ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Sutta Pitaka Vol 34 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ

page355.

Pañhāvāro [594] Nīvaraṇo dhammo nīvaraṇassa dhammassa hetupaccayena paccayo: nīvaraṇā hetū sampayuttakānaṃ nīvaraṇānaṃ hetupaccayena paccayo . nīvaraṇo dhammo nonīvaraṇassa dhammassa hetupaccayena paccayo nīvaraṇā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo . nīvaraṇo dhammo nīvaraṇassa ca nonīvaraṇassa ca dhammassa hetupaccayena paccayo: nīvaraṇā hetū sampayuttakānaṃ khandhānaṃ nīvaraṇānañca cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo . nonīvaraṇo dhammo nonīvaraṇassa dhammassa hetupaccayena paccayo: nonīvaraṇā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo paṭisandhi. [595] Nīvaraṇo dhammo nīvaraṇassa dhammassa ārammaṇapaccayena paccayo: nīvaraṇe ārabbha nīvaraṇā uppajjanti . mūlaṃ pucchitabbaṃ nīvaraṇe ārabbha nonīvaraṇā khandhā uppajjanti . mūlaṃ pucchitabbaṃ nīvaraṇe ārabbha nīvaraṇā ca sampayuttakā ca khandhā uppajjanti. {595.1} Nonīvaraṇo dhammo nonīvaraṇassa dhammassa ārammaṇapaccayena paccayo: dānaṃ ... sīlaṃ ... uposathakammaṃ ... taṃ paccavekkhati taṃ assādeti abhinandati taṃ ārabbha diṭṭhi uppajjati domanassaṃ uppajjati pubbe suciṇṇāni ... jhānā vuṭṭhahitvā jhānaṃ ... Ariyā maggā vuṭṭhahitvā maggaṃ ... phalaṃ ... Nibbānaṃ ... Nibbānaṃ gotrabhussa

--------------------------------------------------------------------------------------------- page356.

Vodānassa maggassa phalassa āvajjanāya ārammaṇapaccayena paccayo ariyā nonīvaraṇe pahīne kilese paccavekkhanti vikkhambhite kilese ... Pubbe samudāciṇṇe ... Cakkhuṃ ... Vatthuṃ nonīvaraṇe khandhe aniccato ... Domanassaṃ uppajjati dibbena cakkhunā rūpaṃ passati dibbāya sotadhātuyā saddaṃ suṇāti cetopariyañāṇena nonīvaraṇacittasamaṅgissa cittaṃ jānāti ākāsānañcāyatanaṃ viññāṇañcāyatanassa ākiñcaññāyatanaṃ nevasaññānāsaññāyatanassa rūpāyatanaṃ cakkhuviññāṇassa phoṭṭhabbāyatanaṃkāyaviññāṇassa nonīvaraṇā khandhā iddhividhañāṇassa cetopariyañāṇassa pubbenivāsānussatiñāṇassa yathākammūpagañāṇassa anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo. {595.2} Nonīvaraṇo dhammo nīvaraṇassa dhammassa ārammaṇapaccayena paccayo: dānaṃ ... sīlaṃ ... uposathakammaṃ ... Pubbe suciṇṇāni ... Jhānaṃ ... cakkhuṃ ... vatthuṃ ... Nonīvaraṇe khandhe assādeti abhinandati taṃ ārabbha rāgo uppajjati diṭṭhi ... vicikicchā ... Uddhaccaṃ ... Domanassaṃ uppajjati . nonīvaraṇo dhammo nīvaraṇassa ca nonīvaraṇassa ca dhammassa ārammaṇapaccayena paccayo: dānaṃ ... sīlaṃ ... Uposathakammaṃ ... pubbe suciṇṇāni ... Jhānā ... Cakkhuṃ ... Vatthuṃ ... Nonīvaraṇe khandhe assādeti abhinandati taṃ ārabbha nīvaraṇā ca sampayuttakā ca khandhā uppajjanti . nīvaraṇo ca nonīvaraṇo ca dhammā nīvaraṇassa dhammassa ārammaṇapaccayena paccayo: tīṇi

--------------------------------------------------------------------------------------------- page357.

