ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Sutta Pitaka Vol 34 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ

                       Paccayavāro
     [617]    Nīvaraṇasampayuttaṃ    dhammaṃ    paccayā    nīvaraṇasampayutto
dhammo    uppajjati    hetupaccayā:   tīṇi   .   nīvaraṇavippayuttaṃ   dhammaṃ
paccayā  nīvaraṇavippayutto  dhammo  uppajjati  hetupaccayā:  nīvaraṇavippayuttaṃ
ekaṃ    khandhaṃ    paccayā    tayo    khandhā    cittasamuṭṭhānañca    rūpaṃ
dve  khandhe  ...  paṭisandhi  ekaṃ  mahābhūtaṃ vatthuṃ paccayā nīvaraṇavippayuttā
khandhā     .    nīvaraṇavippayuttaṃ    dhammaṃ    paccayā    nīvaraṇasampayutto
dhammo    uppajjati    hetupaccayā:   vatthuṃ   paccayā   nīvaraṇasampayuttā
khandhā     .    nīvaraṇavippayuttaṃ    dhammaṃ    paccayā    nīvaraṇasampayutto
ca     nīvaraṇavippayutto     ca    dhammā    uppajjanti    hetupaccayā:
vatthuṃ  paccayā  nīvaraṇasampayuttā  khandhā  mahābhūte  paccayā  cittasamuṭṭhānaṃ

--------------------------------------------------------------------------------------------- page369.

Rūpaṃ. {617.1} Nīvaraṇasampayuttañca nīvaraṇavippayuttañca dhammaṃ paccayā nīvaraṇasampayutto dhammo uppajjati hetupaccayā: nīvaraṇasampayuttaṃ sampayuttaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā dve khandhe ... . nīvaraṇasampayuttañca nīvaraṇavippayuttañca dhammaṃ paccayā nīvaraṇavippayutto dhammo uppajjati hetupaccayā: nīvaraṇasampayutte khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ. Nīvaraṇasampayuttañca nīvaraṇavippayuttañca dhammaṃ paccayā nīvaraṇasampayutto ca nīvaraṇavippayutto ca dhammā uppajjanti hetupaccayā: nīvaraṇasampayuttaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā dve khandhe ... nīvaraṇasampayutte khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ. Saṅkhittaṃ. [618] Hetuyā nava ārammaṇe cattāri adhipatiyā nava anantare cattāri .pe. Vipāke ekaṃ avigate nava. [619] Nīvaraṇasampayuttaṃ dhammaṃ paccayā nīvaraṇasampayutto dhammo uppajjati nahetupaccayā: vicikicchāsahagate uddhaccasahagate khandhe paccayā avijjanīvaraṇaṃ . nīvaraṇavippayuttaṃ dhammaṃ paccayā nīvaraṇavippayutto dhammo uppajjati nahetupaccayā: ahetukaṃ nīvaraṇavippayuttaṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ yāva asaññasattā cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ kāyāyatanaṃ paccayā kāyaviññāṇaṃ vatthuṃ paccayā ahetukā nīvaraṇavippayuttā

--------------------------------------------------------------------------------------------- page370.

Khandhā . nīvaraṇavippayuttaṃ dhammaṃ paccayā nīvaraṇasampayutto dhammo uppajjati nahetupaccayā: vatthuṃ paccayā vicikicchāsahagato uddhaccasahagato moho . nīvaraṇasampayuttañca nīvaraṇavippayuttañca dhammaṃ paccayā nīvaraṇasampayutto dhammo uppajjati nahetupaccayā: vicikicchāsahagate uddhaccasahagate khandhe ca vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho. Saṅkhittaṃ. [620] Nahetuyā cattāri naārammaṇe tīṇi .pe. napurejāte cattāri napacchājāte nava naāsevane nava nakamme cattāri navipāke nava nasampayutte tīṇi navippayutte dve nonatthiyā tīṇi novigate tīṇi. Evaṃ itare dve gaṇanāpi nissayavāropi kātabbā.


             The Pali Tipitaka in Roman Character Volume 42 page 368-370. https://84000.org/tipitaka/read/roman_read.php?B=42&A=7504&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=42&A=7504&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=42&item=617&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=42&siri=83              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=42&i=617              Contents of The Tipitaka Volume 42 https://84000.org/tipitaka/read/?index_42 https://84000.org/tipitaka/english/?index_42

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]