ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Sutta Pitaka Vol 34 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ

                       Pañhāvāro
     [594]    Nīvaraṇo   dhammo   nīvaraṇassa   dhammassa   hetupaccayena
paccayo:    nīvaraṇā    hetū   sampayuttakānaṃ   nīvaraṇānaṃ   hetupaccayena
paccayo   .   nīvaraṇo   dhammo   nonīvaraṇassa   dhammassa   hetupaccayena
paccayo   nīvaraṇā   hetū   sampayuttakānaṃ   khandhānaṃ   cittasamuṭṭhānānañca
rūpānaṃ   hetupaccayena   paccayo   .   nīvaraṇo   dhammo   nīvaraṇassa  ca
nonīvaraṇassa   ca   dhammassa   hetupaccayena   paccayo:   nīvaraṇā   hetū
sampayuttakānaṃ    khandhānaṃ    nīvaraṇānañca    cittasamuṭṭhānānañca    rūpānaṃ
hetupaccayena   paccayo   .   nonīvaraṇo   dhammo  nonīvaraṇassa  dhammassa
hetupaccayena    paccayo:   nonīvaraṇā   hetū   sampayuttakānaṃ   khandhānaṃ
cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo paṭisandhi.
     [595]   Nīvaraṇo   dhammo   nīvaraṇassa  dhammassa  ārammaṇapaccayena
paccayo:   nīvaraṇe   ārabbha   nīvaraṇā   uppajjanti  .  mūlaṃ  pucchitabbaṃ
nīvaraṇe   ārabbha   nonīvaraṇā   khandhā   uppajjanti  .  mūlaṃ  pucchitabbaṃ
nīvaraṇe ārabbha nīvaraṇā ca sampayuttakā ca khandhā uppajjanti.
     {595.1}  Nonīvaraṇo  dhammo nonīvaraṇassa dhammassa ārammaṇapaccayena
paccayo:  dānaṃ  ...  sīlaṃ  ...  uposathakammaṃ  ...  taṃ  paccavekkhati taṃ
assādeti    abhinandati    taṃ    ārabbha   diṭṭhi   uppajjati   domanassaṃ
uppajjati  pubbe  suciṇṇāni  ...  jhānā  vuṭṭhahitvā  jhānaṃ  ... Ariyā
maggā  vuṭṭhahitvā  maggaṃ  ...  phalaṃ ... Nibbānaṃ ... Nibbānaṃ gotrabhussa
Vodānassa   maggassa   phalassa   āvajjanāya   ārammaṇapaccayena  paccayo
ariyā  nonīvaraṇe  pahīne  kilese  paccavekkhanti vikkhambhite kilese ...
Pubbe  samudāciṇṇe  ... Cakkhuṃ ... Vatthuṃ nonīvaraṇe khandhe aniccato ...
Domanassaṃ    uppajjati    dibbena    cakkhunā    rūpaṃ   passati   dibbāya
sotadhātuyā    saddaṃ   suṇāti   cetopariyañāṇena   nonīvaraṇacittasamaṅgissa
cittaṃ       jānāti       ākāsānañcāyatanaṃ       viññāṇañcāyatanassa
ākiñcaññāyatanaṃ    nevasaññānāsaññāyatanassa   rūpāyatanaṃ   cakkhuviññāṇassa
phoṭṭhabbāyatanaṃkāyaviññāṇassa nonīvaraṇā khandhā
iddhividhañāṇassa        cetopariyañāṇassa       pubbenivāsānussatiñāṇassa
yathākammūpagañāṇassa    anāgataṃsañāṇassa    āvajjanāya   ārammaṇapaccayena
paccayo.
     {595.2}  Nonīvaraṇo  dhammo  nīvaraṇassa  dhammassa ārammaṇapaccayena
paccayo:  dānaṃ  ...  sīlaṃ  ...  uposathakammaṃ ... Pubbe suciṇṇāni ...
Jhānaṃ  ...  cakkhuṃ  ...  vatthuṃ ... Nonīvaraṇe khandhe assādeti abhinandati
taṃ  ārabbha  rāgo  uppajjati  diṭṭhi  ...  vicikicchā  ... Uddhaccaṃ ...
Domanassaṃ   uppajjati   .  nonīvaraṇo  dhammo  nīvaraṇassa  ca  nonīvaraṇassa
ca   dhammassa   ārammaṇapaccayena   paccayo:   dānaṃ   ...   sīlaṃ  ...
