ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Sutta Pitaka Vol 34 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ

                       Paccayavāro
     [584]   Nīvaraṇaṃ   dhammaṃ   paccayā   nīvaraṇo   dhammo   uppajjati
hetupaccayā:   tīṇi   .   nonīvaraṇaṃ   dhammaṃ  paccayā  nonīvaraṇo  dhammo
uppajjati    hetupaccayā:    nonīvaraṇaṃ   ekaṃ   khandhaṃ   paccayā   tayo
khandhā    cittasamuṭṭhānañca   rūpaṃ   yāva   ajjhattikā   mahābhūtā   vatthuṃ
paccayā   nonīvaraṇā   khandhā   .   nonīvaraṇaṃ   dhammaṃ  paccayā  nīvaraṇo

--------------------------------------------------------------------------------------------- page352.

Dhammo uppajjati hetupaccayā: nonīvaraṇe khandhe paccayā nīvaraṇā vatthuṃ paccayā nīvaraṇā. {584.1} Nonīvaraṇaṃ dhammaṃ paccayā nīvaraṇo ca nonīvaraṇo ca dhammā uppajjanti hetupaccayā: nonīvaraṇaṃ ekaṃ khandhaṃ paccayā tayo khandhā nīvaraṇā ca cittasamuṭṭhānañca rūpaṃ dve khandhe ... Vatthuṃ paccayā nīvaraṇā ca sampayuttakā ca khandhā . nīvaraṇañca nonīvaraṇañca dhammaṃ paccayā nīvaraṇo dhammo uppajjati hetupaccayā: kāmacchandanīvaraṇañca sampayuttake ca khandhe paccayā thīnamiddhanīvaraṇaṃ uddhaccanīvaraṇaṃ avijjānīvaraṇaṃ cakkaṃ kāmacchandanīvaraṇañca vatthuñca paccayā thīnamiddhanīvaraṇaṃ avijjānīvaraṇaṃ cakkaṃ. {584.2} Nīvaraṇañca nonīvaraṇañca dhammaṃ paccayā nonīvaraṇo dhammo uppajjati hetupaccayā: nonīvaraṇaṃ ekaṃ khandhañca nīvaraṇe ca paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... Nīvaraṇe ca vatthuñca paccayā sampayuttakā khandhā nīvaraṇe ca sampayuttake ca khandhe paccayā cittasamuṭṭhānaṃ rūpaṃ nīvaraṇe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ. {584.3} Nīvaraṇañca nonīvaraṇañca dhammaṃ paccayā nīvaraṇo ca nonīvaraṇo ca dhammā uppajjanti hetupaccayā: nonīvaraṇaṃ ekaṃ khandhañca kāmacchandanīvaraṇañca paccayā tayo khandhā thīnamiddhanīvaraṇaṃ uddhaccanīvaraṇaṃ avijjānīvaraṇaṃ dve khandhe ... cakkaṃ kāmacchandanīvaraṇañca vatthuñca paccayā thīnamiddhanīvaraṇaṃ uddhaccanīvaraṇaṃ

--------------------------------------------------------------------------------------------- page353.

Avijjānīvaraṇaṃ sampayuttakā ca khandhā cakkaṃ. Saṅkhittaṃ. [585] Hetuyā nava ārammaṇe nava sabbattha nava vipāke ekaṃ avigate nava. [586] Nīvaraṇaṃ dhammaṃ paccayā nīvaraṇo dhammo uppajjati nahetupaccayā: vicikicchānīvaraṇaṃ paccayā avijjānīvaraṇaṃ uddhaccanīvaraṇaṃ paccayā avijjānīvaraṇaṃ . nonīvaraṇaṃ dhammaṃ paccayā nonīvaraṇo dhammo uppajjati nahetupaccayā: ahetukaṃ nonīvaraṇaṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... yāva asaññasattā vatthuṃ paccayā ahetukā nonīvaraṇā khandhā. {586.1} Nonīvaraṇaṃ dhammaṃ paccayā nīvaraṇo dhammo uppajjati nahetupaccayā: vicikicchāsahagate uddhaccasahagate khandhe paccayā avijjānīvaraṇaṃ vatthuṃ paccayā avijjānīvaraṇaṃ . nīvaraṇañca nonīvaraṇañca dhammaṃ paccayā nīvaraṇo dhammo uppajjati nahetupaccayā: vicikicchānīvaraṇañca sampayuttake ca khandhe paccayā avijjānīvaraṇaṃ uddhaccanīvaraṇañca sampayuttake khandhe ca paccayā avijjānīvaraṇaṃ vicikicchānīvaraṇañca vatthuñca paccayā avijjānīvaraṇaṃ uddhaccanīvaraṇañca vatthuñca paccayā avijjānīvaraṇaṃ. Saṅkhittaṃ. [587] Nahetuyā cattāri naārammaṇe tīṇi naadhipatiyā nava naanantare tīṇi nasamanantare tīṇi naaññamaññe tīṇi naupanissaye tīṇi napurejāte nava napacchājāte nava naāsevane

--------------------------------------------------------------------------------------------- page354.

Nava nakamme tīṇi navipāke nava naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte tīṇi navippayutte nava nonatthiyā tīṇi novigate tīṇi. [588] Hetupaccayā naārammaṇe tīṇi ... Naadhipatiyā nava. Saṅkhittaṃ. [589] Nahetupaccayā ārammaṇe cattāri ... Anantare cattāri samanantare cattāri magge tīṇi avigate cattāri.


             The Pali Tipitaka in Roman Character Volume 42 page 351-354. https://84000.org/tipitaka/read/roman_read.php?B=42&A=7160&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=42&A=7160&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=42&item=584&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=42&siri=78              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=42&i=584              Contents of The Tipitaka Volume 42 https://84000.org/tipitaka/read/?index_42 https://84000.org/tipitaka/english/?index_42

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]