Ārabbha kātabbā. [596] Nīvaraṇo dhammo nīvaraṇassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati: nīvaraṇe garuṃ katvā nīvaraṇā uppajjanti . tīṇi ārammaṇasadisaṃ . nonīvaraṇo dhammo nonīvaraṇassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati sahajātādhipati. {596.1} Ārammaṇādhipati: dānaṃ ... sīlaṃ ... uposathakammaṃ katvā taṃ garuṃ katvā paccavekkhati assādeti abhinandati taṃ garuṃ katvā rāgo uppajjati diṭṭhi uppajjati pubbe suciṇṇāni ... Jhānā ... ariyā maggā vuṭṭhahitvā maggaṃ ... Phalaṃ ... Nibbānaṃ ... Nibbānaṃ gotrabhussa vodānassa maggassa phalassa adhipatipaccayena paccayo cakkhuṃ ... vatthuṃ ... nonīvaraṇe khandhe garuṃ katvā assādeti abhinandati taṃ garuṃ katvā rāgo uppajjati diṭṭhi uppajjati . Sahajātādhipati: nonīvaraṇādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. {596.2} Nonīvaraṇo dhammo nīvaraṇassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati sahajātādhipati . ārammaṇādhipati: dānaṃ ... Sīlaṃ ... Uposathakammaṃ ... Pubbe ... Jhānā ... Cakkhuṃ ... Vatthuṃ ... Nonīvaraṇe khandhe garuṃ katvā assādeti abhinandati taṃ garuṃ katvā rāgo uppajjati diṭṭhi uppajjati . sahajātādhipati: nonīvaraṇādhipati sampayuttakānaṃ nīvaraṇānaṃ adhipatipaccayena paccayo. {596.3} Nonīvaraṇo dhammo nīvaraṇassa ca

--------------------------------------------------------------------------------------------- page358.

Nonīvaraṇassa ca dhammassa adhipatipaccayena paccayo: ārammaṇādhipati sahajātādhipati . ārammaṇādhipati: dānaṃ ... Sīlaṃ ... Uposathakammaṃ ... Pubbe ... jhānā ... cakkhuṃ ... vatthuṃ ... nonīvaraṇe khandhe garuṃ katvā assādeti abhinandati taṃ garuṃ katvā nīvaraṇā ca sampayuttakā ca khandhā uppajjanti . sahajātādhipati: nonīvaraṇādhipati sampayuttakānaṃ khandhānaṃ nīvaraṇānañca cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo . nīvaraṇo ca nonīvaraṇo ca dhammā nīvaraṇassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati tīṇi ārammaṇādhipatiyeva. [597] Nīvaraṇo dhammo nīvaraṇassa dhammassa anantarapaccayena paccayo: purimā purimā nīvaraṇā pacchimānaṃ pacchimānaṃ nīvaraṇānaṃ anantarapaccayena paccayo . mūlaṃ pucchitabbaṃ purimā purimā nīvaraṇā pacchimānaṃ pacchimānaṃ nonīvaraṇānaṃ khandhānaṃ anantarapaccayena paccayo nīvaraṇā vuṭṭhānassa anantarapaccayena paccayo . mūlaṃ pucchitabbaṃ purimā purimā nīvaraṇā pacchimānaṃ pacchimānaṃ nīvaraṇānaṃ sampayuttakānañca khandhānaṃ anantarapaccayena paccayo. {597.1} Nonīvaraṇo dhammo nonīvaraṇassa dhammassa anantarapaccayena paccayo: purimā purimā nonīvaraṇā khandhā pacchimānaṃ pacchimānaṃ nonīvaraṇānaṃ khandhānaṃ anantarapaccayena paccayo nirodhā vuṭṭhahantassa nevasaññānāsaññāyatanaṃ phalasamāpattiyā anantarapaccayena paccayo . mūlāni

--------------------------------------------------------------------------------------------- page359.

