati pubbe suciṇṇāni paccavekkhati jhānā vuṭṭhahitvā jhānaṃ paccavekkhati ariyā maggā vuṭṭhahitvā maggaṃ paccavekkhanti phalaṃ paccavekkhanti nibbānaṃ paccavekkhanti nibbānaṃ gotrabhussa vodānassa maggassa phalassa āvajjanāya ārammaṇapaccayena paccayo ariyā ganthavippayutte pahīne kilese paccavekkhanti vikkhambhite kilese paccavekkhanti pubbe samudāciṇṇe kilese jānanti cakkhuṃ ... vatthuṃ ... ganthavippayutte khandhe ca lobhañca paṭighañca aniccato ... Vipassati assādeti abhinandati {547.2} taṃ ārabbha ganthavippayutto rāgo uppajjati vicikicchā ... Uddhaccaṃ ... domanassaṃ uppajjati dibbena cakkhunā rūpaṃ passati dibbāya sotadhātuyā saddaṃ suṇāti cetopariyañāṇena ganthavippayuttacittasamaṅgissa cittaṃ jānāti ākāsānañcāyatanaṃ viññāṇañcāyatanassa ākiñcaññāyatanaṃ nevasaññānāsaññāyatanassa rūpāyatanaṃ cakkhuviññāṇassa phoṭṭhabbāyatanaṃ kāyaviññāṇassa ārammaṇapaccayena paccayo ganthavippayuttā khandhā iddhividhañāṇassa cetopariyañāṇassa pubbenivāsānussatiñāṇassa yathākammūpagañāṇassa anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo. {547.3} Ganthavippayutto dhammo ganthasampayuttassa dhammassa ārammaṇapaccayena paccayo: dānaṃ ... Sīlaṃ ... Uposathakammaṃ ... Taṃ assādeti abhinandati taṃ ārabbha ganthasampayutto rāgo uppajjati diṭṭhi ... Domanassaṃ

--------------------------------------------------------------------------------------------- page322.

Uppajjati . ganthavippayutto dhammo ganthasampayuttassa ca ganthavippayuttassa ca dhammassa ārammaṇapaccayena paccayo: cakkhuṃ ... Vatthuṃ ... ganthavippayutte khandhe ca lobhañca paṭighañca ārabbha diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca domanassasahagatā khandhā ca paṭighañca uppajjanti. {547.4} Ganthasampayutto ca ganthavippayutto ca dhammā ganthasampayuttassa dhammassa ārammaṇapaccayena paccayo: diṭṭhigatavippayuttalobhasahagate khandhe ca lobhañca domanassasahagate khandhe ca paṭighañca ārabbha ganthasampayuttā khandhā uppajjanti . Mūlaṃ pucchitabbaṃ diṭṭhigatavippayuttalobhasahagate khandhe ca lobhañca domanassasahagate khandhe ca paṭighañca ārabbha ganthavippayuttā khandhā uppajjanti . mūlaṃ pucchitabbaṃ diṭṭhigatavippayuttalobhasahagate khandhe ca lobhañca domanassasahagate khandhe ca paṭighañca ārabbha diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca domanassasahagatā khandhā ca paṭighañca uppajjanti. [548] Ganthasampayutto dhammo ganthasampayuttassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati sahajātādhipati . Ārammaṇādhipati: ganthasampayutte khandhe garuṃ katvā ganthasampayuttā khandhā uppajjanti . sahajātādhipati: ganthasampayuttādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo. {548.1} Ganthasampayutto dhammo ganthavippayuttassa dhammassa adhipatipaccayena paccayo:

--------------------------------------------------------------------------------------------- page323.

