ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Sutta Pitaka Vol 34 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ

                       Pañhāvāro
     [650]           Nīvaraṇocevanīvaraṇasampayuttoca          dhammo

--------------------------------------------------------------------------------------------- page387.

Nīvaraṇassacevanīvaraṇasampayuttassaca dhammassa hetupaccayena paccayo: nīvaraṇācevanīvaraṇasampayuttāca hetū sampayuttakānaṃ nīvaraṇānaṃ hetupaccayena paccayo . nīvaraṇocevanīvaraṇasampayuttoca dhammo nīvaraṇasampayuttassacevanocanīvaraṇassa dhammassa hetupaccayena paccayo: nīvaraṇācevanīvaraṇasampayuttāca hetū nīvaraṇasampayuttānaṃ khandhānaṃ hetupaccayena paccayo . nīvaraṇocevanīvaraṇasampayuttoca dhammo nīvaraṇassacevanīvaraṇasampayuttassaca nīvaraṇasampayuttassacevanocanīvaraṇassa ca dhammassa hetupaccayena paccayo: nīvaraṇācevanīvaraṇasampayuttāca hetū sampayuttakānaṃ khandhānaṃ nīvaraṇānañca hetupaccayena paccayo. [651] Nīvaraṇocevanīvaraṇasampayuttoca dhammo nīvaraṇassacevanīvaraṇasampayuttassaca dhammassa ārammaṇapaccayena paccayo: nīvaraṇe ārabbha nīvaraṇā uppajjanti . mūlaṃ pucchitabbaṃ nīvaraṇe ārabbha nīvaraṇasampayuttācevanocanīvaraṇā khandhā uppajjanti . mūlaṃ pucchitabbaṃ nīvaraṇe ārabbha nīvaraṇā ca sampayuttakā ca khandhā uppajjanti . nīvaraṇasampayuttocevanocanīvaraṇo dhammo nīvaraṇasampayuttassacevanocanīvaraṇassa dhammassa ārammaṇapaccayena paccayo: nīvaraṇasampayuttecevanocanīvaraṇe khandhe ārabbha nīvaraṇasampayuttāceva- nocanīvaraṇā khandhā uppajjanti . mūlāni pucchitabbāni . Nīvaraṇasampayuttecevanocanīvaraṇe khandhe ārabbha nīvaraṇā uppajjanti . Nīvaraṇasampayuttecevanocanīvaraṇe khandhe ārabbha nīvaraṇā ca sampayuttakā

--------------------------------------------------------------------------------------------- page388.

Ca khandhā uppajjanti . nīvaraṇocevanīvaraṇasampayuttoca nīvaraṇasampayuttocevanocanīvaraṇo ca dhammā nīvaraṇassacevanīvaraṇa- sampayuttassaca dhammassa ārammaṇapaccayena paccayo: tīṇi. [652] Nīvaraṇocevanīvaraṇasampayuttoca dhammo nivaraṇassaceva- nīvaraṇasampayuttassaca dhammassa adhipatipaccayena paccayo: ārammaṇādhipati . tīṇi garukārammaṇāyeva. Nīvaraṇasampayuttocevanocanīvaraṇo dhammo nīvaraṇasampayuttassacevanocanīvaraṇassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati sahajātādhipati . Ārammaṇādhipati: nīvaraṇasampayuttecevanocanīvaraṇe khandhe garuṃ katvā nīvaraṇasampayuttācevanocanīvaraṇā khandhā uppajjanti . sahajātādhipati: nīvaraṇasampayuttācevanocanīvaraṇādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo. Mūlāni pucchitabbāni. {652.1} Nīvaraṇasampayuttecevanocanīvaraṇe khandhe garuṃ katvā nīvaraṇā uppajjanti sahajātādhipati: nīvaraṇasampayuttāceva- nocanīvaraṇādhipati sampayuttakānaṃ nīvaraṇānaṃ adhipatipaccayena paccayo . Nīvaraṇasampayuttecevanocanīvaraṇe khandhe garuṃ katvā nīvaraṇā ca sampayuttakā ca khandhā uppajjanti sahajātādhipati: nīvaraṇasampayuttācevanocanīvaraṇādhipati sampayuttakānaṃ khandhānaṃ nīvaraṇānañca adhipatipaccayena paccayo . Nīvaraṇocevanīvaraṇasampayuttoca nīvaraṇasampayuttocevanocanīvaraṇo ca dhammā nīvaraṇassacevanīvaraṇasampayuttassaca dhammassa adhipatipaccayena

