ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Sutta Pitaka Vol 34 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ

                    Parāmāsasampayuttadukaṃ
                          paṭiccavāro
     [694]    Parāmāsasampayuttaṃ   dhammaṃ   paṭicca   parāmāsasampayutto
dhammo    uppajjati    hetupaccayā:    parāmāsasampayuttaṃ   ekaṃ   khandhaṃ
paṭicca   tayo   khandhā  dve  khandhe  ...  .  parāmāsasampayuttaṃ  dhammaṃ
paṭicca     parāmāsavippayutto     dhammo     uppajjati    hetupaccayā:
parāmāsasampayutte  khandhe  paṭicca  cittasamuṭṭhānaṃ  rūpaṃ. Parāmāsasampayuttaṃ
dhammaṃ    paṭicca    parāmāsasampayutto    ca    parāmāsavippayutto    ca

--------------------------------------------------------------------------------------------- page409.

Dhammā uppajjanti hetupaccayā: parāmāsasampayuttaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe .... {694.1} Parāmāsavippayuttaṃ dhammaṃ paṭicca parāmāsavippayutto dhammo uppajjati hetupaccayā: parāmāsavippayuttaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... paṭisandhikkhaṇe khandhe paṭicca vatthu vatthuṃ paṭicca khandhā ekaṃ mahābhūtaṃ ... Parāmāsasampayuttañca parāmāsavippayuttañca dhammaṃ paṭicca parāmāsavippayutto dhammo uppajjati hetupaccayā: parāmāsasampayutte khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. Saṅkhittaṃ. [695] Hetuyā pañca ārammaṇe dve adhipatiyā pañca anantare dve samanantare dve sahajāte pañca aññamaññe dve nissaye pañca upanissaye dve purejāte dve āsevane dve kamme pañca vipāke ekaṃ āhāre pañca . Saṅkhittaṃ . magge pañca sampayutte dve vippayutte pañca atthiyā pañca natthiyā dve vigate dve avigate pañca. [696] Parāmāsavippayuttaṃ dhammaṃ paṭicca parāmāsavippayutto dhammo uppajjati nahetupaccayā: ahetukaṃ parāmāsavippayuttaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... Ahetukapaṭisandhi yāva asaññasattā vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho.

--------------------------------------------------------------------------------------------- page410.

[697] Parāmāsasampayuttaṃ dhammaṃ paṭicca parāmāsavippayutto dhammo uppajjati naārammaṇapaccayā: parāmāsasampayutte khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ . parāmāsavippayuttaṃ dhammaṃ paṭicca parāmāsavippayutto dhammo uppajjati naārammaṇapaccayā: parāmāsavippayutte khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ yāva asaññasattā. Parāmāsasampayuttañca parāmāsavippayuttañca dhammaṃ paṭicca parāmāsavippayutto dhammo uppajjati naārammaṇapaccayā: parāmāsasampayutte khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. Saṅkhittaṃ. [698] Nahetuyā ekaṃ naārammaṇe tīṇi naadhipatiyā pañca naanantare tīṇi nasamanantare tīṇi naaññamaññe tīṇi naupanissaye tīṇi napurejāte cattāri napacchājāte pañca naāsevane pañca nakamme dve navipāke pañca naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte tīṇi navippayutte dve nonatthiyā tīṇi novigate tīṇi. [699] Hetupaccayā naārammaṇe tīṇi ... Naadhipatiyā pañca evaṃ gaṇetabbaṃ. [700] Nahetupaccayā ārammaṇe ekaṃ ... Avigate ekaṃ. Sahajātavāropi paṭiccavārasadiso.


             The Pali Tipitaka in Roman Character Volume 42 page 408-410. https://84000.org/tipitaka/read/roman_read.php?B=42&A=8310&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=42&A=8310&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=42&item=694&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=42&siri=96              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=42&i=694              Contents of The Tipitaka Volume 42 https://84000.org/tipitaka/read/?index_42 https://84000.org/tipitaka/english/?index_42

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]