ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Sutta Pitaka Vol 34 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ

                       Pañhāvāro
     [625]    Nīvaraṇasampayutto   dhammo   nīvaraṇasampayuttassa   dhammassa
hetupaccayena   paccayo:   nīvaraṇasampayuttā  hetū  sampayuttakānaṃ  khandhānaṃ
hetupaccayena   paccayo   .   mūlāni   pucchitabbāni  .  nīvaraṇasampayuttā
hetū  cittasamuṭṭhānānaṃ  rūpānaṃ  hetupaccayena  paccayo . Nīvaraṇasampayuttā
hetū      sampayuttakānaṃ     khandhānaṃ     cittasamuṭṭhānānañca     rūpānaṃ
hetupaccayena   paccayo   .   nīvaraṇavippayutto  dhammo  nīvaraṇavippayuttassa
dhammassa        hetupaccayena        paccayo:        nīvaraṇavippayuttā
hetū   sampayuttakānaṃ   khandhānaṃ  cittasamuṭṭhānānañca  rūpānaṃ  hetupaccayena
paccayo paṭisandhi.
     [626]    Nīvaraṇasampayutto   dhammo   nīvaraṇasampayuttassa   dhammassa
ārammaṇapaccayena    paccayo:    rāgaṃ    assādeti    abhinandati    taṃ
ārabbha    rāgo    diṭṭhi   vicikicchā   uddhaccaṃ   domanassaṃ   uppajjati
diṭṭhiṃ   assādeti   abhinandati   taṃ   ārabbha   rāgo   diṭṭhi  vicikicchā
uddhaccaṃ     domanassaṃ     uppajjati    vicikicchaṃ    ārabbha    vicikicchā
diṭṭhi    uddhaccaṃ    domanassaṃ   uddhaccaṃ   ārabbha   uddhaccaṃ   uppajjati

--------------------------------------------------------------------------------------------- page372.

Diṭṭhi ... vicikicchā uppajjati domanassaṃ ārabbha domanassaṃ uppajjati diṭṭhi ... Vicikicchā ... Uddhaccaṃ uppajjati. {626.1} Nīvaraṇasampayutto dhammo nīvaraṇavippayuttassa dhammassa ārammaṇapaccayena paccayo: ariyā nīvaraṇasampayutte pahīne kilese paccavekkhanti vikkhambhite kilese paccavekkhanti pubbe samudāciṇṇe kilese jānanti nīvaraṇasampayutte khandhe aniccato dukkhato anattato vipassati cetopariyañāṇena nīvaraṇasampayuttacittasamaṅgissa cittaṃ jānāti nīvaraṇasampayuttā khandhā iddhividhañāṇassa cetopariyañāṇassa pubbenivāsānussatiñāṇassa yathākammūpagañāṇassa anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo. {626.2} Nīvaraṇavippayutto dhammo nīvaraṇavippayuttassa dhammassa ārammaṇapaccayena paccayo: dānaṃ ... sīlaṃ ... uposathakammaṃ ... Taṃ paccavekkhati pubbe suciṇṇāni ... jhānā vuṭṭhahitvā jhānaṃ ... Ariyā maggā vuṭṭhahitvā maggaṃ ... phalaṃ paccavekkhanti nibbānaṃ ... Nibbānaṃ gotrabhussa vodānassa maggassa phalassa āvajjanāya ārammaṇapaccayena paccayo cakkhuṃ ... vatthuṃ ... Nīvaraṇavippayutte khandhe aniccato dukkhato anattato vipassati dibbena cakkhunā rūpaṃ passati yāva āvajjanāya. {626.3} Nīvaraṇavippayutto dhammo nīvaraṇasampayuttassa dhammassa ārammaṇapaccayena paccayo: dānaṃ ... Sīlaṃ ... Uposathakammaṃ ... Pubbe ... Jhānā ... cakkhuṃ ... vatthuṃ ... nīvaraṇavippayutte khandhe assādeti

--------------------------------------------------------------------------------------------- page373.