Pucchitabbāni . purimā purimā nonīvaraṇā khandhā pacchimānaṃ pacchimānaṃ nīvaraṇānaṃ anantarapaccayena paccayo āvajjanā nīvaraṇānaṃ anantarapaccayena paccayo . purimā purimā nonīvaraṇā khandhā pacchimānaṃ pacchimānaṃ nīvaraṇānaṃ sampayuttakānañca khandhānaṃ anantarapaccayena paccayo āvajjanā nīvaraṇānaṃ sampayuttakānañca khandhānaṃ anantarapaccayena paccayo. {597.2} Nīvaraṇo ca nonīvaraṇo ca dhammā nīvaraṇassa dhammassa anantarapaccayena paccayo: purimā purimā nīvaraṇā ca sampayuttakā ca khandhā pacchimānaṃ pacchimānaṃ nīvaraṇānaṃ anantarapaccayena paccayo . mūlāni pucchitabbāni . purimā purimā nīvaraṇā ca sampayuttakā ca khandhā pacchimānaṃ pacchimānaṃ nonīvaraṇānaṃ khandhānaṃ anantarapaccayena paccayo nīvaraṇā ca sampayuttakā ca khandhā vuṭṭhānassa anantarapaccayena paccayo . purimā purimā nīvaraṇā ca sampayuttakā ca khandhā pacchimānaṃ pacchimānaṃ nīvaraṇānañca sampayuttakānañca khandhānaṃ anantarapaccayena paccayo . Nīvaraṇo dhammo nīvaraṇassa dhammassa samanantarapaccayena paccayo: sahajātapaccayena paccayo: aññamaññapaccayena paccayo: nissayapaccayena paccayo:. [598] Nīvaraṇo dhammo nīvaraṇassa dhammassa upanissayapaccayena paccayo: ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo .pe. pakatūpanissayo: nīvaraṇāni tīṇi . nonīvaraṇo dhammo

--------------------------------------------------------------------------------------------- page360.

Nonīvaraṇassa dhammassa upanissayapaccayena paccayo: ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo .pe. pakatūpanissayo: saddhaṃ upanissāya dānaṃ deti sīlaṃ ... Uposathakammaṃ ... Jhānaṃ uppādeti vipassanaṃ ... maggaṃ ... abhiññaṃ ... Samāpattiṃ uppādeti mānaṃ jappeti diṭṭhiṃ gaṇhāti sīlaṃ .pe. paññaṃ ... rāgaṃ dosaṃ mohaṃ mānaṃ diṭṭhiṃ patthanaṃ kāyikaṃ sukhaṃ kāyikaṃ dukkhaṃ ... senāsanaṃ upanissāya dānaṃ deti .pe. saṅghaṃ bhindati saddhā .pe. senāsanaṃ saddhāya .pe. paññāya rāgassa .pe. patthanāya kāyikassa sukhassa kāyikassa dukkhassa maggassa phalasamāpattiyā upanissayapaccayena paccayo. {598.1} Nonīvaraṇo dhammo nīvaraṇassa dhammassa upanissayapaccayena paccayo: ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo .pe. pakatūpanissayo: saddhaṃ upanissāya mānaṃ jappeti diṭṭhiṃ gaṇhāti sīlaṃ ... .pe. senāsanaṃ upanissāya pāṇaṃ hanati .pe. saṅghaṃ bhindati saddhā .pe. senāsanaṃ rāgassa .pe. Patthanāya upanissayapaccayena paccayo . nonīvaraṇo dhammo nīvaraṇassa ca nonīvaraṇassa ca dhammassa upanissayapaccayena paccayo: ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo .pe. Pakatūpanissayo: saddhaṃ upanissāya mānaṃ jappeti diṭṭhiṃ gaṇhāti sīlaṃ ... .pe. senāsanaṃ upanissāya pāṇaṃ hanati .pe. saṅghaṃ bhindati saddhā .pe. senāsanaṃ nīvaraṇānañca sampayuttakānañca

--------------------------------------------------------------------------------------------- page361.

