ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Sutta Pitaka Vol 34 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ

                       Pañhāvāro
     [80]   Sahetuko   dhammo   sahetukassa   dhammassa   hetupaccayena

--------------------------------------------------------------------------------------------- page46.

Paccayo: sahetukā hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo paṭisandhikkhaṇe ... . sahetuko dhammo ahetukassa dhammassa hetupaccayena paccayo: sahetukā hetū cittasamuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo: paṭisandhikkhaṇe ... . sahetuko dhammo sahetukassa ca ahetukassa ca dhammassa hetupaccayena paccayo: sahetukā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo paṭisandhikkhaṇe .... {80.1} Ahetuko dhammo ahetukassa dhammassa hetupaccayena paccayo: vicikicchāsahagato uddhaccasahagato moho cittasamuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo . ahetuko dhammo sahetukassa dhammassa hetupaccayena paccayo: vicikicchāsahagato uddhaccasahagato moho sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo . ahetuko dhammo sahetukassa ca ahetukassa ca dhammassa hetupaccayena paccayo: vicikicchāsahagato uddhaccasahagato moho sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo. [81] Sahetuko dhammo sahetukassa dhammassa ārammaṇapaccayena paccayo: dānaṃ datvā sīlaṃ ... uposathakammaṃ ... taṃ paccavekkhati pubbe suciṇṇāni paccavekkhati jhānā vuṭṭhahitvā jhānaṃ paccavekkhati ariyā maggā vuṭṭhahitvā maggaṃ paccavekkhanti phalaṃ paccavekkhanti pahīne kilese ... vikkhambhite kilese ... Pubbe ...

--------------------------------------------------------------------------------------------- page47.

Sahetuke khandhe aniccato ... domanassaṃ uppajjati kusalākusale niruddhe sahetuko vipāko tadārammaṇatā uppajjati cetopariyañāṇena sahetukacittasamaṅgissa cittaṃ jānanti ākāsānañcāyatanaṃ viññāṇañcāyatanassa ākiñcaññāyatanaṃ nevasaññānāsaññāyatanassa sahetukā khandhā iddhividhañāṇassa cetopariyañāṇassa pubbenivāsānussatiñāṇassa yathākammūpagañāṇassa anāgataṃsañāṇassa ārammaṇapaccayena paccayo sahetuke khandhe ārabbha sahetukā khandhā uppajjanti. {81.1} Sahetuko dhammo ahetukassa dhammassa ārammaṇapaccayena paccayo: sahetuke khandhe aniccato ... domanassaṃ uppajjati kusalākusale niruddhe ahetuko vipāko tadārammaṇatā uppajjati sahetuke khandhe ārabbha ahetukā khandhā ca moho ca uppajjanti. Sahetuko dhammo sahetukassa ca ahetukassa ca dhammassa ārammaṇapaccayena paccayo: sahetuke khandhe ārabbha vicikicchāsahagatā uddhaccasahagatā khandhā ca moho ca uppajjanti. {81.2} Ahetuko dhammo ahetukassa dhammassa ārammaṇapaccayena paccayo: nibbānaṃ āvajjanāya ārammaṇapaccayena paccayo: cakkhuṃ ... Vatthuṃ ... ahetuke khandhe ca mohañca aniccato ... Domanassaṃ uppajjati kusalākusale niruddhe ahetuko vipāko tadārammaṇatā uppajjati rūpāyatanaṃ cakkhuviññāṇassa phoṭṭhabbāyatanaṃ kāyaviññāṇassa ahetuke khandhe ca mohañca ārabbha ahetukā khandhā ca moho ca uppajjanti.

--------------------------------------------------------------------------------------------- page48.