Uposathakammaṃ  ...  pubbe suciṇṇāni ... Jhānā ... Cakkhuṃ ... Vatthuṃ ...
Nonīvaraṇe   khandhe   assādeti   abhinandati   taṃ   ārabbha  nīvaraṇā  ca
sampayuttakā   ca   khandhā   uppajjanti   .  nīvaraṇo  ca  nonīvaraṇo  ca
dhammā    nīvaraṇassa    dhammassa    ārammaṇapaccayena    paccayo:    tīṇi
Ārabbha kātabbā.
     [596]   Nīvaraṇo   dhammo   nīvaraṇassa   dhammassa   adhipatipaccayena
paccayo:     ārammaṇādhipati:     nīvaraṇe    garuṃ    katvā    nīvaraṇā
uppajjanti    .    tīṇi    ārammaṇasadisaṃ    .    nonīvaraṇo    dhammo
nonīvaraṇassa    dhammassa    adhipatipaccayena    paccayo:    ārammaṇādhipati
sahajātādhipati.
     {596.1}   Ārammaṇādhipati:  dānaṃ  ...  sīlaṃ  ...  uposathakammaṃ
katvā   taṃ   garuṃ   katvā   paccavekkhati  assādeti  abhinandati  taṃ  garuṃ
katvā   rāgo   uppajjati   diṭṭhi   uppajjati   pubbe  suciṇṇāni  ...
Jhānā  ...  ariyā  maggā  vuṭṭhahitvā maggaṃ ... Phalaṃ ... Nibbānaṃ ...
Nibbānaṃ    gotrabhussa    vodānassa   maggassa   phalassa   adhipatipaccayena
paccayo  cakkhuṃ  ...  vatthuṃ  ...  nonīvaraṇe khandhe garuṃ katvā assādeti
abhinandati   taṃ   garuṃ   katvā   rāgo   uppajjati   diṭṭhi  uppajjati .
Sahajātādhipati:  nonīvaraṇādhipati  sampayuttakānaṃ  khandhānaṃ  cittasamuṭṭhānānañca
rūpānaṃ adhipatipaccayena paccayo.
     {596.2}   Nonīvaraṇo  dhammo  nīvaraṇassa  dhammassa  adhipatipaccayena
paccayo:   ārammaṇādhipati   sahajātādhipati   .   ārammaṇādhipati:   dānaṃ
... Sīlaṃ ... Uposathakammaṃ ... Pubbe ... Jhānā ... Cakkhuṃ ... Vatthuṃ ...
Nonīvaraṇe  khandhe  garuṃ  katvā  assādeti  abhinandati taṃ garuṃ katvā rāgo
uppajjati    diṭṭhi    uppajjati    .    sahajātādhipati:   nonīvaraṇādhipati
sampayuttakānaṃ nīvaraṇānaṃ adhipatipaccayena paccayo.
     {596.3}       Nonīvaraṇo      dhammo      nīvaraṇassa      ca
Nonīvaraṇassa   ca   dhammassa   adhipatipaccayena   paccayo:   ārammaṇādhipati
sahajātādhipati  .  ārammaṇādhipati:  dānaṃ  ... Sīlaṃ ... Uposathakammaṃ ...
Pubbe  ...  jhānā  ...  cakkhuṃ  ...  vatthuṃ  ...  nonīvaraṇe  khandhe
garuṃ   katvā   assādeti   abhinandati   taṃ   garuṃ   katvā   nīvaraṇā  ca
sampayuttakā   ca   khandhā  uppajjanti  .  sahajātādhipati:  nonīvaraṇādhipati
sampayuttakānaṃ       khandhānaṃ       nīvaraṇānañca      cittasamuṭṭhānānañca
rūpānaṃ   adhipatipaccayena   paccayo   .   nīvaraṇo   ca   nonīvaraṇo   ca
dhammā   nīvaraṇassa   dhammassa   adhipatipaccayena   paccayo:  ārammaṇādhipati
tīṇi ārammaṇādhipatiyeva.