Abhinandati taṃ ārabbha rāgo diṭṭhi vicikicchā uddhaccaṃ domanassaṃ uppajjati. [627] Nīvaraṇasampayutto dhammo nīvaraṇasampayuttassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati sahajātādhipati . Ārammaṇādhipati: rāgaṃ garuṃ katvā assādeti abhinandati taṃ garuṃ katvā rāgo diṭṭhi uppajjati . sahajātādhipati: nīvaraṇasampayuttādhipati nīvaraṇasampayuttānaṃ khandhānaṃ adhipatipaccayena paccayo . Nīvaraṇasampayutto dhammo nīvaraṇavippayuttassa dhammassa adhipatipaccayena paccayo: sahajātādhipati: nīvaraṇasampayuttādhipati cittasamuṭṭhānānaṃ rūpānaṃ adhipatipaccayena paccayo . mūlaṃ pucchitabbaṃ nīvaraṇasampayuttādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. {627.1} Nīvaraṇavippayutto dhammo nīvaraṇavippayuttassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati sahajātādhipati . ārammaṇādhipati dānaṃ ... sīlaṃ ... Uposathakammaṃ ... Taṃ garuṃ katvā paccavekkhati pubbe suciṇṇāni ... jhānā vuṭṭhahitvā jhānaṃ ... ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā ... Phalaṃ ... nibbānaṃ ... nibbānaṃ gotrabhussa vodānassa maggassa phalassa adhipatipaccayena paccayo . sahajātādhipati: nīvaraṇavippayuttādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo . nīvaraṇavippayutto dhammo nīvaraṇasampayuttassa dhammassa

--------------------------------------------------------------------------------------------- page374.

Adhipatipaccayena paccayo: ārammaṇādhipati: dānaṃ ... .pe. Pubbe ... jhānaṃ ... Cakkhuṃ ... Vatthuṃ ... Nīvaraṇavippayutte khandhe garuṃ katvā assādeti abhinandati taṃ garuṃ katvā rāgo diṭṭhi uppajjati. [628] Nīvaraṇasampayutto dhammo nīvaraṇasampayuttassa dhammassa anantarapaccayena paccayo: purimā purimā nīvaraṇasampayuttā khandhā pacchimānaṃ pacchimānaṃ nīvaraṇasampayuttānaṃ khandhānaṃ anantarapaccayena paccayo . mūlaṃ pucchitabbaṃ nīvaraṇasampayuttā khandhā vuṭṭhānassa anantarapaccayena paccayo idha purimā purimā natthi . mūlaṃ pucchitabbaṃ purimā purimā nīvaraṇavippayuttā khandhā pacchimānaṃ pacchimānaṃ nīvaraṇavippayuttānaṃ khandhānaṃ anantarapaccayena paccayo anulomaṃ phalasamāpattiyā anantarapaccayena paccayo. {628.1} Nīvaraṇavippayutto dhammo nīvaraṇasampayuttassa dhammassa anantarapaccayena paccayo: āvajjanā nīvaraṇasampayuttānaṃ khandhānaṃ anantarapaccayena paccayo . nīvaraṇasampayutto dhammo nīvaraṇasampayuttassa dhammassa samanantarapaccayena paccayo: . sahajātapaccayena paccayo: aññamaññapaccayena paccayo: nissayapaccayena paccayo:. [629] Nīvaraṇasampayutto dhammo nīvaraṇasampayuttassa dhammassa upanissayapaccayena paccayo: ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo .pe. pakatūpanissayo: rāgaṃ upanissāya pāṇaṃ hanati .pe. saṅghaṃ bhindati dosaṃ ... mohaṃ mānaṃ diṭṭhiṃ ... Patthanaṃ

--------------------------------------------------------------------------------------------- page375.

Upanissāya pāṇaṃ hanati .pe. saṅghaṃ bhindati rāgo .pe. Patthanā rāgassa .pe. Patthanāya upanissayapaccayena paccayo. {629.1} Nīvaraṇasampayutto dhammo nīvaraṇavippayuttassa dhammassa upanissayapaccayena paccayo: anantarūpanissayo pakatūpanissayo .pe. Pakatūpanissayo: rāgaṃ upanissāya dānaṃ deti sīlaṃ ... uposathakammaṃ jhānaṃ vipassanaṃ maggaṃ abhiññaṃ ... samāpattiṃ uppādeti dosaṃ ... Patthanaṃ upanissāya dānaṃ deti .pe. samāpattiṃ uppādeti rāgo .pe. patthanā saddhāya .pe. paññāya kāyikassa sukhassa kāyikassa dukkhassa maggassa phalasamāpattiyā upanissayapaccayena paccayo. {629.2} Nīvaraṇavippayutto dhammo nīvaraṇavippayuttassa dhammassa upanissayapaccayena paccayo: ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo .pe. pakatūpanissayo: saddhaṃ upanissāya dānaṃ deti sīlaṃ ... .pe. maggaṃ ... abhiññaṃ ... Samāpattiṃ uppādeti sīlaṃ ... .pe. Paññaṃ ... .pe. senāsanaṃ upanissāya dānaṃ deti .pe. Samāpattiṃ uppādeti saddhā .pe. senāsanaṃ saddhāya .pe. Paññāya maggassa phalasamāpattiyā upanissayapaccayena paccayo. {629.3} Nīvaraṇavippayutto dhammo nīvaraṇasampayuttassa dhammassa upanissayapaccayena paccayo: ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo .pe. pakatūpanissayo: saddhaṃ upanissāya mānaṃ jappeti diṭṭhiṃ gaṇhāti sīlaṃ ... .pe. paññaṃ ... Kāyikaṃ ... .pe. Senāsanaṃ

--------------------------------------------------------------------------------------------- page376.