{81.3} Ahetuko dhammo sahetukassa dhammassa ārammaṇapaccayena paccayo: ariyā nibbānaṃ paccavekkhanti nibbānaṃ gotrabhussa vodānassa maggassa phalassa ārammaṇapaccayena paccayo ariyā ahetuke pahīne kilese paccavekkhanti pubbe ... Cakkhuṃ ... Vatthuṃ ... Ahetuke khandhe ca mohaṃ ca aniccato ... domanassaṃ uppajjati kusalākusale niruddhe sahetuko vipāko tadārammaṇatā uppajjati dibbena cakkhunā rūpaṃ passanti dibbāya sotadhātuyā saddaṃ suṇanti cetopariyañāṇena ahetukacittasamaṅgissa cittaṃ jānanti ahetukā khandhā iddhividhañāṇassa cetopariyañāṇassa pubbenivāsānussatiñāṇassa yathākammūpagañāṇassa anāgataṃsañāṇassa ārammaṇapaccayena paccayo ahetuke khandhe ca mohañca ārabbha sahetukā khandhā uppajjanti. {81.4} Ahetuko dhammo sahetukassa ca ahetukassa ca dhammassa ārammaṇapaccayena paccayo: cakkhuṃ ārabbha vicikicchāsahagatā uddhaccasahagatā khandhā ca moho ca uppajjanti sotaṃ ... Vatthuṃ ... Ahetuke khandhe ca mohañca ārabbha vicikicchāsahagatā uddhaccasahagatā khandhā ca moho ca uppajjanti . sahetuko ca ahetuko ca dhammā sahetukassa dhammassa ārammaṇapaccayena paccayo: vicikicchāsahagate uddhaccasahagate khandhe ca mohañca ārabbha sahetukā khandhā uppajjanti. {81.5} Sahetuko ca ahetuko ca dhammā ahetukassa dhammassa ārammaṇapaccayena paccayo: vicikicchāsahagate uddhaccasahagate khandhe ca mohañca ārabbha ahetukā

--------------------------------------------------------------------------------------------- page49.

Khandhā ca moho ca uppajjanti . sahetuko ca ahetuko ca dhammā sahetukassa ca ahetukassa ca dhammassa ārammaṇapaccayena paccayo: vicikicchāsahagate uddhaccasahagate khandhe ca mohañca ārabbha vicikicchāsahagatā uddhaccasahagatā khandhā ca moho ca uppajjanti. [82] Sahetuko dhammo sahetukassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati sahajātādhipati . ārammaṇādhipati: dānaṃ datvā sīlaṃ ... uposathakammaṃ ... Taṃ garuṃ katvā paccavekkhati jhānā ... Ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā ... Phalaṃ ... Sahetuke khandhe garuṃ katvā assādeti abhinandati taṃ garuṃ katvā rāgo uppajjati diṭṭhi uppajjati . sahajātādhipati: sahetukā adhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo . sahetuko dhammo ahetukassa dhammassa adhipatipaccayena paccayo: sahajātādhipati: sahetukā adhipati cittasamuṭṭhānānaṃ rūpānaṃ adhipatipaccayena paccayo . sahetuko dhammo sahetukassa ca ahetukassa ca dhammassa adhipatipaccayena paccayo: sahajātādhipati: sahetukā adhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. {82.1} Ahetuko dhammo sahetukassa dhammassa adhipatipaccayena paccayo: . ārammaṇādhipati: ariyā nibbānaṃ garuṃ katvā paccavekkhanti nibbānaṃ gotrabhussa vodānassa maggassa phalassa adhipatipaccayena paccayo cakkhuṃ ... vatthuṃ ... ahetuke khandhe garuṃ katvā assādeti abhinandati

--------------------------------------------------------------------------------------------- page50.

