![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
ThaiVersion McuVersion PaliThai PaliRoman |
Ganthaganthasampayuttadukaṃ paṭiccavāro [567] Ganthañcevaganthasampayuttañca dhammaṃ paṭicca ganthoceva- ganthasampayuttoca dhammo uppajjati hetupaccayā: sīlabbataparāmāsaṃ kāyaganthaṃ paṭicca abhijjhā kāyagantho abhijjhā kāyaganthaṃ paṭicca sīlabbataparāmāso kāyagantho idaṃsaccābhinivesaṃ kāyaganthaṃ paṭicca abhijjhā kāyagantho abhijjhā kāyaganthaṃ paṭicca idaṃsaccābhiniveso kāyagantho. {567.1} Ganthañcevaganthasampayuttañca dhammaṃ paṭicca ganthasampayuttocevanocagantho dhammo uppajjati hetupaccayā: ganthe paṭicca sampayuttakā khandhā . ganthañcevaganthasampayuttañca dhammaṃ paṭicca ganthocevaganthasampayuttoca ganthasampayuttocevanocagantho ca dhammā Uppajjanti hetupaccayā: sīlabbataparāmāsaṃ kāyaganthaṃ paṭicca abhijjhā kāyagantho sampayuttakā ca khandhā cakkaṃ. {567.2} Ganthasampayuttañcevanocaganthaṃ dhammaṃ paṭicca ganthasampayuttocevanocagantho dhammo uppajjati hetupaccayā: ganthasampayuttañcevanocaganthaṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe ... . ganthasampayuttañcevanocaganthaṃ dhammaṃ paṭicca ganthocevaganthasampayuttoca dhammo uppajjati hetupaccayā: ganthasampayuttecevanocaganthe khandhe paṭicca ganthā. {567.3} Ganthasampayuttañcevanocaganthaṃ dhammaṃ paṭicca ganthocevaganthasampayuttoca ganthasampayuttocevanocagantho ca dhammā uppajjanti hetupaccayā: ganthasampayuttañcevanocaganthaṃ ekaṃ khandhaṃ paṭicca tayo khandhā ganthā ca dve khandhe .... Ganthañcevaganthasampayuttañca ganthasampayuttañcevanocaganthañca dhammaṃ paṭicca ganthocevaganthasampayuttoca dhammo uppajjati hetupaccayā: ganthe ca sampayuttake ca khandhe paṭicca ganthā. {567.4} Ganthañcevaganthasampayuttañca ganthasampayuttañceva- nocaganthañca dhammaṃ paṭicca ganthasampayuttocevanocagantho dhammo uppajjati hetupaccayā: ganthasampayuttañcevanocaganthaṃ ekaṃ khandhañca ganthe ca paṭicca tayo khandhā dve khandhe ... . Ganthañcevaganthasampayuttañca ganthasampayuttañcevanocaganthañca dhammaṃ paṭicca ganthocevaganthasampayuttoca ganthasampayuttocevanocagantho ca dhammā uppajjanti hetupaccayā: ganthasampayuttañcevanocaganthaṃ Ekaṃ khandhañca sīlabbataparāmāsaṃ kāyaganthañca paṭicca tayo khandhā abhijjhā kāyagantho ca dve khandhe ... Cakkaṃ bandhitabbaṃ. Saṅkhittaṃ. [568] Hetuyā nava ārammaṇe nava sabbattha nava kamme nava āhāre nava avigate nava. [569] Ganthañcevaganthasampayuttañca dhammaṃ paṭicca ganthocevaganthasampayuttoca dhammo uppajjati naadhipatipaccayā:. Saṅkhittaṃ. Idha nahetupaccayo natthi. [570] Naadhipatiyā nava napurejāte nava napacchājāte nava naāsevane nava nakamme tīṇi navipāke nava navippayutte nava. Evaṃ itare dve gaṇanāpi sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā.The Pali Tipitaka in Roman Character Volume 42 page 341-343. https://84000.org/tipitaka/read/roman_read.php?B=42&A=6954 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=42&A=6954 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=42&item=567&items=4 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=42&siri=73 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=42&i=567 Contents of The Tipitaka Volume 42 https://84000.org/tipitaka/read/?index_42 https://84000.org/tipitaka/english/?index_42
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]