Ārammaṇādhipati sahajātādhipati . ārammaṇādhipati: ganthasampayutte khandhe garuṃ katvā diṭṭhigatavippayutto lobho uppajjati . Sahajātādhipati: ganthasampayuttādhipati cittasamuṭṭhānānaṃ rūpānaṃ adhipatipaccayena paccayo diṭṭhigatavippayuttalobhasahagatādhipati lobhassa ca cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo domanassasahagatādhipati paṭighassa ca cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. {548.2} Ganthasampayutto dhammo ganthasampayuttassa ca ganthavippayuttassa ca dhammassa adhipatipaccayena paccayo: ārammaṇādhipati sahajātādhipati . ārammaṇādhipati: ganthasampayutte khandhe garuṃ katvā diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca uppajjanti . sahajātādhipati: diṭṭhigatavippayuttalobhasahagatādhipati sampayuttakānaṃ khandhānaṃ lobhassa ca cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo domanassasahagatādhipati sampayuttakānaṃ khandhānaṃ paṭighassa ca cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. {548.3} Ganthavippayutto dhammo ganthavippayuttassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati sahajātādhipati . Ārammaṇādhipati: dānaṃ ... sīlaṃ ... uposathakammaṃ ... Taṃ garuṃ katvā paccavekkhati pubbe suciṇṇāni garuṃ katvā paccavekkhati jhānā vuṭṭhahitvā jhānaṃ garuṃ katvā paccavekkhati ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhanti phalaṃ garuṃ katvā paccavekkhanti

--------------------------------------------------------------------------------------------- page324.

Nibbānaṃ garuṃ katvā paccavekkhanti nibbānaṃ gotrabhussa vodānassa maggassa phalassa adhipatipaccayena paccayo cakkhuṃ ... Vatthuṃ ... Ganthavippayutte khandhe ca lobhañca garuṃ katvā assādeti abhinandati taṃ garuṃ katvā ganthavippayutto rāgo uppajjati . sahajātādhipati: ganthavippayuttādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. {548.4} Ganthavippayutto dhammo ganthasampayuttassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati: dānaṃ ... sīlaṃ ... Uposathakammaṃ ... pubbe suciṇṇāni ... jhānā vuṭṭhahitvā jhānaṃ ... Cakkhuṃ ... vatthuṃ ... ganthavippayutte khandhe ca lobhañca garuṃ katvā assādeti abhinandati taṃ garuṃ katvā ganthasampayutto rāgo uppajjati diṭṭhi uppajjati . ganthavippayutto dhammo ganthasampayuttassa ca ganthavippayuttassa ca dhammassa adhipatipaccayena paccayo: ārammaṇādhipati: cakkhuṃ ... vatthuṃ ... ganthavippayutte khandhe ca lobhañca garuṃ katvā diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca uppajjanti. {548.5} Ganthasampayuttato ca ganthavippayutto ca dhammā ganthasampayuttassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati: diṭṭhigatavippayuttalobhasahagate khandhe ca lobhañca garuṃ katvā ganthasampayuttā khandhā uppajjanti . Mūlaṃ pucchitabbaṃ diṭṭhigatavippayuttalobhasahagate khandhe ca lobhañca garuṃ katvā diṭṭhigatavippayutto lobho uppajjati . mūlaṃ pucchitabbaṃ

--------------------------------------------------------------------------------------------- page325.

Diṭṭhigatavippayuttalobhasahagate khandhe ca lobhañca garuṃ katvā diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca uppajjanti. [549] Ganthasampayutto dhammo ganthasampayuttassa dhammassa anantarapaccayena paccayo: purimā purimā ganthasampayuttā khandhā pacchimānaṃ pacchimānaṃ ganthasampayuttānaṃ khandhānaṃ anantarapaccayena paccayo . mūlaṃ pucchitabbaṃ purimā purimā diṭṭhigatavippayuttalobhasahagatā khandhā pacchimassa pacchimassa diṭṭhagatavippayuttassa lobhassa anantarapaccayena paccayo purimā purimā domanassasahagatā khandhā pacchimassa pacchimassa paṭighassa anantarapaccayena paccayo ganthasampayuttā khandhā vuṭṭhānassa anantarapaccayena paccayo. {549.1} Mūlaṃ pucchitabbaṃ purimā purimā diṭṭhigatavippayuttalobhasahagatā khandhā pacchimānaṃ pacchimānaṃ diṭṭhigatavippayuttalobhasahagatānaṃ khandhānaṃ lobhassa ca anantarapaccayena paccayo purimā purimā domanassasahagatā khandhā pacchimānaṃ pacchimānaṃ domanassasahagatānaṃ khandhānaṃ paṭighassa ca anantarapaccayena paccayo. {549.2} Ganthavippayutto dhammo ganthavippayuttassa dhammassa anantarapaccayena paccayo: purimo purimo diṭṭhigatavippayutto lobho pacchimassa pacchimassa diṭṭhigatavippayuttassa lobhassa anantarapaccayena paccayo purimaṃ purimaṃ domanassasahagataṃ paṭighaṃ pacchimassa pacchimassa paṭighassa anantarapaccayena paccayo purimā purimā ganthavippayuttā khandhā

--------------------------------------------------------------------------------------------- page326.