     [597]   Nīvaraṇo   dhammo   nīvaraṇassa   dhammassa  anantarapaccayena
paccayo:   purimā   purimā   nīvaraṇā   pacchimānaṃ   pacchimānaṃ   nīvaraṇānaṃ
anantarapaccayena   paccayo   .   mūlaṃ  pucchitabbaṃ  purimā  purimā  nīvaraṇā
pacchimānaṃ   pacchimānaṃ   nonīvaraṇānaṃ   khandhānaṃ   anantarapaccayena  paccayo
nīvaraṇā   vuṭṭhānassa    anantarapaccayena   paccayo   .   mūlaṃ  pucchitabbaṃ
purimā   purimā  nīvaraṇā  pacchimānaṃ  pacchimānaṃ  nīvaraṇānaṃ  sampayuttakānañca
khandhānaṃ anantarapaccayena paccayo.
     {597.1}     Nonīvaraṇo     dhammo     nonīvaraṇassa    dhammassa
anantarapaccayena    paccayo:    purimā    purimā    nonīvaraṇā   khandhā
pacchimānaṃ     pacchimānaṃ     nonīvaraṇānaṃ     khandhānaṃ    anantarapaccayena
paccayo       nirodhā       vuṭṭhahantassa       nevasaññānāsaññāyatanaṃ
phalasamāpattiyā      anantarapaccayena      paccayo      .      mūlāni
Pucchitabbāni   .  purimā  purimā  nonīvaraṇā  khandhā  pacchimānaṃ  pacchimānaṃ
nīvaraṇānaṃ     anantarapaccayena     paccayo     āvajjanā     nīvaraṇānaṃ
anantarapaccayena  paccayo  .  purimā  purimā  nonīvaraṇā  khandhā pacchimānaṃ
pacchimānaṃ    nīvaraṇānaṃ    sampayuttakānañca    khandhānaṃ    anantarapaccayena
paccayo  āvajjanā  nīvaraṇānaṃ  sampayuttakānañca  khandhānaṃ  anantarapaccayena
paccayo.
     {597.2}    Nīvaraṇo   ca   nonīvaraṇo   ca   dhammā   nīvaraṇassa
dhammassa    anantarapaccayena   paccayo:   purimā   purimā   nīvaraṇā   ca
sampayuttakā     ca     khandhā     pacchimānaṃ     pacchimānaṃ    nīvaraṇānaṃ
anantarapaccayena   paccayo   .   mūlāni  pucchitabbāni  .  purimā  purimā
nīvaraṇā   ca   sampayuttakā  ca  khandhā  pacchimānaṃ  pacchimānaṃ  nonīvaraṇānaṃ
khandhānaṃ    anantarapaccayena    paccayo    nīvaraṇā    ca    sampayuttakā
ca    khandhā    vuṭṭhānassa    anantarapaccayena    paccayo   .   purimā
purimā   nīvaraṇā   ca   sampayuttakā   ca   khandhā   pacchimānaṃ  pacchimānaṃ
nīvaraṇānañca   sampayuttakānañca   khandhānaṃ   anantarapaccayena   paccayo .
Nīvaraṇo    dhammo    nīvaraṇassa   dhammassa   samanantarapaccayena   paccayo:
sahajātapaccayena       paccayo:       aññamaññapaccayena      paccayo:
nissayapaccayena paccayo:.
     [598]   Nīvaraṇo   dhammo   nīvaraṇassa  dhammassa  upanissayapaccayena
paccayo:      ārammaṇūpanissayo      anantarūpanissayo     pakatūpanissayo
.pe.    pakatūpanissayo:    nīvaraṇāni    tīṇi   .   nonīvaraṇo   dhammo
Nonīvaraṇassa   dhammassa   upanissayapaccayena   paccayo:   ārammaṇūpanissayo
anantarūpanissayo       pakatūpanissayo       .pe.       pakatūpanissayo:
saddhaṃ  upanissāya  dānaṃ  deti  sīlaṃ ... Uposathakammaṃ ... Jhānaṃ uppādeti
vipassanaṃ  ...  maggaṃ  ...  abhiññaṃ ... Samāpattiṃ uppādeti mānaṃ jappeti
diṭṭhiṃ   gaṇhāti   sīlaṃ   .pe.   paññaṃ   ...  rāgaṃ  dosaṃ  mohaṃ  mānaṃ
diṭṭhiṃ   patthanaṃ   kāyikaṃ   sukhaṃ  kāyikaṃ  dukkhaṃ  ...  senāsanaṃ  upanissāya
dānaṃ   deti   .pe.   saṅghaṃ  bhindati  saddhā  .pe.  senāsanaṃ  saddhāya
.pe.    paññāya    rāgassa    .pe.   patthanāya   kāyikassa   sukhassa
kāyikassa     dukkhassa    maggassa    phalasamāpattiyā    upanissayapaccayena
paccayo.