--------------------------------------------------------------------------------------------- page389.

Paccayo: ārammaṇādhipati. Tīṇi. [653] Anantarapaccayena paccayo: āvajjanāpi vuṭṭhānampi natthi sabbattha purimā purimā kātabbā . samanantarapaccayena paccayo: nava . sahajātapaccayena paccayo: nava . aññamaññapaccayena paccayo: nava . nissayapaccayena paccayo: nava . upanissayapaccayena paccayo: nava ārammaṇasadisaṃ vibhaṅgo natthi. Āsevanapaccayena paccayo:. [654] Nīvaraṇasampayuttocevanocanīvaraṇo dhammo nīvaraṇasampayuttassa- cevanocanīvaraṇassa dhammassa kammapaccayena paccayo: nīvaraṇasampayuttā- cevanocanīvaraṇā cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo . mūlāni pucchitabbāni . nīvaraṇasampayuttācevanocanīvaraṇā cetanā sampayuttakānaṃ nīvaraṇānaṃ kammapaccayena paccayo . nīvaraṇasampayuttācevanocanīvaraṇā cetanā sampayuttakānaṃ khandhānaṃ nīvaraṇānañca kammapaccayena paccayo. [655] Nīvaraṇasampayuttocevanocanīvaraṇo dhammo nīvaraṇasampayuttassacevanocanīvaraṇassa dhammassa āhārapaccayena paccayo: tīṇi . indriyapaccayena paccayo: tīṇi . jhānapaccayena paccayo: tīṇi . maggapaccayena paccayo: tīṇi . sampayuttapaccayena paccayo: nava . atthipaccayena paccayo: nava . natthipaccayena paccayo: nava . vigatapaccayena paccayo: nava . avigatapaccayena

--------------------------------------------------------------------------------------------- page390.

Paccayo: nava. [656] Hetuyā tīṇi ārammaṇe nava adhipatiyā nava anantare nava samanantare nava sahajāte nava aññamaññe nava nissaye nava upanissaye nava āsevane nava kamme tīṇi āhāre tīṇi indriye tīṇi jhāne tīṇi magge tīṇi sampayutte nava atthiyā nava natthiyā nava vigate nava avigate nava. [657] Nīvaraṇocevanīvaraṇasampayuttoca dhammo nīvaraṇassaceva- nīvaraṇasampayuttassaca dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: . evaṃ navapi tīsu padesu parivattetabbā. [658] Nahetuyā nava naārammaṇe nava noavigate nava. [659] Hetupaccayā naārammaṇe tīṇi ... naadhipatiyā tīṇi naanantare tīṇi nasamanantare tīṇi naupanissaye tīṇi namagge tīṇi navippayutte tīṇi nonatthiyā tīṇi novigate tīṇi. [660] Nahetupaccayā ārammaṇe nava ... adhipatiyā nava . Anulomamātikā kātabbā. ... Avigate nava. Nīvaraṇanīvaraṇasampayuttadukaṃ niṭṭhitaṃ. ---------------


             The Pali Tipitaka in Roman Character Volume 42 page 386-390. https://84000.org/tipitaka/read/roman_read.php?B=42&A=7875&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=42&A=7875&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=42&item=650&items=11              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=42&siri=89              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=42&i=650              Contents of The Tipitaka Volume 42 https://84000.org/tipitaka/read/?index_42 https://84000.org/tipitaka/english/?index_42

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]