![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
ThaiVersion McuVersion PaliThai PaliRoman |
Parāmaṭṭhadukaṃ paṭiccavāro [693] Parāmaṭṭhaṃ dhammaṃ paṭicca parāmaṭṭho dhammo uppajjati hetupaccayā: parāmaṭṭhaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... paṭisandhi yāva ajjhattikā mahābhūtā . parāmaṭṭhaṃ dhammaṃ paṭicca ... . parāmaṭṭhadukaṃ yathā cūḷantaraduke lokiyadukaṃ evaṃ kātabbaṃ ninnānākaraṇaṃ. Parāmaṭṭhadukaṃ niṭṭhitaṃ. --------------The Pali Tipitaka in Roman Character Volume 42 page 408. https://84000.org/tipitaka/read/roman_read.php?B=42&A=8301 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=42&A=8301 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=42&item=693&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=42&siri=95 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=42&i=693 Contents of The Tipitaka Volume 42 https://84000.org/tipitaka/read/?index_42 https://84000.org/tipitaka/english/?index_42
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]