ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Sutta Pitaka Vol 34 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ

page396.

Pañhāvāro [676] Noparāmāso dhammo noparāmāsassa dhammassa hetupaccayena paccayo: noparāmāsā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo . noparāmāso dhammo parāmāsassa dhammassa hetupaccayena paccayo: noparāmāsā hetū parāmāsassa hetupaccayena paccayo . noparāmāso dhammo parāmāsassa ca noparāmāsassa ca dhammassa hetupaccayena paccayo: noparāmāsā hetū sampayuttakānaṃ khandhānaṃ parāmāsassa ca cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo. [677] Parāmāso dhammo parāmāsassa dhammassa ārammaṇapaccayena paccayo: parāmāsaṃ ārabbha parāmāso uppajjati . Mūlāni kātabbāni . parāmāsaṃ ārabbha noparāmāsā khandhā uppajjanti . parāmāsaṃ ārabbha parāmāso ca sampayuttakā ca khandhā uppajjanti. {677.1} Noparāmāso dhammo noparāmāsassa dhammassa ārammaṇapaccayena paccayo: dānaṃ ... sīlaṃ ... uposathakammaṃ katvā taṃ paccavekkhati assādeti abhinandati taṃ ārabbha rāgo vicikicchā uddhaccaṃ domanassaṃ uppajjati pubbe suciṇṇāni ... Jhānā vuṭṭhahitvā jhānaṃ ... ariyā maggā vuṭṭhahitvā maggaṃ paccavekkhanti phalaṃ paccavekkhanti nibbānaṃ paccavekkhanti nibbānaṃ gotrabhussa vodānassa maggassa phalassa āvajjanāya

--------------------------------------------------------------------------------------------- page397.

Ārammaṇapaccayena paccayo ariyā noparāmāse pahīne kilese ... Vikkhambhite kilese ... pubbe ... Cakkhuṃ ... Vatthuṃ ... Noparāmāse khandhe aniccato vipassati assādeti abhinandati taṃ ārabbha rāgo vicikicchā uddhaccaṃ domanassaṃ uppajjati dibbena cakkhunā rūpaṃ passati dibbāya sotadhātuyā saddaṃ suṇāti cetopariyañāṇena noparāmāsacittasamaṅgissa cittaṃ jānāti ākāsānañcāyatanaṃ viññāṇañcāyatanassa ākiñcaññāyatanaṃ nevasaññānāsaññāyatanassa rūpāyatanaṃ cakkhuviññāṇassa phoṭṭhabbāyatanaṃ kāyaviññāṇassa noparāmāsā khandhā iddhividhañāṇassa cetopariyañāṇassa pubbenivāsā- nussatiñāṇassa yathākammūpagañāṇassa anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo. {677.2} Noparāmāso dhammo parāmāsassa dhammassa ārammaṇapaccayena paccayo: dānaṃ ... sīlaṃ ... uposathakammaṃ ... Taṃ assādeti abhinandati taṃ ārabbha diṭṭhi uppajjati pubbe ... jhānā ... .pe. Cakkhuṃ ... Vatthuṃ ... Noparāmāse khandhe assādeti abhinandati taṃ ārabbha diṭṭhi ... . noparāmāso dhammo parāmāsassa ca noparāmāsassa ca dhammassa ārammaṇapaccayena paccayo: dānaṃ ... sīlaṃ ... uposathakammaṃ ... taṃ assādeti abhinandati taṃ ārabbha parāmāso ca sampayuttakā ca khandhā uppajjanti pubbe ... jhānā ... Cakkhuṃ ... Vatthuṃ ... Noparāmāse khandhe assādeti abhinandati taṃ ārabbha parāmāso ca sampayuttakā ca

--------------------------------------------------------------------------------------------- page398.