Pacchimānaṃ pacchimānaṃ ganthavippayuttānaṃ khandhānaṃ anantarapaccayena paccayo anulomaṃ gotrabhussa phalasamāpattiyā anantarapaccayena paccayo. {549.3} Ganthavippayutto dhammo ganthasampayuttassa dhammassa anantarapaccayena paccayo: purimo purimo diṭṭhigatavippayutto lobho pacchimānaṃ pacchimānaṃ diṭṭhigatavippayuttānaṃ khandhānaṃ anantarapaccayena paccayo purimaṃ purimaṃ paṭighaṃ pacchimānaṃ pacchimānaṃ domanassasahagatānaṃ khandhānaṃ anantarapaccayena paccayo āvajjanā ganthasampayuttānaṃ khandhānaṃ anantarapaccayena paccayo. {549.4} Ganthavippayutto dhammo ganthasampayuttassa ca ganthavippayuttassa ca dhammassa anantarapaccayena paccayo: purimo purimo diṭṭhigatavippayutto lobho pacchimānaṃ pacchimānaṃ diṭṭhigatavippayuttalobhasahagatānaṃ khandhānaṃ lobhassa ca anantarapaccayena paccayo purimaṃ purimaṃ paṭighaṃ pacchimānaṃ pacchimānaṃ domanassasahagatānaṃ khandhānaṃ paṭighassa ca anantarapaccayena paccayo āvajjanā diṭṭhigatavippayuttalobhasahagatānaṃ khandhānaṃ lobhassa ca domanassasahagatānaṃ khandhānaṃ paṭighassa ca anantarapaccayena paccayo. {549.5} Ganthasampayutto ca ganthavippayutto ca dhammā ganthasampayuttassa dhammassa anantarapaccayena paccayo: purimā purimā diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca pacchimānaṃ pacchimānaṃ diṭṭhigatavippayuttalobhasahagatānaṃ khandhānaṃ anantarapaccayena paccayo purimā purimā domanassasahagatā khandhā ca paṭighañca

--------------------------------------------------------------------------------------------- page327.

Pacchimānaṃ pacchimānaṃ domanassasahagatānaṃ khandhānaṃ anantarapaccayena paccayo. {549.6} Mūlaṃ pucchitabbaṃ purimā purimā diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca pacchimassa pacchimassa diṭṭhigatavippayuttassa lobhassa anantarapaccayena paccayo purimā purimā domanassasahagatā khandhā ca paṭighañca pacchimassa pacchimassa paṭighassa anantarapaccayena paccayo diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca domanassasahagatā khandhā ca paṭighañca vuṭṭhānassa anantarapaccayena paccayo. {549.7} Mūlaṃ pucchitabbaṃ purimā purimā diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca pacchimānaṃ pacchimānaṃ diṭṭhigatavippayuttalobhasahagatānaṃ khandhānaṃ lobhassa ca anantarapaccayena paccayo purimā purimā domanassasahagatā khandhā ca paṭighañca pacchimānaṃ pacchimānaṃ domanassasahagatānaṃ khandhānaṃ paṭighassa ca anantarapaccayena paccayo . ganthasampayutto dhammo ganthasampayuttassa dhammassa samanantarapaccayena paccayo: . Sahajātapaccayena paccayo: aññamaññapaccayena paccayo: nissayapaccayena paccayo:. [550] Ganthasampayutto dhammo ganthasampayuttassa dhammassa upanissayapaccayena paccayo: ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo .pe. pakatūpanissayo: ganthasampayuttā khandhā ganthasampayuttānaṃ khandhānaṃ upanissayapaccayena paccayo . mūlaṃ

--------------------------------------------------------------------------------------------- page328.