Upanissāya pāṇaṃ hanati .pe. saṅghaṃ bhindati saddhā .pe. Senāsanaṃ rāgassa dosassa mohassa mānassa diṭṭhiyā patthanāya upanissayapaccayena paccayo. [630] Nīvaraṇavippayutto dhammo nīvaraṇavippayuttassa dhammassa purejātapaccayena paccayo: ārammaṇapurejātaṃ vatthupurejātaṃ . Ārammaṇapurejātaṃ: cakkhuṃ ... vatthuṃ aniccato dukkhato anattato vipassati dibbena cakkhunā rūpaṃ passati dibbāya sotadhātuyā saddaṃ suṇāti rūpāyatanaṃ cakkhuviññāṇassa phoṭṭhabbāyatanaṃ kāyaviññāṇassa . vatthupurejātaṃ: cakkhāyatanaṃ cakkhuviññāṇassa kāyāyatanaṃ kāyaviññāṇassa vatthu nīvaraṇavippayuttānaṃ khandhānaṃ purejātapaccayena paccayo . nīvaraṇavippayutto dhammo nīvaraṇasampayuttassa dhammassa purejātapaccayena paccayo: ārammaṇapurejātaṃ vatthupurejātaṃ . ārammaṇapurejātaṃ: cakkhuṃ ... vatthuṃ assādeti abhinandati taṃ ārabbha rāgo doso moho . vatthupurejātaṃ: vatthu nīvaraṇasampayuttānaṃ khandhānaṃ purejātapaccayena paccayo. [631] Nīvaraṇasampayutto dhammo nīvaraṇavippayuttassa dhammassa pacchājātapaccayena paccayo: dve. Āsevanapaccayena paccayo: dve. [632] Nīvaraṇasampayutto dhammo nīvaraṇasampayuttassa dhammassa kammapaccayena paccayo: nīvaraṇasampayuttā cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo . mūlāni kātabbāni . sahajātā

--------------------------------------------------------------------------------------------- page377.

Nānākhaṇikā . sahajātā: nīvaraṇasampayuttā cetanā cittasamuṭṭhānānaṃ rūpānaṃ kammapaccayena paccayo . nānākhaṇikā: nīvaraṇasampayuttā cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo . nīvaraṇasampayuttā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo . Nīvaraṇavippayutto dhammo nīvaraṇavippayuttassa dhammassa kammapaccayena paccayo: sahajātā nānākhaṇikā . saṅkhittaṃ . vipākapaccayena paccayo: ekaṃ. [633] Nīvaraṇasampayutto dhammo nīvaraṇasampayuttassa dhammassa āhārapaccayena paccayo: . indriyapaccayena paccayo: jhānapaccayena paccayo: maggapaccayena paccayo: sampayuttapaccayena paccayo: dve. [634] Nīvaraṇasampayutto dhammo nīvaraṇavippayuttassa dhammassa vippayuttapaccayena paccayo: sahajātaṃ pacchājātaṃ . saṅkhittaṃ . Nīvaraṇavippayutto dhammo nīvaraṇavippayuttassa dhammassa vippayuttapaccayena paccayo: sahajātaṃ purejātaṃ pacchājātaṃ . saṅkhittaṃ . Nīvaraṇavippayutto dhammo nīvaraṇasampayuttassa dhammassa vippayuttapaccayena paccayo: purejātaṃ: vatthu nīvaraṇasampayuttānaṃ khandhānaṃ vippayuttapaccayena paccayo. [635] Nīvaraṇasampayutto dhammo nīvaraṇasampayuttassa dhammassa

--------------------------------------------------------------------------------------------- page378.

