![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
ThaiVersion McuVersion PaliThai PaliRoman |
Saṃsaṭṭhavāro [590] Nīvaraṇaṃ dhammaṃ saṃsaṭṭho nīvaraṇo dhammo uppajjati hetupaccayā: kāmacchandanīvaraṇaṃ saṃsaṭṭhaṃ thīnamiddhanīvaraṇaṃ uddhaccanīvaraṇaṃ avijjānīvaraṇaṃ cakkaṃ sabbaṃ nīvaraṇaṃ vitthāretabbaṃ. [591] Hetuyā nava ārammaṇe nava sabbattha nava vipāke ekaṃ avigate nava. [592] Nīvaraṇaṃ dhammaṃ saṃsaṭṭho nīvaraṇo dhammo uppajjati nahetupaccayā: vicikicchānīvaraṇaṃ saṃsaṭṭhaṃ avijjānīvaraṇaṃ uddhaccanīvaraṇaṃ saṃsaṭṭhaṃ avijjānīvaraṇaṃ. Saṅkhittaṃ. [593] Nahetuyā cattāri naadhipatiyā nava napurejāte nava napacchājāte nava naāsevane nava nakamme tīṇi navapāke nava najhāne ekaṃ namagge ekaṃ navippayutte nava. Evaṃ itare dve gaṇanāpi sampayuttavāropi kātabbā.The Pali Tipitaka in Roman Character Volume 42 page 354. https://84000.org/tipitaka/read/roman_read.php?B=42&A=7215 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=42&A=7215 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=42&item=590&items=4 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=42&siri=79 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=42&i=590 Contents of The Tipitaka Volume 42 https://84000.org/tipitaka/read/?index_42 https://84000.org/tipitaka/english/?index_42
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]