Khandhā uppajjanti . parāmāso ca noparāmāso ca dhammā parāmāsassa dhammassa ārammaṇapaccayena paccayo: parāmāsañca sampayuttake ca khandhe ārabbha ... Tīṇi. [678] Parāmāso dhammo parāmāsassa dhammassa adhipatipaccayena paccayo: parāmāsaṃ garuṃ katvā parāmāso ... Tīṇi ārammaṇādhipatiyeva kātabbā . noparāmāso dhammo noparāmāsassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati sahajātādhipati . Ārammaṇādhipati: dānaṃ ... sīlaṃ ... uposathakammaṃ ... Taṃ garuṃ katvā paccavekkhati assādeti abhinandati taṃ garuṃ katvā rāgo uppajjati pubbe ... jhānā ... ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā ... Phalaṃ garuṃ ... nibbānaṃ garuṃ ... nibbānaṃ gotrabhussa vodānassa maggassa phalassa adhipatipaccayena paccayo cakkhuṃ ... vatthuṃ ... Noparāmāse khandhe garuṃ katvā assādeti abhinandati taṃ garuṃ katvā rāgo uppajjati . sahajātādhipati: noparāmāsādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. {678.1} Noparāmāso dhammo parāmāsassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati sahajātādhipati . ārammaṇādhipati: dānaṃ ... Sīlaṃ ... Uposathakammaṃ ... Pubbe ... Jhānā ... .pe. Cakkhuṃ ... Vatthuṃ ... Noparāmāse khandhe garuṃ katvā assādeti abhinandati taṃ garuṃ katvā diṭṭhi ... .pe. sahajātādhipati: noparāmāsādhipati parāmāsassa

--------------------------------------------------------------------------------------------- page399.

Adhipatipaccayena paccayo. {678.2} Noparāmāso dhammo parāmāsassa ca noparāmāsassa ca adhipatipaccayena paccayo: ārammaṇādhipati sahajātādhipati . Ārammaṇādhipati: dānaṃ ... Sīlaṃ ... Uposathakammaṃ ... Pubbe ... Jhānā ... .pe. Cakkhuṃ ... Vatthuṃ ... Noparāmāse khandhe garuṃ katvā assādeti abhinandati taṃ garuṃ katvā parāmāso ca sampayuttakā ca khandhā uppajjanti . sahajātādhipati: noparāmāsādhipati sampayuttakānaṃ khandhānaṃ parāmāsassa ca cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo . parāmāso ca noparāmāso ca dhammā parāmāsassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati: parāmāsañca sampayuttake ca khandhe garuṃ katvā parāmāso ... Tīṇi. [679] Parāmāso dhammo parāmāsassa dhammassa anantarapaccayena paccayo: purimo purimo parāmāso pacchimassa pacchimassa parāmāsassa anantarapaccayena paccayo . mūlaṃ kātabbaṃ purimo purimo parāmāso pacchimānaṃ pacchimānaṃ noparāmāsānaṃ khandhānaṃ anantarapaccayena paccayo parāmāso vuṭṭhānassa anantarapaccayena paccayo . mūlaṃ kātabbaṃ purimo purimo parāmāso pacchimassa pacchimassa parāmāsassa sampayuttakānañca khandhānaṃ anantarapaccayena paccayo. {679.1} Noparāmāso dhammo noparāmāsassa dhammassa anantarapaccayena paccayo: purimā purimā noparāmāsā khandhā

--------------------------------------------------------------------------------------------- page400.

Pacchimānaṃ pacchimānaṃ noparāmāsānaṃ khandhānaṃ anantarapaccayena paccayo anulomaṃ phalasamāpattiyā anantarapaccayena paccayo . mūlāni kātabbāni . purimā purimā noparāmāsā khandhā pacchimassa pacchimassa parāmāsassa anantarapaccayena paccayo āvajjanā parāmāsassa anantarapaccayena paccayo . purimā purimā noparāmāsā khandhā pacchimassa pacchimassa parāmāsassa ca sampayuttakānañca khandhānaṃ anantarapaccayena paccayo āvajjanā parāmāsassa ca sampayuttakānañca khandhānaṃ anantarapaccayena paccayo. {679.2} Parāmāso ca noparāmāso ca dhammā parāmāsassa dhammassa anantarapaccayena paccayo: purimo purimo parāmāso ca sampayuttakā ca khandhā pacchimassa pacchimassa parāmāsassa anantarapaccayena paccayo . mūlāni kātabbāni . Purimo purimo parāmāso ca sampayuttakā ca khandhā pacchimānaṃ pacchimānaṃ noparāmāsānaṃ khandhānaṃ anantarapaccayena paccayo parāmāso ca sampayuttakā ca khandhā vuṭṭhānassa anantarapaccayena paccayo . purimo purimo parāmāso ca sampayuttakā ca khandhā pacchimassa pacchimassa parāmāsassa sampayuttakānañca khandhānaṃ anantarapaccayena paccayo . parāmāso dhammo parāmāsassa dhammassa samanantarapaccayena paccayo: . sahajātapaccayena paccayo: aññamaññapaccayena paccayo: nissayapaccayena paccayo: pañca. [680] Parāmāso dhammo parāmāsassa dhammassa upanissayapaccayena