Taṃ garuṃ katvā rāgo uppajjati diṭṭhi uppajjati. [83] Sahetuko dhammo sahetukassa dhammassa anantarapaccayena paccayo: purimā purimā sahetukā khandhā pacchimānaṃ pacchimānaṃ sahetukānaṃ khandhānaṃ anantarapaccayena paccayo anulomaṃ gotrabhussa anulomaṃ vodānassa gotrabhu maggassa vodānaṃ maggassa maggo phalassa phalaṃ phalassa anulomaṃ phalasamāpattiyā nirodhā vuṭṭhahantassa nevasaññānāsaññāyatanaṃ phalasamāpattiyā anantarapaccayena paccayo. {83.1} Sahetuko dhammo ahetukassa dhammassa anantarapaccayena paccayo: purimā purimā vicikicchāsahagatā uddhaccasahagatā khandhā pacchimassa pacchimassa vicikicchāsahagatassa uddhaccasahagatassa mohassa anantarapaccayena paccayo sahetukaṃ cuticittaṃ ahetukassa upapatticittassa anantarapaccayena paccayo sahetukaṃ bhavaṅgaṃ āvajjanāya anantarapaccayena paccayo sahetukaṃ bhavaṅgaṃ ahetukassa bhavaṅgassa anantarapaccayena paccayo sahetukā khandhā ahetukassa vuṭṭhānassa anantarapaccayena paccayo. {83.2} Sahetuko dhammo sahetukassa ca ahetukassa ca dhammassa anantarapaccayena paccayo: purimā purimā vicikicchāsahagatā uddhaccasahagatā khandhā pacchimānaṃ pacchimānaṃ vicikicchāsahagatānaṃ uddhaccasahagatānaṃ khandhānaṃ mohassa ca anantarapaccayena paccayo . ahetuko dhammo ahetukassa dhammassa anantarapaccayena paccayo: purimo purimo vicikicchāsahagato uddhaccasahagato moho

--------------------------------------------------------------------------------------------- page51.

Pacchimassa pacchimassa vicikicchāsahagatassa uddhaccasahagatassa mohassa anantarapaccayena paccayo purimā purimā ahetukā khandhā pacchimānaṃ pacchimānaṃ ahetukānaṃ khandhānaṃ anantarapaccayena paccayo āvajjanā pañcannaṃ viññāṇānaṃ anantarapaccayena paccayo. {83.3} Ahetuko dhammo sahetukassa dhammassa anantarapaccayena paccayo: purimo purimo vicikicchāsahagato uddhaccasahagato moho pacchimānaṃ pacchimānaṃ vicikicchāsahagatānaṃ uddhaccasahagatānaṃ khandhānaṃ anantarapaccayena paccayo ahetukaṃ cuticittaṃ sahetukassa upapatticittassa anantarapaccayena paccayo ahetukaṃ bhavaṅgaṃ sahetukassa bhavaṅgassa anantarapaccayena paccayo ahetukā khandhā sahetukassa vuṭṭhānassa anantarapaccayena paccayo āvajjanā sahetukānaṃ khandhānaṃ anantarapaccayena paccayo. {83.4} Ahetuko dhammo sahetukassa ca ahetukassa ca dhammassa anantarapaccayena paccayo: purimo purimo vicikicchāsahagato uddhaccasahagato moho pacchimānaṃ pacchimānaṃ vicikicchāsahagatānaṃ uddhaccasahagatānaṃ khandhānaṃ mohassa ca anantarapaccayena paccayo āvajjanā vicikicchāsahagatānaṃ uddhaccasahagatānaṃ khandhānaṃ mohassa ca anantarapaccayena paccayo . sahetuko ca ahetuko ca dhammā sahetukassa dhammassa anantarapaccayena paccayo: purimā purimā vicikicchāsahagatā uddhaccasahagatā khandhā ca moho ca pacchimānaṃ pacchimānaṃ vicikicchāsahagatānaṃ uddhaccasahagatānaṃ khandhānaṃ

--------------------------------------------------------------------------------------------- page52.

Anantarapaccayena paccayo. {83.5} Sahetuko ca ahetuko ca dhammā ahetukassa dhammassa anantarapaccayena paccayo: purimā purimā vicikicchāsahagatā uddhaccasahagatā khandhā ca moho ca pacchimassa pacchimassa vicikicchāsahagatassa uddhaccasahagatassa mohassa anantarapaccayena paccayo vicikicchāsahagatā uddhaccasahagatā khandhā ca moho ca ahetukassa vuṭṭhānassa anantarapaccayena paccayo . Sahetuko ca ahetuko ca dhammā sahetukassa ca ahetukassa ca dhammassa anantarapaccayena paccayo: purimā purimā vicikicchāsahagatā uddhaccasahagatā khandhā ca moho ca pacchimānaṃ pacchimānaṃ vicikicchāsahagatānaṃ uddhaccasahagatānaṃ khandhānaṃ mohassa ca anantarapaccayena paccayo. [84] Sahetuko dhammo sahetukassa dhammassa sahajātapaccayena paccayo: paṭiccavāre sahajātasadisaṃ iha ghaṭanā natthi . ... Aññamaññapaccayena paccayo: paṭiccavārasadisaṃ . ... nissayapaccayena paccayo: paṭiccavāre nissayapaccayasadisaṃ iha ghaṭanā natthi. [85] ... Upanissayapaccayena paccayo: ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo .pe. pakatūpanissayo: sahetukā khandhā sahetukānaṃ khandhānaṃ upanissayapaccayena paccayo . sahetuko dhammo ahetukassa dhammassa upanissayapaccayena paccayo: anantarūpanissayo pakatūpanissayo .pe. pakatūpanissayo: sahetukā khandhā