Atthipaccayena paccayo: nīvaraṇasampayutto eko khandho tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo. Nīvaraṇasampayutto dhammo nīvaraṇavippayuttassa dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ pacchājātaṃ . sahajātā: nīvaraṇasampayuttā khandhā cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo . pacchājātā: nīvaraṇasampayuttā khandhā purejātassa imassa kāyassa atthipaccayena paccayo. {635.1} Nīvaraṇasampayutto dhammo nīvaraṇasampayuttassa ca nīvaraṇavippayuttassa ca dhammassa atthipaccayena paccayo: nīvaraṇasampayutto eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo dve khandhā dvinnaṃ khandhānaṃ atthipaccayena paccayo . nīvaraṇavippayutto dhammo nīvaraṇavippayuttassa dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ pacchājātaṃ āhāraṃ indriyaṃ . saṅkhittaṃ . nīvaraṇavippayutto dhammo nīvaraṇasampayuttassa dhammassa atthipaccayena paccayo: purejātaṃ: cakkhuṃ ... vatthuṃ assādeti abhinandati taṃ ārabbha rāgo diṭṭhi vicikicchā uddhaccaṃ domanassaṃ uppajjati vatthuṃ nīvaraṇasampayuttānaṃ khandhānaṃ atthipaccayena paccayo. {635.2} Nīvaraṇasampayutto ca nīvaraṇavippayutto ca dhammā nīvaraṇasampayuttassa dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ . sahajāto: nīvaraṇasampayutto eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo dve khandhā

--------------------------------------------------------------------------------------------- page379.

Ca vatthu ca dvinnaṃ khandhānaṃ atthipaccayena paccayo . Nīvaraṇasampayutto ca nīvaraṇavippayutto ca dhammā nīvaraṇavippayuttassa dhammassa atthipaccayena paccayo: sahajātaṃ pacchājātaṃ āhāraṃ indriyaṃ . sahajātā: nīvaraṇasampayuttā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo . pacchājātā: nīvaraṇasampayuttā khandhā ca kabaḷiṃkāro āhāro ca imassa kāyassa atthipacyena paccayo pacchājātā: nīvaraṇasampayuttā khandhā ca rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo. [636] Hetuyā cattāri ārammaṇe cattāri adhipatiyā pañca anantare cattāri samanantare cattāri sahajāte pañca aññamaññe dve nissaye satta upanissaye cattāri purejāte dve pacchājāte dve āsevane dve kamme cattāri vipāke ekaṃ āhāre cattāri indriye cattāri jhāne cattāri magge cattāri sampayutte dve vippayutte tīṇi atthiyā satta natthiyā cattāri vigate cattāri avigate satta. [637] Nīvaraṇasampayutto dhammo nīvaraṇasampayuttassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: . nīvaraṇasampayutto dhammo nīvaraṇavippayuttassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena

--------------------------------------------------------------------------------------------- page380.

Paccayo: upanissayapaccayena paccayo: pacchājātapaccayena paccayo: kammapaccayena paccayo . nīvaraṇasampayutto dhammo nīvaraṇasampayuttassa ca nīvaraṇavippayuttassa ca dhammassa sahajātapaccayena paccayo:. {637.1} Nīvaraṇavippayutto dhammo nīvaraṇavippayuttassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: purejātapaccayena paccayo: pacchājātapaccayena paccayo: kammapaccayena paccayo: āhārapaccayena paccayo: indriyapaccayena paccayo: . nīvaraṇavippayutto dhammo nīvaraṇasampayuttassa dhammassa ārammaṇapaccayena paccayo: upanissayapaccayena paccayo: purejātapaccayena paccayo:. {637.2} Nīvaraṇasampayutto ca nīvaraṇavippayutto ca dhammā nīvaraṇasampayutassa dhammassa sahajātapaccayena paccayo: purejātapaccayena paccayo: . nīvaraṇasampayutto ca nīvaraṇavippayutto ca dhammā nīvaraṇavippayuttassa dhammassa sahajātapaccayena paccayo: pacchājātapaccayena paccayo: āhārapaccayena paccayo: indriyapaccayena paccayo: [638] Nahetuyā satta naārammaṇe satta naadhipatiyā satta naanantare satta nasamanantare satta nasahajāte pañca naaññamaññe pañca nanissaye pañca naupanissaye satta napurejāte cha namagge satta nasampayutte pañca navippayutte

--------------------------------------------------------------------------------------------- page381.

Cattāri noatthiyā cattāri nonatthiyā satta novigate satta noavigate cattāri. [639] Hetupaccayā naārammaṇe cattāri ... naadhipatiyā cattāri naanantare cattāri nasamanantare cattāri naaññamaññe dve naupanissaye cattāri namagge cattāri nasampayutte dve navippayutte dve nonatthiyā cattāri novigate cattāri. [640] Nahetupaccayā ārammaṇe cattāri ... adhipatiyā pañca anulomagaṇanā kātabbā avigate satta. Nīvaraṇasampayuttadukaṃ niṭṭhitaṃ. -----------


             The Pali Tipitaka in Roman Character Volume 42 page 371-381. https://84000.org/tipitaka/read/roman_read.php?B=42&A=7560&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=42&A=7560&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=42&item=625&items=16              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=42&siri=85              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=42&i=625              Contents of The Tipitaka Volume 42 https://84000.org/tipitaka/read/?index_42 https://84000.org/tipitaka/english/?index_42

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]