     {598.1}  Nonīvaraṇo  dhammo  nīvaraṇassa  dhammassa upanissayapaccayena
paccayo:      ārammaṇūpanissayo      anantarūpanissayo     pakatūpanissayo
.pe.     pakatūpanissayo:     saddhaṃ     upanissāya    mānaṃ    jappeti
diṭṭhiṃ    gaṇhāti   sīlaṃ   ...   .pe.   senāsanaṃ   upanissāya   pāṇaṃ
hanati   .pe.   saṅghaṃ  bhindati  saddhā  .pe.  senāsanaṃ  rāgassa  .pe.
Patthanāya    upanissayapaccayena    paccayo    .    nonīvaraṇo    dhammo
nīvaraṇassa     ca     nonīvaraṇassa    ca    dhammassa    upanissayapaccayena
paccayo:    ārammaṇūpanissayo   anantarūpanissayo   pakatūpanissayo   .pe.
Pakatūpanissayo:    saddhaṃ   upanissāya   mānaṃ   jappeti   diṭṭhiṃ   gaṇhāti
sīlaṃ   ...   .pe.   senāsanaṃ   upanissāya  pāṇaṃ  hanati  .pe.  saṅghaṃ
bhindati    saddhā    .pe.    senāsanaṃ   nīvaraṇānañca   sampayuttakānañca
Khandhānaṃ upanissayapaccayena paccayo.
     {598.2}  Nīvaraṇo  ca  nonīvaraṇo  ca  dhammā  nīvaraṇassa  dhammassa
upanissayapaccayena     paccayo:     ārammaṇūpanissayo    anantarūpanissayo
pakatūpanissayo   .pe.   pakatūpanissayo:   nīvaraṇā   ca   sampayuttakā  ca
khandhā nīvaraṇānaṃ upanissayapaccayena paccayo tīṇi.
     [599]  Nonīvaraṇo  dhammo  nonīvaraṇassa  dhammassa purejātapaccayena
paccayo:    ārammaṇapurejātaṃ    vatthupurejātaṃ   .   ārammaṇapurejātaṃ:
cakkhuṃ  ...  vatthuṃ  aniccato  ...  domanassaṃ uppajjati. Tīṇi. Purejātaṃ
ārammaṇasadisaṃ kusalākusalassa vibhajitabbaṃ.
     [600]   Nīvaraṇo   dhammo  nīvaraṇassa  dhammassa  pacchājātapaccayena
paccayo: tīṇi. Āsevanapaccayena paccayo: nava.
     [601]   Nonīvaraṇo   dhammo  nonīvaraṇassa  dhammassa  kammapaccayena
paccayo:   sahajātā   nānākhaṇikā   .  sahajātā:  nonīvaraṇā  cetanā
sampayuttakānaṃ    khandhānaṃ    cittasamuṭṭhānānañca    rūpānaṃ   kammapaccayena
paccayo     .     nānākhaṇikā:    nonīvaraṇā    cetanā    vipākānaṃ
khandhānaṃ   kaṭattā   ca   rūpānaṃ   kammapaccayena   paccayo   .   mūlāni
pucchitabbāni    .    nonīvaraṇā    cetanā    sampayuttakānaṃ   nīvaraṇānaṃ
kammapaccayena    paccayo    .    nonīvaraṇā    cetanā   sampayuttakānaṃ
khandhānaṃ    nīvaraṇānañca    cittasamuṭṭhānānañca    rūpānaṃ    kammapaccayena
paccayo.
     [602]   Nonīvaraṇo  dhammo  nonīvaraṇassa  dhammassa  vipākapaccayena
paccayo:    ekaṃ    .   āhārapaccayena   paccayo:   indriyapaccayena
paccayo:     jhānapaccayena     paccayo:     maggapaccayena    paccayo:
sampayuttapaccayena paccayo:.
     [603]   Nīvaraṇo  dhammo  nonīvaraṇassa  dhammassa  vippayuttapaccayena
paccayo:    sahajātaṃ    pacchājātaṃ    .    evaṃ   avasesā   cattāri
pañhā kātabbā.