--------------------------------------------------------------------------------------------- page53.

Ahetukānaṃ khandhānaṃ mohassa ca upanissayapaccayena paccayo . Sahetuko dhammo sahetukassa ca ahetukassa ca dhammassa upanissayapaccayena paccayo: anantarūpanissayo pakatūpanissayo .pe. pakatūpanissayo: sahetukā khandhā vicikicchāsahagatānaṃ uddhaccasahagatānaṃ khandhānaṃ mohassa ca upanissayapaccayena paccayo. {85.1} Ahetuko dhammo ahetukassa dhammassa upanissayapaccayena paccayo: anantarūpanissayo pakatūpanissayo .pe. pakatūpanissayo: kāyikaṃ sukhaṃ kāyikassa sukhassa kāyikassa dukkhassa mohassa ca upanissayapaccayena paccayo kāyikaṃ dukkhaṃ ... utu ... bhojanaṃ ... Senāsanaṃ kāyikassa sukhassa kāyikassa dukkhassa mohassa ca upanissayapaccayena paccayo moho kāyikassa sukhassa kāyikassa dukkhassa mohassa ca upanissayapaccayena paccayo kāyikaṃ sukhaṃ kāyikaṃ dukkhaṃ utu bhojanaṃ senāsanaṃ moho ca kāyikassa sukhassa kāyikassa dukkhassa mohassa ca upanissayapaccayena paccayo. {85.2} Ahetuko dhammo sahetukassa dhammassa upanissayapaccayena paccayo: ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo .pe. pakatūpanissayo: kāyikaṃ sukhaṃ upanissāya dānaṃ deti .pe. Saṅghaṃ bhindati kāyikaṃ dukkhaṃ ... Utuṃ bhojanaṃ senāsanaṃ ... Mohaṃ upanissāya dānaṃ deti .pe. saṅghaṃ bhindati kāyikaṃ sukhaṃ .pe. moho ca saddhāya .pe. paññāya rāgassa .pe. patthanāya maggassa phalasamāpattiyā upanissayapaccayena paccayo . ahetuko dhammo sahetukassa ca

--------------------------------------------------------------------------------------------- page54.

Ahetukassa ca dhammassa upanissayapaccayena paccayo: anantarūpanissayo pakatūpanissayo .pe. pakatūpanissayo: kāyikaṃ sukhaṃ moho ca vicikicchāsahagatānaṃ uddhaccasahagatānaṃ khandhānaṃ mohassa ca upanissayapaccayena paccayo. {85.3} Sahetuko ca ahetuko ca dhammā sahetukassa dhammassa upanissayapaccayena paccayo: anantarūpanissayo pakatūpanissayo .pe. pakatūpanissayo: vicikicchāsahagatā uddhaccasahagatā khandhā ca moho ca sahetukānaṃ khandhānaṃ upanissayapaccayena paccayo. Sahetuko ca ahetuko ca dhammā ahetukassa dhammassa upanissayapaccayena paccayo: anantarūpanissayo pakatūpanissayo .pe. pakatūpanissayo: vicikicchāsahagatā uddhaccasahagatā khandhā ca moho ca ahetukānaṃ khandhānaṃ mohassa ca upanissayapaccayena paccayo . Sahetuko ca ahetuko ca dhammā sahetukassa ca ahetukassa ca dhammassa upanissayapaccayena paccayo: anantarūpanissayo pakatūpanissayo .pe. Pakatūpanissayo: vicikicchāsahagatā uddhaccasahagatā khandhā ca moho ca vicikicchāsahagatānaṃ uddhaccasahagatānaṃ khandhānaṃ mohassa ca upanissayapaccayena paccayo. [86] Ahetuko dhammo ahetukassa dhammassa purejātapaccayena paccayo: ārammaṇapurejātaṃ vatthupurejātaṃ . ārammaṇapurejātaṃ: cakkhuṃ ... vatthuṃ aniccato ... domanassaṃ uppajjati kusalākusale niruddhe ahetuko vipāko tadārammaṇatā uppajjati rūpāyatanaṃ