Khandhānaṃ upanissayapaccayena paccayo. {598.2} Nīvaraṇo ca nonīvaraṇo ca dhammā nīvaraṇassa dhammassa upanissayapaccayena paccayo: ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo .pe. pakatūpanissayo: nīvaraṇā ca sampayuttakā ca khandhā nīvaraṇānaṃ upanissayapaccayena paccayo tīṇi. [599] Nonīvaraṇo dhammo nonīvaraṇassa dhammassa purejātapaccayena paccayo: ārammaṇapurejātaṃ vatthupurejātaṃ . ārammaṇapurejātaṃ: cakkhuṃ ... vatthuṃ aniccato ... domanassaṃ uppajjati. Tīṇi. Purejātaṃ ārammaṇasadisaṃ kusalākusalassa vibhajitabbaṃ. [600] Nīvaraṇo dhammo nīvaraṇassa dhammassa pacchājātapaccayena paccayo: tīṇi. Āsevanapaccayena paccayo: nava. [601] Nonīvaraṇo dhammo nonīvaraṇassa dhammassa kammapaccayena paccayo: sahajātā nānākhaṇikā . sahajātā: nonīvaraṇā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo . nānākhaṇikā: nonīvaraṇā cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo . mūlāni pucchitabbāni . nonīvaraṇā cetanā sampayuttakānaṃ nīvaraṇānaṃ kammapaccayena paccayo . nonīvaraṇā cetanā sampayuttakānaṃ khandhānaṃ nīvaraṇānañca cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo.

--------------------------------------------------------------------------------------------- page362.

[602] Nonīvaraṇo dhammo nonīvaraṇassa dhammassa vipākapaccayena paccayo: ekaṃ . āhārapaccayena paccayo: indriyapaccayena paccayo: jhānapaccayena paccayo: maggapaccayena paccayo: sampayuttapaccayena paccayo:. [603] Nīvaraṇo dhammo nonīvaraṇassa dhammassa vippayuttapaccayena paccayo: sahajātaṃ pacchājātaṃ . evaṃ avasesā cattāri pañhā kātabbā. [604] Nīvaraṇo dhammo nīvaraṇassa dhammassa atthipaccayena paccayo: kāmacchandanīvaraṇaṃ thīnamiddhanīvaraṇassa uddhaccanīvaraṇassa avijjānīvaraṇassa atthipaccayena paccayo cakkaṃ . nīvaraṇo dhammo nonīvaraṇassa dhammassa atthipaccayena paccayo sahajātaṃ pacchājātaṃ . Evaṃ nīvaraṇamūle tīṇi . nonīvaraṇo dhammo nonīvaraṇassa dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ pacchājātaṃ āhāraṃ indriyaṃ . saṅkhittaṃ . nonīvaraṇo dhammo nīvaraṇassa dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ. Saṅkhittaṃ. {604.1} Nonīvaraṇo dhammo nīvaraṇassa ca nonīvaraṇassa ca dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ. Saṅkhittaṃ. Nīvaraṇo ca nonīvaraṇo ca dhammā nīvaraṇassa dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ . sahajātaṃ: kāmacchandanīvaraṇañca sampayuttakā ca khandhā thīnamiddhanīvaraṇassa uddhaccanīvaraṇassa avijjānīvaraṇassa

--------------------------------------------------------------------------------------------- page363.