     [604]    Nīvaraṇo   dhammo   nīvaraṇassa   dhammassa   atthipaccayena
paccayo:      kāmacchandanīvaraṇaṃ     thīnamiddhanīvaraṇassa     uddhaccanīvaraṇassa
avijjānīvaraṇassa   atthipaccayena   paccayo   cakkaṃ   .   nīvaraṇo  dhammo
nonīvaraṇassa   dhammassa   atthipaccayena   paccayo  sahajātaṃ  pacchājātaṃ .
Evaṃ   nīvaraṇamūle   tīṇi   .   nonīvaraṇo  dhammo  nonīvaraṇassa  dhammassa
atthipaccayena    paccayo:    sahajātaṃ   purejātaṃ   pacchājātaṃ   āhāraṃ
indriyaṃ   .   saṅkhittaṃ   .   nonīvaraṇo   dhammo   nīvaraṇassa   dhammassa
atthipaccayena paccayo: sahajātaṃ purejātaṃ. Saṅkhittaṃ.
     {604.1}   Nonīvaraṇo   dhammo   nīvaraṇassa   ca  nonīvaraṇassa  ca
dhammassa  atthipaccayena  paccayo:  sahajātaṃ  purejātaṃ. Saṅkhittaṃ. Nīvaraṇo
ca   nonīvaraṇo   ca  dhammā  nīvaraṇassa  dhammassa  atthipaccayena  paccayo:
sahajātaṃ    purejātaṃ   .   sahajātaṃ:   kāmacchandanīvaraṇañca   sampayuttakā
ca     khandhā    thīnamiddhanīvaraṇassa    uddhaccanīvaraṇassa    avijjānīvaraṇassa
Atthipaccayena   paccayo   kāmacchandanīvaraṇañca   vatthu  ca  thīnamiddhanīvaraṇassa
avijjānīvaraṇassa atthipaccayena paccayo.
     {604.2}  Nīvaraṇo  ca  nonīvaraṇo  ca  dhammā nonīvaraṇassa dhammassa
atthipaccayena    paccayo:    sahajātaṃ   purejātaṃ   pacchājātaṃ   āhāraṃ
indriyaṃ   .   sahajāto:   nonīvaraṇo   eko  khandho  ca  nīvaraṇā  ca
tiṇṇannaṃ     khandhānaṃ     cittasamuṭṭhānānañca     rūpānaṃ    atthipaccayena
paccayo  dve  khandhā  ...  nīvaraṇā  ca  vatthu  ca  nonīvaraṇānaṃ khandhānaṃ
atthipaccayena    paccayo    nīvaraṇā    ca    sampayuttakā   ca   khandhā
cittasamuṭṭhānānaṃ    rūpānaṃ    atthipaccayena    paccayo    nīvaraṇā    ca
mahābhūtā   ca   cittasamuṭṭhānānaṃ   rūpānaṃ   atthipaccayena   paccayo  .
Pacchājātā:    nīvaraṇā   ca   sampayuttakā   ca   khandhā   purejātassa
imassa   kāyassa   atthipaccayena   paccayo   pacchājātā:   nīvaraṇā  ca
sampayuttakā   khandhā   ca   kabaḷiṃkāro   āhāro   ca  imassa  kāyassa
atthipaccayena    paccayo    pacchājātā:    nīvaraṇā   ca   sampayuttakā
khandhā ca rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo.
     {604.3}  Nīvaraṇo  ca nonīvaraṇo ca dhammā nīvaraṇassa ca nonīvaraṇassa
ca   dhammassa  atthipaccayena  paccayo:  sahajātaṃ  purejātaṃ  .  sahajāto:
nonīvaraṇo   eko   khandho   ca   kāmacchandanīvaraṇañca  tiṇṇannaṃ  khandhānaṃ
thīnamiddhanīvaraṇassa       ca       uddhaccanīvaraṇassa       avijjānīvaraṇassa
cittasamuṭṭhānānañca   rūpānaṃ   atthipaccayena  paccayo  dve  khandhā  ...
Kāmacchandanīvaraṇañca    vatthu    ca    thīnamiddhanīvaraṇassa    uddhaccanīvaraṇassa
avijjānīvaraṇassa     ca     sampayuttakānañca    khandhānaṃ    atthipaccayena
paccayo cakkaṃ.