Pucchittabbaṃ tīṇipi upanissayā ganthasampayuttā khandhā ganthavippayuttānaṃ khandhānaṃ upanissayapaccayena paccayo. {550.1} Mūlaṃ pucchitabbaṃ tīṇipi upanissayā ganthasampayuttā khandhā diṭṭhigatavippayuttalobhasahagatānaṃ khandhānaṃ lobhassa ca upanissayapaccayena paccayo domanassasahagatānaṃ khandhānaṃ paṭighassa ca upanissayapaccayena paccayo. {550.2} Ganthavippayutto dhammo ganthavippayuttassa dhammassa upanissayapaccayena paccayo: ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo .pe. pakatūpanissayo: saddhaṃ upanissāya dānaṃ deti .pe. samāpattiṃ uppādeti mānaṃ jappeti sīlaṃ ... .pe. Paññaṃ rāgaṃ dosaṃ mohaṃ mānaṃ patthanaṃ kāyikaṃ sukhaṃ kāyikaṃ dukkhaṃ utuṃ bhojanaṃ ... senāsanaṃ upanissāya dānaṃ deti .pe. samāpattiṃ uppādeti pāṇaṃ hanati .pe. saṅghaṃ bhindati saddhā .pe. Paññā rāgo .pe. patthanā senāsanaṃ saddhāya .pe. Paññāya rāgassa dosassa mohassa mānassa patthanāya upanissayapaccayena paccayo. {550.3} Ganthavippayutto dhammo ganthasampayuttassa dhammassa upanissayapaccayena paccayo: ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo .pe. pakatūpanissayo: saddhaṃ upanissāya mānaṃ jappeti diṭṭhiṃ gaṇhāti sīlaṃ ... .pe. Paññaṃ rāgaṃ .pe. Mānaṃ patthanaṃ ... Senāsanaṃ upanissāya pāṇaṃ hanati .pe. Saṅghaṃ bhindati saddhā .pe. Senāsanaṃ rāgassa

--------------------------------------------------------------------------------------------- page329.

Dosassa mohassa mānassa diṭṭhiyā patthanāya upanissayapaccayena paccayo. {550.4} Ganthavippayutto dhammo ganthasampayuttassa ca ganthavippayuttassa ca dhammassa upanissayapaccayena paccayo: tīṇi saddhaṃ upanissāya mānaṃ jappeti sīlaṃ ... .pe. paññaṃ rāgaṃ dosaṃ mohaṃ mānaṃ patthanaṃ kāyikaṃ sukhaṃ ... senāsanaṃ upanissāya pāṇaṃ hanati .pe. saṅghaṃ bhindati saddhā .pe. paññā rāgo doso moho māno patthanā senāsanaṃ diṭṭhigatavippayuttalobhasahagatānaṃ khandhānaṃ lobhassa ca domanassasahagatānaṃ khandhānaṃ paṭighassa ca upanissayapaccayena paccayo. {550.5} Ganthasampayutto ca ganthavippayutto ca dhammā ganthasampayuttassa dhammassa upanissayapaccayena paccayo: ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo .pe. Pakatūpanissayo: diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca domanassasahagatā khandhā ca paṭighañca ganthasampayuttānaṃ khandhānaṃ upanissayapaccayena paccayo. {550.6} Mūlaṃ pucchitabbaṃ diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca domanassasahagatā khandhā ca paṭighañca ganthavippayuttānaṃ khandhānaṃ diṭṭhigatavippayuttassa lobhassa ca paṭighassa ca upanissayapaccayena paccayo . mūlaṃ pucchitabbaṃ diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca domanassasahagatā khandhā ca paṭighañca diṭṭhigatavippayutta- lobhasahagatānaṃ khandhānaṃ lobhassa ca domanassasahagatānaṃ khandhānaṃ

--------------------------------------------------------------------------------------------- page330.

