ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Sutta Pitaka Vol 34 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ

page384.

Nīvaraṇanīvaraṇasampayuttadukaṃ paṭiccavāro [644] Nīvaraṇañcevanīvaraṇasampayuttañca dhammaṃ paṭicca nīvaraṇocevanīvaraṇasampayuttoca dhammo uppajjati hetupaccayā: kāmacchandanīvaraṇaṃ paṭicca thīnamiddhanīvaraṇaṃ uddhaccanīvaraṇaṃ avijjānīvaraṇaṃ cakkaṃ sabbepi nīvaraṇā kātabbā . nīvaraṇañcevanīvaraṇasampayuttañca dhammaṃ paṭicca nīvaraṇasampayuttocevanocanīvaraṇo dhammo uppajjati hetupaccayā: nīvaraṇe paṭicca sampayuttakā khandhā . Nīvaraṇañcevanīvaraṇasampayuttañca dhammaṃ paṭicca nīvaraṇocevanīvaraṇasampayuttoca nīvaraṇasampayuttocevanocanīvaraṇo ca dhammā uppajjanti hetupaccayā: kāmacchandanīvaraṇaṃ paṭicca thīnamiddhanīvaraṇaṃ uddhaccanīvaraṇaṃ avijjānīvaraṇaṃ sampayuttakā ca khandhā cakkaṃ. {644.1} Nīvaraṇasampayuttañcevanocanīvaraṇaṃ dhammaṃ paṭicca nīvaraṇasampayuttocevanocanīvaraṇo dhammo uppajjati hetupaccayā: nīvaraṇasampayuttañcevanocanīvaraṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe ... . nīvaraṇasampayuttañcevanocanīvaraṇaṃ dhammaṃ paṭicca nīvaraṇoceva- nīvaraṇasampayuttoca dhammo uppajjati hetupaccayā: nīvaraṇasampayutteceva- nocanīvaraṇe khandhe paṭicca nīvaraṇā . nīvaraṇasampayuttañceva nocanīvaraṇaṃ dhammaṃ paṭicca nīvaraṇocevanīvaraṇasampayuttoca

--------------------------------------------------------------------------------------------- page385.

Nīvaraṇasampayuttocevanocanīvaraṇo ca dhammā uppajjanti hetupaccayā: nīvaraṇasampayuttañcevanocanīvaraṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā nīvaraṇā ca dve khandhe .... {644.2} Nīvaraṇañcevanīvaraṇasampayuttañca nīvaraṇasampayuttañceva- nocanīvaraṇañca dhammaṃ paṭicca nīvaraṇocevanīvaraṇasampayuttoca dhammo uppajjati hetupaccayā: kāmacchandanīvaraṇañca sampayuttake ca khandhe paṭicca thīnamiddhanīvaraṇaṃ uddhaccanīvaraṇaṃ avijjānīvaraṇaṃ cakkaṃ . nīvaraṇañcevanīvaraṇasampayuttañca nīvaraṇasampayuttañcevanocanīvaraṇañca dhammaṃ paṭicca nīvaraṇasampayuttoceva- nocanīvaraṇo dhammo uppajjati hetupaccayā: nīvaraṇasampayuttañceva- nocanīvaraṇaṃ ekaṃ khandhañca nīvaraṇe ca paṭicca tayo khandhā dve khandhe .... {644.3} Nīvaraṇañcevanīvaraṇasampayuttañca nīvaraṇasampayuttañceva- nocanīvaraṇañca dhammaṃ paṭicca nīvaraṇocevanīvaraṇasampayuttoca nīvaraṇasampayuttocevanocanīvaraṇo ca dhammā uppajjanti hetupaccayā: nīvaraṇasampayuttañcevanocanīvaraṇaṃ ekaṃ khandhañca kāmacchandanīvaraṇañca paṭicca tayo khandhā thīnamiddhanīvaraṇaṃ uddhaccanīvaraṇaṃ avijjānīvaraṇaṃ dve khandhe ... Cakkaṃ. Saṅkhittaṃ. [645] Hetuyā nava ārammaṇe nava adhipatiyā nava sabbattha nava kamme nava āhāre nava avigate nava. [646] Nīvaraṇañcevanīvaraṇasampayuttañca dhammaṃ paṭicca nīvaraṇocevanīvaraṇa- sampayuttoca dhammo uppajjati nahetupaccayā: vicikicchānīvaraṇaṃ

--------------------------------------------------------------------------------------------- page386.

Paṭicca avijjānīvaraṇaṃ uddhaccanīvaraṇaṃ paṭicca avijjānīvaraṇaṃ . Nīvaraṇasampayuttañcevanocanīvaraṇaṃ dhammaṃ paṭicca nīvaraṇoceva- nīvaraṇasampayuttoca dhammo uppajjati nahetupaccayā: vicikicchāsahagate uddhaccasahagate khandhe paṭicca avijjānīvaraṇaṃ . nīvaraṇañceva- nīvaraṇasampayuttañca nīvaraṇasampayuttañcevanocanīvaraṇañca dhammaṃ paṭicca nīvaraṇocevanīvaraṇasampayuttoca dhammo uppajjati nahetupaccayā: vicikicchānīvaraṇañca sampayuttake ca khandhe paṭicca avijjānīvaraṇaṃ uddhaccanīvaraṇañca sampayuttake ca khandhe paṭicca avijjānīvaraṇaṃ. Saṅkhittaṃ. [647] Nahetuyā tīṇi naadhipatiyā nava napurejāte nava napacchājāte nava naāsevane nava nakamme tīṇi navipāke nava navippayutte nava. [648] Hetupaccayā naadhipatiyā nava. Saṅkhittaṃ. ... Navippayutte nava. [649] Nahetupaccayā ārammaṇe tīṇi ... anantare tīṇi samanantare tīṇi sabbattha tīṇi magge tīṇi avigate tīṇi. Evaṃ sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā ninnānākaraṇā.


             The Pali Tipitaka in Roman Character Volume 42 page 384-386. https://84000.org/tipitaka/read/roman_read.php?B=42&A=7817&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=42&A=7817&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=42&item=644&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=42&siri=88              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=42&i=644              Contents of The Tipitaka Volume 42 https://84000.org/tipitaka/read/?index_42 https://84000.org/tipitaka/english/?index_42

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]