ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Sutta Pitaka Vol 34 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ

                          Paccayavāro
     [669]  Parāmāsaṃ  dhammaṃ  paccayā  noparāmāso  dhammo  uppajjati
hetupaccayā:   parāmāsaṃ   paccayā  sampayuttakā  khandhā  cittasamuṭṭhānañca
rūpaṃ    .    noparāmāsaṃ    dhammaṃ    paccayā    noparāmāso   dhammo
uppajjati   hetupaccayā:   noparāmāsaṃ   ekaṃ   khandhaṃ   paccayā   tayo
khandhā   cittasamuṭṭhānañca   rūpaṃ   dve   khandhe   ...   paṭisandhi  yāva
ajjhattikā    mahābhūtā    vatthuṃ   paccayā   noparāmāsā   khandhā  .

--------------------------------------------------------------------------------------------- page394.

Noparāmāsaṃ dhammaṃ paccayā parāmāso dhammo uppajjati hetupaccayā: noparāmāse khandhe paccayā parāmāso vatthuṃ paccayā parāmāso. {669.1} Noparāmāsaṃ dhammaṃ paccayā parāmāso ca noparāmāso ca dhammā uppajjanti hetupaccayā: noparāmāsaṃ ekaṃ khandhaṃ paccayā tayo khandhā parāmāso ca cittasamuṭṭhānañca rūpaṃ dve khandhe ... vatthuṃ paccayā parāmāso mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ vatthuṃ paccayā parāmāso ca sampayuttakā ca khandhā . parāmāsañca noparāmāsañca dhammaṃ paccayā noparāmāso dhammo uppajjati hetupaccayā: noparāmāsaṃ ekaṃ khandhañca parāmāsañca paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... parāmāsañca sampayuttake ca khandhe paccayā cittasamuṭṭhānaṃ rūpaṃ parāmāsañca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ parāmāsañca vatthuñca paccayā noparāmāsā khandhā. Saṅkhittaṃ. [670] Hetuyā pañca ārammaṇe pañca adhipatiyā pañca sabbattha pañca vipāke ekaṃ avigate pañca. [671] Noparāmāsaṃ dhammaṃ paccayā noparāmāso dhammo uppajjati nahetupaccayā: ahetukaṃ noparāmāsaṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... ahetukapaṭisandhi yāva asaññasattā cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ

--------------------------------------------------------------------------------------------- page395.

Kāyāyatanaṃ paccayā kāyaviññāṇaṃ vatthuṃ paccayā ahetukā noparāmāsā khandhā vicikicchāsahagate uddhaccasahagate khandhe ca vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho. Saṅkhittaṃ. [672] Nahetuyā ekaṃ naārammaṇe tīṇi naadhipatiyā pañca naanantare tīṇi .pe. naupanissaye tīṇi napurejāte pañca napacchājāte pañca naāsevane pañca nakamme tīṇi navipāke pañca naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte tīṇi navippayutte pañca nonatthiyā tīṇi novigate tīṇi. [673] Hetupaccayā naārammaṇe tīṇi ... Naadhipatiyā pañca evaṃ sabbattha kātabbaṃ. [674] Nahetupaccayā ārammaṇe ekaṃ ... Avigate ekaṃ. Nissayavāro paccayavārasadiso.


             The Pali Tipitaka in Roman Character Volume 42 page 393-395. https://84000.org/tipitaka/read/roman_read.php?B=42&A=8007&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=42&A=8007&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=42&item=669&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=42&siri=92              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=42&i=669              Contents of The Tipitaka Volume 42 https://84000.org/tipitaka/read/?index_42 https://84000.org/tipitaka/english/?index_42

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]