Paṭighassa ca upanissayapaccayena paccayo. [551] Ganthavippayutto dhammo ganthavippayuttassa dhammassa purejātapaccayena paccayo: ārammaṇapurejātaṃ vatthupurejātaṃ . Ārammaṇapurejātaṃ: cakkhuṃ ... vatthuṃ ... aniccato ... vipassati assādeti abhinandati taṃ ārabbha ganthavippayutto rāgo uppajjati vicikicchā ... uddhaccaṃ ... domanassaṃ uppajjati dibbena cakkhunā rūpaṃ passati dibbāya sotadhātuyā saddaṃ suṇāti rūpāyatanaṃ cakkhuviññāṇassa phoṭṭhabbāyatanaṃ kāyaviññāṇassa . vatthupurejātaṃ: cakkhāyatanaṃ cakkhuviññāṇassa kāyāyatanaṃ kāyaviññāṇassa vatthu ganthavippayuttānaṃ khandhānaṃ diṭṭhigatavippayuttassa lobhassa ca paṭighassa ca purejātapaccayena paccayo. {551.1} Ganthavippayutto dhammo ganthasampayuttassa dhammassa purejātapaccayena paccayo: ārammaṇapurejātaṃ vatthupurejātaṃ . Ārammaṇapurejātaṃ: cakkhuṃ ... vatthuṃ assādeti abhinandati taṃ ārabbha ganthasampayutto rāgo uppajjati diṭṭhi ... .pe. Domanassaṃ uppajjati. Vatthupurejātaṃ: vatthu ganthasampayuttānaṃ khandhānaṃ purejātapaccayena paccayo . ganthavippayutto dhammo ganthasampayuttassa ca ganthavippayuttassa ca dhammassa purejātapaccayena paccayo: ārammaṇapurejātaṃ vatthupurejātaṃ. Ārammaṇapurejātaṃ: cakkhuṃ ... vatthuṃ ārabbha diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca domanassasahagatā khandhā ca paṭighañca

--------------------------------------------------------------------------------------------- page331.

Uppajjanti . vatthupurejātaṃ: vatthu diṭṭhigatavippayuttalobhasahagatānaṃ khandhānaṃ lobhassa ca domanassasahagatānaṃ khandhānaṃ paṭighassa ca purejātapaccayena paccayo. [552] Ganthasampayutto dhammo ganthavippayuttassa dhammassa pacchājātapaccayena paccayo: ekaṃ . ganthavippayutto dhammo ganthavippayuttassa dhammassa pacchājātapaccayena paccayo: ekaṃ . Ganthasampayutto ca ganthavippayutto ca dhammā ganthavippayuttassa dhammassa pacchājātapaccayena paccayo: pacchājātā diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca domanassasahagatā khandhā ca paṭighañca purejātassa imassa kāyassa pacchājātapaccayena paccayo. [553] Ganthasampayutto dhammo ganthasampayuttassa dhammassa āsevanapaccayena paccayo: anantarasadisaṃ āvajjanāpi vuṭṭhānampi natthi. [554] Ganthasampayutto dhammo ganthasampayuttassa dhammassa kammapaccayena paccayo: ganthasampayuttā cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo . ganthasampayutto dhammo ganthavippayuttassa dhammassa kammapaccayena paccayo: sahajātā nānākhaṇikā . Sahajātā: ganthasampayuttā cetanā cittasamuṭṭhānānaṃ rūpānaṃ kammapaccayena paccayo diṭṭhigatavippayuttalobhasahagatā cetanā lobhassa ca cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo

--------------------------------------------------------------------------------------------- page332.

Domanassasahagatā cetanā paṭighassa cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo . nānākhaṇikā: ganthasampayuttā cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo. {554.1} Ganthasampayutto dhammo ganthasampayuttassa ca ganthavippayuttassa ca dhammassa kammapaccayena paccayo: ganthasampayuttā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānañca rūpānaṃ kammapaccayena paccayo diṭṭhigatavippayuttalobhasahagatā cetanā sampayuttakānaṃ khandhānaṃ lobhassa ca cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo domanassasahagatā cetanā sampayuttakānaṃ khandhānaṃ paṭighassa ca cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo. {554.2} Ganthavippayutto dhammo ganthavippayuttassa dhammassa kammapaccayena paccayo: sahajātā nānākhaṇikā. Sahajātā: ganthavippayuttā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo . nānākhaṇikā: ganthavippayuttā cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo. [555] Ganthavippayutto dhammo ganthavippayuttassa dhammassa vipākapaccayena paccayo: ekaṃ. [556] Ganthasampayutto dhammo ganthasampayuttassa dhammassa āhārapaccayena paccayo: cattāri . indriyapaccayena paccayo: cattāri . jhānapaccayena paccayo: cattāri . maggapaccayena

--------------------------------------------------------------------------------------------- page333.

