ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Sutta Pitaka Vol 34 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ

     [643]   Nīvaraṇocevanīvaraṇiyoca   dhammo   nīvaraṇassacevanīvaraṇiyassaca
dhammassa      ārammaṇapaccayena      paccayo:     nīvaraṇe     ārabbha
nīvaraṇā    uppajjanti    .    mūlaṃ    pucchitabbaṃ    nīvaraṇe    ārabbha
nīvaraṇiyācevanocanīvaraṇā   khandhā  uppajjanti  .  mūlaṃ  pucchitabbaṃ  nīvaraṇe
ārabbha  nīvaraṇā  ca  sampayuttā  ca  khandhā  uppajjanti. Nīvaraṇiyoceva-
nocanīvaraṇo      dhammo      nīvaraṇiyassacevanocanīvaraṇassa      dhammassa
ārammaṇapaccayena  paccayo:  dānaṃ  ...  sīlaṃ  ...  uposathakammaṃ  katvā
taṃ   paccavekkhati   assādeti   abhinandati   taṃ   ārabbha   rāgo  diṭṭhi
vicikicchā    uddhaccaṃ   domanassaṃ   uppajjati   pubbe   suciṇṇāni   ...
Jhānā   ...   ariyā   gotrabhuṃ   paccavekkhanti  vodānaṃ  ...  pahīne

--------------------------------------------------------------------------------------------- page383.

Kilese ... vikkhambhite kilese ... Pubbe samudāciṇṇe ... Cakkhuṃ ... Vatthuṃ ... nīvaraṇiyecevanocanīvaraṇe khandhe aniccato ... vipassati assādeti abhinandati .pe. domanassaṃ ... dibbena cakkhunā ... Yāva āvajjanā tāva kātabbā. {643.1} Nīvaraṇiyocevanocanīvaraṇo dhammo nīvaraṇassacevanīvaraṇiyassaca dhammassa ārammaṇapaccayena paccayo: dānaṃ ... Sīlaṃ ... Uposathakammaṃ ... Pubbe suciṇṇāni ... Jhānā ... Cakkhuṃ ... Vatthuṃ ... Nīvaraṇiyecevanocanīvaraṇe khandhe assādeti abhinandati taṃ ārabbha rāgo diṭṭhi vicikicchā uddhaccaṃ domanassaṃ uppajjati . nīvaraṇiyocevanocanīvaraṇo dhammo nīvaraṇassaceva- nīvaraṇiyassaca nīvaraṇiyassacevanocanīvaraṇassa ca dhammassa ārammaṇapaccayena paccayo: dānaṃ ... Sīlaṃ ... Uposathakammaṃ ... Pubbe suciṇṇāni ... Jhānā ... cakkhuṃ ... vatthuṃ ... nīvaraṇiyecevanocanīvaraṇe khandhe assādeti abhinandati taṃ ārabbha nīvaraṇā ca sampayuttakāca khandhā uppajjanti . Evaṃ itarepi tīṇi kātabbā . ārammaṇasadisā adhipati . Purejātampi ārammaṇasadisaṃ . upanissayepi lokuttaraṃ na kātabbaṃ . saṅkhittaṃ . Evaṃ vitthāretabbaṃ. Yathā nīvaraṇadukaṃ evaṃ paccavekkhitvā kātabbaṃ. Nīvaraṇanīvaraṇiyadukaṃ niṭṭhitaṃ. ----------


             The Pali Tipitaka in Roman Character Volume 42 page 382-383. https://84000.org/tipitaka/read/roman_read.php?B=42&A=7789&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=42&A=7789&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=42&item=643&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=42&siri=87              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=42&i=642              Contents of The Tipitaka Volume 42 https://84000.org/tipitaka/read/?index_42 https://84000.org/tipitaka/english/?index_42

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]