     [605]   Hetuyā   cattāri   ārammaṇe   nava   adhipatiyā   nava
anantare    nava    samanantare    nava    sahajāte    nava   aññamaññe
nava   nissaye   nava   upanissaye   nava   purejāte   tīṇi  pacchājāte
tīṇi    āsevane    nava    kamme   tīṇi   vipāke   ekaṃ   āhāre
tīṇi    indriye    tīṇi    jhāne    tīṇi    magge   tīṇi   sampayutte
nava    vippayutte    pañca    atthiyā    nava   natthiyā   nava   vigate
nava avigate nava.
     [606]   Nīvaraṇo   dhammo   nīvaraṇassa  dhammassa  ārammaṇapaccayena
paccayo:       sahajātapaccayena       paccayo:      upanissayapaccayena
paccayo:   .   nīvaraṇo  dhammo  nonīvaraṇassa  dhammassa  ārammaṇapaccayena
paccayo:    sahajātapaccayena    paccayo:   upanissayapaccayena   paccayo:
pacchājātapaccayena    paccayo:    .    nīvaraṇo    dhammo    nīvaraṇassa
ca     nonīvaraṇassa     ca    dhammassa    ārammaṇapaccayena    paccayo:
sahajātapaccayena paccayo: upanissayapaccayena paccayo:.
     {606.1}  Nonīvaraṇo  dhammo nonīvaraṇassa dhammassa ārammaṇapaccayena
paccayo:    sahajātapaccayena    paccayo:   upanissayapaccayena   paccayo:
purejātapaccayena   paccayo:  pacchājātapaccayena  paccayo:  kammapaccayena
Paccayo:   āhārapaccayena   paccayo:   indriyapaccayena   paccayo: .
Nonīvaraṇo      dhammo     nīvaraṇassa     dhammassa     ārammaṇapaccayena
paccayo:    sahajātapaccayena    paccayo:   upanissayapaccayena   paccayo:
purejātapaccayena paccayo:.
     {606.2}  Nonīvaraṇo  dhammo  nīvaraṇassa  ca nonīvaraṇassa ca dhammassa
ārammaṇapaccayena  paccayo:  sahajātapaccayena  paccayo:  upanissayapaccayena
paccayo:  purejātapaccayena  paccayo:  .  nīvaraṇo ca nonīvaraṇo ca dhammā
nīvaraṇassa    dhammassa    ārammaṇapaccayena    paccayo:   sahajātapaccayena
paccayo: upanissayapaccayena paccayo:.
     {606.3}  Nīvaraṇo  ca  nonīvaraṇo  ca  dhammā nonīvaraṇassa dhammassa
ārammaṇapaccayena       paccayo:       sahajātapaccayena      paccayo:
upanissayapaccayena     paccayo:    pacchājātapaccayena    paccayo:   .
Nīvaraṇo   ca   nonīvaraṇo   ca   dhammā   nīvaraṇassa  ca  nonīvaraṇassa  ca
dhammassa    ārammaṇapaccayena    paccayo:    sahajātapaccayena   paccayo:
upanissayapaccayena paccayo:.
     [607]   Nahetuyā   nava   naārammaṇe   nava   naadhipatiyā   nava
sabbattha nava novigate nava noavigate nava.
     [608]  Hetupaccayā  naārammaṇe  cattāri  .  saṅkhittaṃ  .  ...
Nasamanantare   cattāri   naaññamaññe   dve   naupanissaye   cattāri .
Saṅkhittaṃ   .   ...   namagge  cattāri  nasampayutte  dve  navippayutte
cattāri nonatthiyā cattāri novigate cattāri.
     [609]   Nahetupaccayā  ārammaṇe  nava  ...  adhipatiyā  nava .
Anulomamātikā vitthāretabbā. ... Avigate nava.
                     Nīvaraṇadukaṃ niṭṭhitaṃ.
                        --------------



             The Pali Tipitaka in Roman Character Volume 42 page 355-366. https://84000.org/tipitaka/read/roman_read.php?B=42&A=7228              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=42&A=7228              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=42&item=594&items=16              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=42&siri=80              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=42&i=594              Contents of The Tipitaka Volume 42 https://84000.org/tipitaka/read/?index_42 https://84000.org/tipitaka/english/?index_42

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]