Paccayo: cattāri. Sampayuttapaccayena paccayo: cha. [557] Ganthasampayutto dhammo ganthavippayuttassa dhammassa vippayuttapaccayena paccayo: sahajātaṃ pacchājātaṃ . saṅkhittaṃ vibhajitabbaṃ . ganthavippayutto dhammo ganthavippayuttassa dhammassa vippayuttapaccayena paccayo: sahajātaṃ purejātaṃ pacchājātaṃ . Saṅkhittaṃ. {557.1} Ganthavippayutto dhammo ganthasampayuttassa dhammassa vippayuttapaccayena paccayo: purejātaṃ: vatthu ganthasampayuttānaṃ khandhānaṃ vippayuttapaccayena paccayo . ganthavippayutto dhammo ganthasampayuttassa ca ganthavippayuttassa ca dhammassa vippayuttapaccayena paccayo: purejātaṃ: vatthu diṭṭhigatavippayuttalobhasahagatānaṃ khandhānaṃ lobhassa ca domanassasahagatānaṃ khandhānaṃ paṭighassa ca vippayuttapaccayena paccayo. {557.2} Ganthasampayutto ca ganthavippayutto ca dhammā ganthavippayuttassa dhammassa vippayuttapaccayena paccayo: sahajātaṃ pacchājātaṃ . sahajātā: diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo domanassasahagatā khandhā ca paṭighañca cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo . pacchājātā: diṭṭhigatavippayutta- lobhasahagatā khandhā ca lobho ca domanassasahagatā khandhā ca paṭighañca purejātassa imassa kāyassa vippayuttapaccayena paccayo. [558] Ganthasampayutto dhammo ganthasampayuttassa dhammassa

--------------------------------------------------------------------------------------------- page334.

Atthipaccayena paccayo: ekaṃ paṭiccasadisaṃ . ganthasampayutto dhammo ganthavippayuttassa dhammassa atthipaccayena paccayo: sahajātaṃ pacchājātaṃ . saṅkhittaṃ vibhajitabbaṃ. Ganthasampayutto dhammo ganthasampayuttassa ca ganthavippayuttassa ca dhammassa atthipaccayena paccayo: ekaṃ paṭiccasadisaṃ. {558.1} Ganthavippayutto dhammo ganthavippayuttassa dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ pacchājātaṃ āhāraṃ indriyaṃ . saṅkhittaṃ vibhajitabbaṃ . ganthavippayutto dhammo ganthasampayuttassa dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ . sahajāto: diṭṭhigatavippayutto lobho sampayuttakānaṃ khandhānaṃ atthipaccayena paccayo domanassasahagataṃ paṭighaṃ sampayuttakānaṃ khandhānaṃ atthipaccayena paccayo . purejātaṃ: cakkhuṃ ... vatthuṃ assādeti abhinandati taṃ ārabbha ganthasampayutto rāgo ... Diṭṭhi ... Domanassaṃ uppajjati vatthu ganthasampayuttakānaṃ khandhānaṃ atthipaccayena paccayo. {558.2} Ganthavippayutto dhammo ganthasampayuttassa ca ganthavippayuttassa ca dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ . sahajāto: diṭṭhigatavippayutto lobho sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo paṭighaṃ sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo . purejātaṃ: cakkhuṃ ... Vatthuṃ ārabbha diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca domanassasahagatā khandhā ca

--------------------------------------------------------------------------------------------- page335.

Paṭighañca uppajjanti vatthu diṭṭhigatavippayuttalobhasahagatānaṃ khandhānaṃ lobhassa ca domanassasahagatānaṃ khandhānaṃ paṭighassa ca atthipaccayena paccayo. {558.3} Ganthasampayutto ca ganthavippayutto ca dhammā ganthasampayuttassa dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ . Sahajāto: ganthasampayutto eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo sahajāto: diṭṭhigatavippayuttalobhasahagato eko khandho ca lobho ca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo dve khandhā ... domanassasahagato eko khandho ca paṭighañca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo dve khandhā .... {558.4} Ganthasampayutto ca ganthavippayutto ca dhammā ganthavippayuttassa dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ pacchājātaṃ āhāraṃ indriyaṃ . sahajātā: ganthasampayuttā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo sahajātā: diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo sahajātā: domanassasahagatā khandhā ca paṭighañca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo diṭṭhigatavippayuttalobhasahagatā khandhā ca vatthu ca lobhassa atthipaccayena paccayo domanassasahagatā khandhā ca vatthu ca paṭighassa atthipaccayena paccayo . pacchājātā: diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca domanassasahagatā khandhā ca

--------------------------------------------------------------------------------------------- page336.

