ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Sutta Pitaka Vol 34 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ

                   Nīvaraṇanīvaraṇasampayuttadukaṃ
                           paṭiccavāro
     [644]      Nīvaraṇañcevanīvaraṇasampayuttañca      dhammaṃ      paṭicca
nīvaraṇocevanīvaraṇasampayuttoca      dhammo     uppajjati     hetupaccayā:
kāmacchandanīvaraṇaṃ    paṭicca   thīnamiddhanīvaraṇaṃ   uddhaccanīvaraṇaṃ   avijjānīvaraṇaṃ
cakkaṃ   sabbepi   nīvaraṇā   kātabbā   .   nīvaraṇañcevanīvaraṇasampayuttañca
dhammaṃ        paṭicca       nīvaraṇasampayuttocevanocanīvaraṇo       dhammo
uppajjati   hetupaccayā:   nīvaraṇe   paṭicca   sampayuttakā   khandhā  .
Nīvaraṇañcevanīvaraṇasampayuttañca   dhammaṃ   paṭicca  nīvaraṇocevanīvaraṇasampayuttoca
nīvaraṇasampayuttocevanocanīvaraṇo       ca       dhammā       uppajjanti
hetupaccayā:        kāmacchandanīvaraṇaṃ       paṭicca       thīnamiddhanīvaraṇaṃ
uddhaccanīvaraṇaṃ avijjānīvaraṇaṃ sampayuttakā ca khandhā cakkaṃ.
     {644.1}     Nīvaraṇasampayuttañcevanocanīvaraṇaṃ     dhammaṃ     paṭicca
nīvaraṇasampayuttocevanocanīvaraṇo     dhammo     uppajjati    hetupaccayā:
nīvaraṇasampayuttañcevanocanīvaraṇaṃ   ekaṃ   khandhaṃ  paṭicca  tayo  khandhā  dve
khandhe  ...  .  nīvaraṇasampayuttañcevanocanīvaraṇaṃ  dhammaṃ paṭicca nīvaraṇoceva-
nīvaraṇasampayuttoca  dhammo  uppajjati  hetupaccayā:  nīvaraṇasampayutteceva-
nocanīvaraṇe    khandhe    paṭicca   nīvaraṇā   .    nīvaraṇasampayuttañceva
nocanīvaraṇaṃ       dhammaṃ       paṭicca       nīvaraṇocevanīvaraṇasampayuttoca
Nīvaraṇasampayuttocevanocanīvaraṇo   ca   dhammā   uppajjanti   hetupaccayā:
nīvaraṇasampayuttañcevanocanīvaraṇaṃ    ekaṃ    khandhaṃ   paṭicca   tayo   khandhā
nīvaraṇā ca dve khandhe ....
     {644.2}    Nīvaraṇañcevanīvaraṇasampayuttañca    nīvaraṇasampayuttañceva-
nocanīvaraṇañca      dhammaṃ      paṭicca      nīvaraṇocevanīvaraṇasampayuttoca
dhammo        uppajjati        hetupaccayā:       kāmacchandanīvaraṇañca
sampayuttake    ca    khandhe    paṭicca    thīnamiddhanīvaraṇaṃ    uddhaccanīvaraṇaṃ
avijjānīvaraṇaṃ        cakkaṃ       .       nīvaraṇañcevanīvaraṇasampayuttañca
nīvaraṇasampayuttañcevanocanīvaraṇañca    dhammaṃ   paṭicca   nīvaraṇasampayuttoceva-
nocanīvaraṇo   dhammo   uppajjati   hetupaccayā:   nīvaraṇasampayuttañceva-
nocanīvaraṇaṃ ekaṃ khandhañca nīvaraṇe ca paṭicca tayo khandhā dve khandhe ....
     {644.3}    Nīvaraṇañcevanīvaraṇasampayuttañca    nīvaraṇasampayuttañceva-
nocanīvaraṇañca      dhammaṃ      paṭicca      nīvaraṇocevanīvaraṇasampayuttoca
nīvaraṇasampayuttocevanocanīvaraṇo   ca   dhammā   uppajjanti   hetupaccayā:
nīvaraṇasampayuttañcevanocanīvaraṇaṃ     ekaṃ    khandhañca    kāmacchandanīvaraṇañca
paṭicca   tayo   khandhā  thīnamiddhanīvaraṇaṃ  uddhaccanīvaraṇaṃ  avijjānīvaraṇaṃ  dve
khandhe ... Cakkaṃ. Saṅkhittaṃ.
     [645]  Hetuyā  nava  ārammaṇe  nava  adhipatiyā  nava sabbattha nava
kamme nava āhāre nava avigate nava.
     [646]  Nīvaraṇañcevanīvaraṇasampayuttañca dhammaṃ paṭicca nīvaraṇocevanīvaraṇa-
sampayuttoca    dhammo    uppajjati    nahetupaccayā:    vicikicchānīvaraṇaṃ
Paṭicca    avijjānīvaraṇaṃ    uddhaccanīvaraṇaṃ    paṭicca    avijjānīvaraṇaṃ  .
Nīvaraṇasampayuttañcevanocanīvaraṇaṃ      dhammaṃ      paṭicca      nīvaraṇoceva-
nīvaraṇasampayuttoca   dhammo   uppajjati   nahetupaccayā:  vicikicchāsahagate
uddhaccasahagate    khandhe    paṭicca    avijjānīvaraṇaṃ   .   nīvaraṇañceva-
nīvaraṇasampayuttañca nīvaraṇasampayuttañcevanocanīvaraṇañca
dhammaṃ     paṭicca     nīvaraṇocevanīvaraṇasampayuttoca    dhammo    uppajjati
nahetupaccayā:   vicikicchānīvaraṇañca   sampayuttake   ca    khandhe   paṭicca
avijjānīvaraṇaṃ    uddhaccanīvaraṇañca    sampayuttake    ca   khandhe   paṭicca
avijjānīvaraṇaṃ. Saṅkhittaṃ.
     [647]   Nahetuyā   tīṇi   naadhipatiyā   nava   napurejāte   nava
napacchājāte    nava    naāsevane    nava   nakamme   tīṇi   navipāke
nava navippayutte nava.
     [648]  Hetupaccayā  naadhipatiyā nava. Saṅkhittaṃ. ... Navippayutte
nava.
     [649]   Nahetupaccayā   ārammaṇe   tīṇi   ...  anantare  tīṇi
samanantare tīṇi sabbattha tīṇi magge tīṇi avigate tīṇi.
     Evaṃ sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi
     sampayuttavāropi paṭiccavārasadisā ninnānākaraṇā.



             The Pali Tipitaka in Roman Character Volume 42 page 384-386. https://84000.org/tipitaka/read/roman_read.php?B=42&A=7817              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=42&A=7817              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=42&item=644&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=42&siri=88              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=42&i=644              Contents of The Tipitaka Volume 42 https://84000.org/tipitaka/read/?index_42 https://84000.org/tipitaka/english/?index_42

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]