--------------------------------------------------------------------------------------------- page401.

Paccayo: ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo .pe. pakatūpanissayo: parāmāso parāmāsassa upanissayapaccayena paccayo . tīṇi . noparāmāso dhammo noparāmāsassa dhammassa upanissayapaccayena paccayo: ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo .pe. pakatūpanissayo: saddhaṃ upanissāya dānaṃ deti .pe. samāpattiṃ uppādeti mānaṃ jappeti sīlaṃ ... .pe. paññaṃ rāgaṃ dosaṃ mohaṃ mānaṃ patthanaṃ kāyikaṃ sukhaṃ ... Senāsanaṃ upanissāya dānaṃ deti .pe. samāpattiṃ uppādeti pāṇaṃ hanati .pe. saṅghaṃ bhindati saddhā .pe. senāsanaṃ saddhāya .pe. paññāya rāgassa .pe. patthanāya kāyikassa sukhassa maggassa phalasamāpattiyā upanissayapaccayena paccayo. {680.1} Noparāmāso dhammo parāmāsassa dhammassa upanissayapaccayena paccayo: ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo .pe. pakatūpanissayo: saddhaṃ upanissāya diṭṭhiṃ gaṇhāti sīlaṃ ... .pe. Paññaṃ rāgaṃ patthanaṃ kāyikaṃ sukhaṃ ... senāsanaṃ upanissāya diṭṭhiṃ gaṇhāti saddhā .pe. senāsanaṃ parāmāsassa upanissayapaccayena paccayo . noparāmāso dhammo parāmāsassa ca noparāmāsassa ca dhammassa upanissayapaccayena paccayo: ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo .pe. pakatūpanissayo: saddhaṃ upanissāya diṭṭhiṃ gaṇhāti sīlaṃ ... .pe. senāsanaṃ upanissāya

--------------------------------------------------------------------------------------------- page402.

Diṭṭhiṃ gaṇhāti saddhā .pe. senāsanaṃ parāmāsassa sampayuttakānañca khandhānaṃ upanissayapaccayena paccayo . parāmāso ca noparāmāso ca dhammā parāmāsassa dhammassa upanissayapaccayena paccayo: tīṇi upanissayā parāmāso ca sampayuttakā ca khandhā parāmāsassa upanissayapaccayena paccayo. Tīṇi. [681] Noparāmāso dhammo noparāmāsassa dhammassa purejātapaccayena paccayo: ārammaṇapurejātaṃ vatthupurejātaṃ . Ārammaṇapurejātaṃ: cakkhuṃ ... vatthuṃ aniccato ... Vipassati assādeti abhinandati taṃ ārabbha rāgo vicikicchā uddhaccaṃ domanassaṃ uppajjati dibbena cakkhunā rūpaṃ passati dibbāya sotadhātuyā saddaṃ suṇāti rūpāyatanaṃ cakkhuviññāṇassa phoṭṭhabbāyatanaṃ kāyaviññāṇassa . Vatthupurejātaṃ: cakkhāyatanaṃ cakkhuviññāṇassa kāyāyatanaṃ kāyaviññāṇassa vatthu noparāmāsānaṃ khandhānaṃ purejātapaccayena paccayo. {681.1} Noparāmāso dhammo parāmāsassa dhammassa purejātapaccayena paccayo: ārammaṇapurejātaṃ vatthupurejātaṃ . ārammaṇapurejātaṃ: cakkhuṃ ... vatthuṃ assādeti abhinandati taṃ ārabbha diṭṭhi ... . Vatthupurejātaṃ: vatthu parāmāsassa purejātapaccayena paccayo . Noparāmāso dhammo parāmāsassa ca noparāmāsassa ca dhammassa purejātapaccayena paccayo: ārammaṇapurejātaṃ vatthupurejātaṃ . Ārammaṇapurejātaṃ: cakkhuṃ ... vatthuṃ assādeti abhinandati taṃ ārabbha

