ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Sutta Pitaka Vol 34 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ

                    Parāmāsaparāmaṭṭhadukaṃ
                         paṭiccavāro
     [727]       Parāmāsañcevaparāmaṭṭhañca       dhammaṃ      paṭicca
parāmaṭṭhocevanocaparāmāso  dhammo uppajjati hetupaccayā: parāmāsaṃ paṭicca
sampayuttakā  khandhā  cittasamuṭṭhānañca  rūpaṃ  .  parāmaṭṭhañcevanocaparāmāsaṃ
dhammaṃ        paṭicca        parāmaṭṭhocevanocaparāmāso        dhammo
uppajjati    hetupaccayā:    parāmaṭṭhañcevanocaparāmāsaṃ    ekaṃ   khandhaṃ
paṭicca  tayo  khandhā  cittasamuṭṭhānañca  rūpaṃ dve khandhe ... Paṭisandhikkhaṇe
yāva     ajjhattikā     mahābhūtā     .    parāmaṭṭhañcevanocaparāmāsaṃ
dhammaṃ     paṭicca     parāmāsocevaparāmaṭṭhoca     dhammo     uppajjati
hetupaccayā: parāmaṭṭhecevanocaparāmāse khandhe paṭicca parāmāso.
     {727.1}      Parāmaṭṭhañcevanocaparāmāsaṃ      dhammaṃ     paṭicca
parāmāsocevaparāmaṭṭhoca parāmaṭṭhocevanocaparāmāso
ca            dhammā           uppajjanti           hetupaccayā:

--------------------------------------------------------------------------------------------- page426.

Parāmaṭṭhañcevanocaparāmāsaṃ ekaṃ khandhaṃ paṭicca tayo khandhā parāmāso ca cittasamuṭṭhānañca rūpaṃ dve khandhe .... Parāmāsañcevaparāmaṭṭhañca parāmaṭṭhañcevanocaparāmāsañca dhammaṃ paṭicca parāmaṭṭhocevanocaparāmāso dhammo uppajjati hetupaccayā: parāmaṭṭhañcevanocaparāmāsaṃ ekaṃ khandhañca parāmāsañca paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... . saṅkhittaṃ . Sabbe vārā yathā parāmāsadukaṃ evaṃ kātabbaṃ ninnānākaraṇaṃ.


             The Pali Tipitaka in Roman Character Volume 42 page 425-426. https://84000.org/tipitaka/read/roman_read.php?B=42&A=8654&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=42&A=8654&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=42&item=727&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=42&siri=100              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=42&i=727              Contents of The Tipitaka Volume 42 https://84000.org/tipitaka/read/?index_42 https://84000.org/tipitaka/english/?index_42

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]