ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Sutta Pitaka Vol 34 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ

                       Pañhāvāro
     [728]   Parāmaṭṭhocevanocaparāmāso   dhammo   parāmaṭṭhassaceva-
nocaparāmāsassa   dhammassa   hetupaccayena   paccayo:   parāmaṭṭhāceva-
nocaparāmāsā    hetū    sampayuttakānaṃ   khandhānaṃ   cittasamuṭṭhānānañca
rūpānaṃ   hetupaccayena  paccayo  paṭisandhi  .  parāmaṭṭhocevanocaparāmāso
dhammo      parāmāsassacevaparāmaṭṭhassaca      dhammassa     hetupaccayena
paccayo:      parāmaṭṭhācevanocaparāmāsā      hetū      parāmāsassa
hetupaccayena    paccayo    .    parāmaṭṭhocevanocaparāmāso    dhammo
parāmāsassacevaparāmaṭṭhassaca      parāmaṭṭhassacevanocaparāmāsassa      ca
dhammassa   hetupaccayena   paccayo:   parāmaṭṭhācevanocaparāmāsā   hetū
sampayuttakānaṃ   khandhānaṃ   parāmāsassa   ca   cittasamuṭṭhānānañca   rūpānaṃ
hetupaccayena paccayo.
     [729] Parāmāsocevaparāmaṭṭhoca dhammo parāmāsassacevaparāmaṭṭhassaca

--------------------------------------------------------------------------------------------- page427.

Dhammassa ārammaṇapaccayena paccayo: tīṇi ārabbha kātabbā parāmāsadukasadisā . parāmaṭṭhocevanocaparāmāso dhammo parāmaṭṭhassacevanocaparāmāsassa dhammassa ārammaṇapaccayena paccayo: dānaṃ ... sīlaṃ ... uposathakammaṃ katvā taṃ paccavekkhati assādeti abhinandati taṃ ārabbha rāgo vicikicchā uddhaccaṃ domanassaṃ uppajjati pubbe ... Jhānā ... Ariyā gotrabhuṃ paccavekkhanti vodānaṃ paccavekkhanti pahīne kilese ... vikkhambhite kilese ... Pubbe ... Cakkhuṃ ... Vatthuṃ ... Parāmaṭṭhecevanocaparāmāse khandhe aniccato ... domanassaṃ uppajjati dibbena cakkhunā rūpaṃ passati yāva āvajjanāya sabbaṃ kātabbaṃ. {729.1} Parāmaṭṭhocevanocaparāmāso dhammo parāmāsassaceva- parāmaṭṭhassaca dhammassa ārammaṇapaccayena paccayo: dānaṃ ... Sīlaṃ ... Uposathakammaṃ ... Pubbe ... Jhānā ... Cakkhuṃ ... Vatthuṃ ... Parāmaṭṭheceva- nocaparāmāse khandhe assādeti abhinandati taṃ ārabbha diṭṭhi .... Parāmaṭṭhocevanocaparāmāso dhammo parāmāsassacevaparāmaṭṭhassaca parāmaṭṭhassacevanocaparāmāsassa ca dhammassa ārammaṇapaccayena paccayo: dānaṃ ... sīlaṃ ... Uposathakammaṃ ... Pubbe ... Jhānā ... Cakkhuṃ ... vatthuṃ ... parāmaṭṭhecevanocaparāmāse khandhe aniccato ... vipassati assādeti abhinandati taṃ ārabbha parāmāso ca sampayuttakā ca khandhā uppajjanti . evaṃ itarepi tīṇi ārabbha kātabbā . imaṃ dukaṃ parāmāsadukasadisaṃ .

--------------------------------------------------------------------------------------------- page428.

Lokuttaraṃ yamhi na labbhati tamhi na kātabbaṃ. Parāmāsaparāmaṭṭhadukaṃ niṭṭhitaṃ. -------------


             The Pali Tipitaka in Roman Character Volume 42 page 426-428. https://84000.org/tipitaka/read/roman_read.php?B=42&A=8675&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=42&A=8675&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=42&item=728&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=42&siri=101              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=42&i=728              Contents of The Tipitaka Volume 42 https://84000.org/tipitaka/read/?index_42 https://84000.org/tipitaka/english/?index_42

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]