Atthipaccayena paccayo kāmacchandanīvaraṇañca vatthu ca thīnamiddhanīvaraṇassa avijjānīvaraṇassa atthipaccayena paccayo. {604.2} Nīvaraṇo ca nonīvaraṇo ca dhammā nonīvaraṇassa dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ pacchājātaṃ āhāraṃ indriyaṃ . sahajāto: nonīvaraṇo eko khandho ca nīvaraṇā ca tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo dve khandhā ... nīvaraṇā ca vatthu ca nonīvaraṇānaṃ khandhānaṃ atthipaccayena paccayo nīvaraṇā ca sampayuttakā ca khandhā cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo nīvaraṇā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo . Pacchājātā: nīvaraṇā ca sampayuttakā ca khandhā purejātassa imassa kāyassa atthipaccayena paccayo pacchājātā: nīvaraṇā ca sampayuttakā khandhā ca kabaḷiṃkāro āhāro ca imassa kāyassa atthipaccayena paccayo pacchājātā: nīvaraṇā ca sampayuttakā khandhā ca rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo. {604.3} Nīvaraṇo ca nonīvaraṇo ca dhammā nīvaraṇassa ca nonīvaraṇassa ca dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ . sahajāto: nonīvaraṇo eko khandho ca kāmacchandanīvaraṇañca tiṇṇannaṃ khandhānaṃ thīnamiddhanīvaraṇassa ca uddhaccanīvaraṇassa avijjānīvaraṇassa cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo dve khandhā ...

--------------------------------------------------------------------------------------------- page364.

Kāmacchandanīvaraṇañca vatthu ca thīnamiddhanīvaraṇassa uddhaccanīvaraṇassa avijjānīvaraṇassa ca sampayuttakānañca khandhānaṃ atthipaccayena paccayo cakkaṃ. [605] Hetuyā cattāri ārammaṇe nava adhipatiyā nava anantare nava samanantare nava sahajāte nava aññamaññe nava nissaye nava upanissaye nava purejāte tīṇi pacchājāte tīṇi āsevane nava kamme tīṇi vipāke ekaṃ āhāre tīṇi indriye tīṇi jhāne tīṇi magge tīṇi sampayutte nava vippayutte pañca atthiyā nava natthiyā nava vigate nava avigate nava. [606] Nīvaraṇo dhammo nīvaraṇassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: . nīvaraṇo dhammo nonīvaraṇassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: pacchājātapaccayena paccayo: . nīvaraṇo dhammo nīvaraṇassa ca nonīvaraṇassa ca dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo:. {606.1} Nonīvaraṇo dhammo nonīvaraṇassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: purejātapaccayena paccayo: pacchājātapaccayena paccayo: kammapaccayena

--------------------------------------------------------------------------------------------- page365.

Paccayo: āhārapaccayena paccayo: indriyapaccayena paccayo: . Nonīvaraṇo dhammo nīvaraṇassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: purejātapaccayena paccayo:. {606.2} Nonīvaraṇo dhammo nīvaraṇassa ca nonīvaraṇassa ca dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: purejātapaccayena paccayo: . nīvaraṇo ca nonīvaraṇo ca dhammā nīvaraṇassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo:. {606.3} Nīvaraṇo ca nonīvaraṇo ca dhammā nonīvaraṇassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: pacchājātapaccayena paccayo: . Nīvaraṇo ca nonīvaraṇo ca dhammā nīvaraṇassa ca nonīvaraṇassa ca dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo:. [607] Nahetuyā nava naārammaṇe nava naadhipatiyā nava sabbattha nava novigate nava noavigate nava. [608] Hetupaccayā naārammaṇe cattāri . saṅkhittaṃ . ... Nasamanantare cattāri naaññamaññe dve naupanissaye cattāri . Saṅkhittaṃ . ... namagge cattāri nasampayutte dve navippayutte cattāri nonatthiyā cattāri novigate cattāri.

--------------------------------------------------------------------------------------------- page366.

[609] Nahetupaccayā ārammaṇe nava ... adhipatiyā nava . Anulomamātikā vitthāretabbā. ... Avigate nava. Nīvaraṇadukaṃ niṭṭhitaṃ. --------------


             The Pali Tipitaka in Roman Character Volume 42 page 355-366. https://84000.org/tipitaka/read/roman_read.php?B=42&A=7228&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=42&A=7228&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=42&item=594&items=16              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=42&siri=80              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=42&i=594              Contents of The Tipitaka Volume 42 https://84000.org/tipitaka/read/?index_42 https://84000.org/tipitaka/english/?index_42

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]