--------------------------------------------------------------------------------------------- page403.

Parāmāso ca sampayuttakā ca khandhā uppajjanti . vatthupurejātaṃ: vatthu parāmāsassa ca sampayuttakānañca khandhānaṃ purejātapaccayena paccayo. [682] Parāmāso dhammo noparāmāsassa dhammassa pacchājātapaccayena paccayo: tīṇi pacchājātā kātabbā . Āsevanapaccayena paccayo: nava. [683] Noparāmāso dhammo noparāmāsassa dhammassa kammapaccayena paccayo: sahajātā nānākhaṇikā . sahajātā: noparāmāsā cetanāsampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo . nānākhaṇikā: noparāmāsā cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo . Mūlāni kātabbāni . noparāmāsā cetanā parāmāsassa kammapaccayena paccayo . noparāmāsā cetanā parāmāsassa ca sampayuttakānañca khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo. [684] Noparāmāso dhammo noparāmāsassa dhammassa vipākapaccayena paccayo: ekaṃ . āhārapaccayena paccayo: tīṇi . Indriyapaccayena paccayo: tīṇi. Jhānapaccayena paccayo: tīṇi. [685] Parāmāso dhammo noparāmāsassa dhammassa maggapaccayena paccayo: parāmāsāni maggaṅgāni ... evaṃ pañca pañhā kātabbā.

--------------------------------------------------------------------------------------------- page404.

Sampayuttapaccayena paccayo: pañca. [686] Parāmāso dhammo noparāmāsassa dhammassa vippayuttapaccayena paccayo: sahajātaṃ pacchājātaṃ . saṅkhittaṃ . noparāmāso dhammo noparāmāsassa dhammassa vippayuttapaccayena paccayo: sahajātaṃ purejātaṃ pacchājātaṃ . saṅkhittaṃ . noparāmāso dhammo parāmāsassa dhammassa vippayuttapaccayena paccayo: purejātaṃ: vatthu parāmāsassa vippayuttapaccayena paccayo . noparāmāso dhammo parāmāsassa ca noparāmāsassa ca dhammassa vippayuttapaccayena paccayo: purejātaṃ: vatthu parāmāsassa ca sampayuttakānañca khandhānaṃ vippayuttapaccayena paccayo . parāmāso ca noparāmāso ca dhammā noparāmāsassa dhammassa vippayuttapaccayena paccayo: sahajātaṃ pacchājātaṃ. Saṅkhittaṃ. [687] Parāmāso dhammo noparāmāsassa dhammassa atthipaccayena paccayo: sahajātaṃ pacchājātaṃ . sahajāto: parāmāso sampayuttakānañca khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo . pacchājāto: parāmāso purejātassa imassa kāyassa atthipaccayena paccayo . noparāmāso dhammo noparāmāsassa dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ pacchājātaṃ āhāraṃ indriyaṃ . saṅkhittaṃ . noparāmāso dhammo parāmāsassa dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ . sahajātā:

--------------------------------------------------------------------------------------------- page405.

