![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
ThaiVersion McuVersion PaliThai PaliRoman |
Pañhāvāro [565] Ganthocevaganthaniyoca dhammo ganthassacevaganthaniyassaca dhammassa hetupaccayena paccayo: ganthā hetū sampayuttakānaṃ ganthānaṃ hetupaccayena paccayo. Evaṃ nava pañhā vitthāretabbā. [566] Ganthocevaganthaniyoca dhammo ganthassacevaganthaniyassaca Dhammassa ārammaṇapaccayena paccayo: ganthe ārabbha ganthā uppajjanti . mūlaṃ pucchitabbaṃ ganthe ārabbha ganthaniyācevanocaganthā khandhā uppajjanti . mūlaṃ pucchitabbaṃ ganthe ārabbha ganthā ca sampayuttakā ca khandhā uppajjanti. {566.1} Ganthaniyocevanocagantho dhammo ganthaniyassacevanocaganthassaca dhammassa ārammaṇapaccayena paccayo: dānaṃ ... Sīlaṃ ... Uposathakammaṃ ... Taṃ paccavekkhati pubbe suciṇṇāni ... Jhānaṃ ... Ariyā gotrabhuṃ paccavekkhanti vodānaṃ paccavekkhanti pahīne kilese ... vikkhambhite kilese paccavekkhanti pubbe samudāciṇṇe kilese jānanti cakkhuṃ ... Vatthuṃ ... Ganthaniyecevanocaganthe khandhe aniccato ... domanassaṃ uppajjati dibbena cakkhunā rūpaṃ passati dibbāya sotadhātuyā saddaṃ suṇāti . Sabbaṃ vitthāretabbaṃ. Āvajjanāya ārammaṇapaccayena paccayo. {566.2} Ganthaniyocevanocagantho dhammo ganthassacevaganthaniyassaca dhammassa ārammaṇapaccayena paccayo: dānaṃ ... Sīlaṃ ... Uposathakammaṃ katvā taṃ assādeti abhinandati taṃ ārabbha rāgo uppajjati diṭṭhi ... Vicikicchā ... uddhaccaṃ ... domanassaṃ uppajjati pubbe suciṇṇāni ... Jhānā vuṭṭhahitvā jhānaṃ ... Cakkhuṃ ... Vatthuṃ ... Ganthaniyecevanocaganthe khandhe assādeti abhinandati taṃ ārabbha rāgo uppajjati diṭṭhi ... Domanassaṃ uppajjati . ganthaniyocevanocagantho dhammo ganthassaceva- ganthaniyassaca ganthaniyassacevanocaganthassa ca dhammassa ārammaṇapaccayena Paccayo: dānaṃ ... sīlaṃ ... uposathakammaṃ ... Pubbe suciṇṇāni ... Jhānā vuṭṭhahitvā jhānaṃ ... Cakkhuṃ ... Vatthuṃ ... Ganthaniyecevanocaganthe khandhe assādeti abhinandati taṃ ārabbha ganthā ca sampayuttakā ca khandhā uppajjanti . evaṃ itarepi tīṇi vitthāretabbā ārabbha kātabbā. Imamhi duke lokuttaraṃ natthi ganthadukasadisaṃ ninnānākaraṇaṃ ganthaniyanti niyāmetabbaṃ. Magge nava pañhā kātabbā. Ganthaganthaniyadukaṃ niṭṭhitaṃ. -----------The Pali Tipitaka in Roman Character Volume 42 page 339-341. https://84000.org/tipitaka/read/roman_read.php?B=42&A=6920 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=42&A=6920 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=42&item=565&items=2 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=42&siri=72 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=42&i=565 Contents of The Tipitaka Volume 42 https://84000.org/tipitaka/read/?index_42 https://84000.org/tipitaka/english/?index_42
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]