Paṭighañca purejātassa imassa kāyassa atthipaccayena paccayo pacchājātā: ganthasampayuttā khandhā ca kabaḷiṃkāro āhāro ca imassa kāyassa atthipaccayena paccayo pacchājātā: ganthasampayuttā khandhā ca rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo. {558.5} Ganthasampayutto ca ganthavippayutto ca dhammā ganthasampayuttassa ca ganthavippayuttassa ca dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ . sahajāto: diṭṭhigatavippayuttalobhasahagato eko khandho ca lobho ca tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo dve khandhā ... Sahajāto: domanassasahagato eko khandho ca paṭighañca tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo dve khandhā ... sahajāto: diṭṭhigatavippayuttalobhasahagato eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ lobhassa ca atthipaccayena paccayo dve khandhā: sahajāto: domanassasahagato eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ paṭighassa ca atthipaccayena paccayo dve khandhā .... [559] Hetuyā nava ārammaṇe nava adhipatiyā nava anantare nava samanantare nava sahajāte nava aññamaññe cha nissaye nava upanissaye nava purejāte tīṇi pacchājāte tīṇi āsevane nava kamme cattāri vipāke ekaṃ āhāre

--------------------------------------------------------------------------------------------- page337.

Cattāri indriye cattāri jhāne cattāri magge cattāri sampayutte cha vippayutte pañca atthiyā nava natthiyā nava vigate nava avigate nava. [560] Ganthasampayutto dhammo ganthasampayuttassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: . ganthasampayutto dhammo ganthavippayuttassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: pacchājātapaccayena paccayo: kammapaccayena paccayo: . ganthasampayutto dhammo ganthasampayuttassa ca ganthavippayuttassa ca dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo:. {560.1} Ganthavippayutto dhammo ganthavippayuttassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: purejātapaccayena paccayo: pacchājātapaccayena paccayo: kammapaccayena paccayo: āhārapaccayena paccayo: indriyapaccayena paccayo: . ganthavippayutto dhammo ganthasampayuttassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: purejātapaccayena paccayo:. {560.2} Ganthavippayutto dhammo ganthasampayuttassa ca ganthavippayuttassa ca dhammassa ārammaṇapaccayena paccayo:

--------------------------------------------------------------------------------------------- page338.

Sahajātapaccayena paccayo: upanissayapaccayena paccayo: purejātapaccayena paccayo: . ganthasampayutto ca ganthavippayutto ca dhammā ganthasampayuttassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo:. {560.3} Ganthasampayutto ca ganthavippayutto ca dhammā ganthavippayuttassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: pacchājātapaccayena paccayo: . ganthasampayutto ca ganthavippayutto ca dhammā ganthasampayuttassa ca ganthavippayuttassa ca dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo:. [561] Nahetuyā nava naārammaṇe nava sabbattha nava noavigate nava. [562] Hetupaccayā naārammaṇe nava ... naadhipatiyā nava saṅkhittaṃ ... nasamanantare nava naaññamaññe tīṇi nanissaye nava naupanissaye nava saṅkhittaṃ ... namagge nava nasampayutte tīṇi navippayutte cha nonatthiyā nava novigate nava. [563] Nahetupaccayā ārammaṇe nava ... adhipatiyā nava . Anulomamātikā vitthāretabbā. ... Avigate nava. Ganthasampayuttadukaṃ niṭṭhitaṃ. -------------


             The Pali Tipitaka in Roman Character Volume 42 page 318-338. https://84000.org/tipitaka/read/roman_read.php?B=42&A=6474&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=42&A=6474&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=42&item=546&items=18              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=42&siri=70              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=42&i=546              Contents of The Tipitaka Volume 42 https://84000.org/tipitaka/read/?index_42 https://84000.org/tipitaka/english/?index_42

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]