![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
ThaiVersion McuVersion PaliThai PaliRoman |
Saṃsaṭṭhavāro [70] Sahetukaṃ dhammaṃ saṃsaṭṭho sahetuko dhammo uppajjati hetupaccayā: sahetukaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā dve khandhe ... Paṭisandhikkhaṇe ... . ahetukaṃ dhammaṃ saṃsaṭṭho sahetuko dhammo uppajjati hetupaccayā: vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ saṃsaṭṭhā vicikicchāsahagatā uddhaccasahagatā khandhā . sahetukañca ahetukañca dhammaṃ saṃsaṭṭho sahetuko dhammo uppajjati hetupaccayā: vicikicchāsahagataṃ uddhaccasahagataṃ ekaṃ khandhañca mohañca saṃsaṭṭhā tayo khandhā dve khandhe .... [71] Sahetukaṃ dhammaṃ saṃsaṭṭho sahetuko dhammo uppajjati ārammaṇapaccayā: sahetukaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā dve khandhe ... paṭisandhikkhaṇe .... Sahetukaṃ dhammaṃ saṃsaṭṭho ahetuko dhammo uppajjati ārammaṇapaccayā: vicikicchāsahagate uddhaccasahagate khandhe saṃsaṭṭho vicikicchāsahagato uddhaccasahagato moho . Sahetukaṃ dhammaṃ saṃsaṭṭho sahetuko ca ahetuko ca dhammā uppajjanti ārammaṇapaccayā: vicikicchāsahagataṃ uddhaccasahagataṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā moho ca dve khandhe ... . ahetukaṃ dhammaṃ saṃsaṭṭho ahetuko dhammo uppajjati ārammaṇapaccayā: ahetukaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā dve khandhe ... Paṭisandhikkhaṇe .... {71.1} Ahetukaṃ dhammaṃ saṃsaṭṭho sahetuko dhammo uppajjati Ārammaṇapaccayā: vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ saṃsaṭṭhā vicikicchāsahagatā uddhaccasahagatā khandhā . sahetukañca ahetukañca dhammaṃ saṃsaṭṭho sahetuko dhammo uppajjati ārammaṇapaccayā: vicikicchāsahagataṃ uddhaccasahagataṃ ekaṃ khandhañca mohañca saṃsaṭṭhā tayo khandhā dve khandhe .... [72] Sahetukaṃ dhammaṃ saṃsaṭṭho sahetuko dhammo uppajjati adhipatipaccayā: sahetukaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā dve khandhe .... [73] Sahetukaṃ dhammaṃ saṃsaṭṭho sahetuko dhammo uppajjati anantarapaccayā:. ... Samanantarapaccayā: sahajātapaccayā:. Saṅkhittaṃ. [74] ... Vipākapaccayā: vipākaṃ sahetukaṃ ekaṃ khandhaṃ ... Dve khandhe ... paṭisandhikkhaṇe ... . ahetukaṃ dhammaṃ saṃsaṭṭho ahetuko dhammo uppajjati vipākapaccayā: vipākaṃ ahetukaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā dve khandhe ... paṭisandhikkhaṇe ... . ... Jhānapaccayā:. Saṅkhittaṃ. ... Avigatapaccayā:. [75] Hetuyā tīṇi ārammaṇe cha adhipatiyā ekaṃ anantare cha samanantare cha sahajāte cha aññamaññe cha nissaye cha upanissaye cha purejāte cha . saṅkhittaṃ . vipāke dve āhāre cha indriye cha jhāne cha magge pañca avigate cha. Evaṃ gaṇetabbaṃ. Anulomaṃ niṭṭhitaṃ. [76] Sahetukaṃ dhammaṃ saṃsaṭṭho ahetuko dhammo uppajjati nahetupaccayā: vicikicchāsahagate uddhaccasahagate khandhe saṃsaṭṭho vicikicchāsahagato uddhaccasahagato moho . ahetukaṃ dhammaṃ saṃsaṭṭho ahetuko dhammo uppajjati nahetupaccayā: ahetukaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā dve khandhe ... Paṭisandhikkhaṇe .... Saṅkhittaṃ. [77] Nahetuyā dve naadhipatiyā cha napurejāte cha napacchājāte cha naāsevane cha nakamme cattāri navipāke cha najhāne ekaṃ namagge ekaṃ navippayutte cha. Evaṃ gaṇetabbaṃ. Paccanīyaṃ niṭṭhitaṃ. [78] Hetupaccayā naadhipatiyā tīṇi ... napurejāte tīṇi napacchājāte tīṇi naāsevane tīṇi nakamme tīṇi navipāke tīṇi navippayutte tīṇi. Anulomapaccanīyaṃ niṭṭhitaṃ. [79] Nahetupaccayā ārammaṇe dve ... anantare dve . Saṅkhittaṃ . ... kamme dve vipāke ekaṃ āhāre dve magge ekaṃ avigate dve. Evaṃ gaṇetabbaṃ. Paccanīyānulomaṃ niṭṭhitaṃ. Sampayuttavāro saṃsaṭṭhavārasadiso.The Pali Tipitaka in Roman Character Volume 42 page 43-45. https://84000.org/tipitaka/read/roman_read.php?B=42&A=854 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=42&A=854 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=42&item=70&items=10 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=42&siri=5 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=42&i=70 Contents of The Tipitaka Volume 42 https://84000.org/tipitaka/read/?index_42 https://84000.org/tipitaka/english/?index_42
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]