Noparāmāsā khandhā parāmāsassa atthipaccayena paccayo . Purejātaṃ: cakkhuṃ ... vatthuṃ assādeti abhinandati taṃ ārabbha diṭṭhi uppajjati vatthu parāmāsassa atthipaccayena paccayo. {687.1} Noparāmāso dhammo parāmāsassa ca noparāmāsassa ca dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ . sahajāto: noparāmāso eko khandho tiṇṇannaṃ khandhānaṃ parāmāsassa ca cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo. Purejātaṃ: cakkhuṃ ... Vatthuṃ assādeti abhinandati taṃ ārabbha parāmāso ca sampayuttakā ca khandhā uppajjanti vatthu parāmāsassa ca sampayuttakānañca khandhānaṃ atthipaccayena paccayo. {687.2} Parāmāso ca noparāmāso ca dhammā noparāmāsassa dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ pacchājātaṃ āhāraṃ indriyaṃ . sahajāto: noparāmāso eko khandho ca parāmāso ca tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo dve khandhā ... Parāmāso ca sampayuttakā ca khandhā cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo parāmāso ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo parāmāso ca vatthu ca noparāmāsānaṃ khandhānaṃ atthipaccayena paccayo . pacchājāto: parāmāso ca sampayuttakā ca khandhā purejātassa imassa kāyassa atthipaccayena paccayo pacchājāto: parāmāso ca sampayuttakā

--------------------------------------------------------------------------------------------- page406.

Ca khandhā kabaḷiṃkāro āhāro ca purejātassa imassa kāyassa atthipaccayena paccayo pacchājāto: parāmāso ca sampayuttakā ca khandhā rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo. [688] Hetuyā tīṇi ārammaṇe nava adhipatiyā nava anantare nava samanantare nava sahajāte pañca aññamaññe pañca nissaye pañca upanissaye nava purejāte tīṇi pacchājāte tīṇi āsevane nava kamme tīṇi vipāke ekaṃ āhāre tīṇi indriye tīṇi jhāne tīṇi magge pañca sampayutte pañca vippayutte pañca atthiyā pañca natthiyā nava vigate nava avigate pañca. [689] Parāmāso dhammo parāmāsassa dhammassa ārammaṇapaccayena paccayo: upanissayapaccayena paccayo: . parāmāso dhammo noparāmāsassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: pacchājātapaccayena paccayo . parāmāso dhammo parāmāsassa ca noparāmāsassa ca dhammassa ārammaṇapaccayena paccayo: upanissayapaccayena paccayo . noparāmāso dhammo noparāmāsassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: purejātapaccayena paccayo: pacchājātapaccayena paccayo: kammapaccayena paccayo: āhārapaccayena

--------------------------------------------------------------------------------------------- page407.

Paccayo: indriyapaccayena paccayo:. {689.1} Noparāmāso dhammo parāmāsassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: purejātapaccayena paccayo: . noparāmāso dhammo parāmāsassa ca noparāmāsassa ca dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: purejātapaccayena paccayo: . Parāmāso ca noparāmāso ca dhammā parāmāsassa dhammassa ārammaṇapaccayena paccayo: upanissayapaccayena paccayo: . parāmāso ca noparāmāso ca dhammā noparāmāsassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: pacchājātapaccayena paccayo . parāmāso ca noparāmāso ca dhammā parāmāsassa ca noparāmāsassa ca dhammassa ārammaṇapaccayena paccayo: upanissayapaccayena paccayo:. [690] Nahetuyā nava naārammaṇe nava sabbattha nava noavigate nava. [691] Hetupaccayā naārammaṇe tīṇi ... naadhipatiyā tīṇi naanantare tīṇi nasamanantare tīṇi naaññamaññe ekaṃ naupanissaye tīṇi .pe. namagge tīṇi nasampayutte ekaṃ navippayutte tīṇi nonatthiyā tīṇi novigate tīṇi. [692] Nahetupaccayā ārammaṇe nava ... adhipatiyā nava .

--------------------------------------------------------------------------------------------- page408.

Anulomamātikā kātabbā. ... Avigate pañca. Parāmāsadukaṃ niṭṭhitaṃ. --------------


             The Pali Tipitaka in Roman Character Volume 42 page 396-408. https://84000.org/tipitaka/read/roman_read.php?B=42&A=8054&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=42&A=8054&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=42&item=676&items=17              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=42&siri=94              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=42&i=676              Contents of The Tipitaka Volume 42 https://84000.org/tipitaka/read/?index_42 https://84000.org/tipitaka/english/?index_42

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]