--------------------------------------------------------------------------------------------- page55.

Cakkhuviññāṇassa phoṭṭhabbāyatanaṃ kāyaviññāṇassa purejātapaccayena paccayo . vatthupurejātaṃ: cakkhāyatanaṃ cakkhuviññāṇassa kāyāyatanaṃ kāyaviññāṇassa purejātapaccayena paccayo vatthu ahetukānaṃ khandhānaṃ mohassa ca purejātapaccayena paccayo. {86.1} Ahetuko dhammo sahetukassa dhammassa purejātapaccayena paccayo: ārammaṇapurejātaṃ vatthupurejātaṃ . ārammaṇapurejātaṃ: cakkhuṃ ... vatthuṃ aniccato ... Domanassaṃ uppajjati kusalākusale niruddhe sahetuko vipāko tadārammaṇatā uppajjati dibbena cakkhunā rūpaṃ passati dibbāya sotadhātuyā saddaṃ suṇāti . vatthupurejātaṃ: vatthu sahetukānaṃ khandhānaṃ purejātapaccayena paccayo . ahetuko dhammo sahetukassa ca ahetukassa ca dhammassa purejātapaccayena paccayo: ārammaṇapurejātaṃ vatthupurejātaṃ . ārammaṇapurejātaṃ: cakkhuṃ ... Vatthuṃ ārabbha vicikicchāsahagatā uddhaccasahagatā khandhā ca moho ca uppajjanti. Vatthupurejātaṃ: vatthu vicikicchāsahagatānaṃ uddhaccasahagatānaṃ khandhānaṃ mohassa ca purejātapaccayena paccayo. [87] Sahetuko dhammo ahetukassa dhammassa pacchājātapaccayena paccayo: pacchājātā sahetukā khandhā purejātassa imassa kāyassa pacchājātapaccayena paccayo . ahetuko dhammo ahetukassa dhammassa pacchājātapaccayena paccayo: pacchājātā ahetukā khandhā ca moho ca purejātassa imassa kāyassa pacchājātapaccayena paccayo .

--------------------------------------------------------------------------------------------- page56.

Sahetuko ca ahetuko ca dhammā ahetukassa dhammassa pacchājātapaccayena paccayo: pacchājātā vicikicchāsahagatā uddhaccasahagatā khandhā ca moho ca purejātassa imassa kāyassa pacchājātapaccayena paccayo. [88] Sahetuko dhammo sahetukassa dhammassa āsevanapaccayena paccayo: anantarasadisaṃ . āvajjanampi bhavaṅgampi natthi āsevanapaccaye vajjetabbā navapi. [89] Sahetuko dhammo sahetukassa dhammassa kammapaccayena paccayo: sahajātā nānākhaṇikā . sahajātā: sahetukā cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo . nānākhaṇikā: sahetukā cetanā vipākānaṃ sahetukānaṃ khandhānaṃ kammapaccayena paccayo . sahetuko dhammo ahetukassa dhammassa kammapaccayena paccayo: sahajātā nānākhaṇikā . sahajātā: sahetukā cetanā cittasamuṭṭhānānaṃ rūpānaṃ kammapaccayena paccayo . nānākhaṇikā: sahetukā cetanā vipākānaṃ ahetukānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo. {89.1} Sahetuko dhammo sahetukassa ca ahetukassa ca dhammassa kammapaccayena paccayo: sahajātā nānākhaṇikā . sahajātā: sahetukā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo . nānākhaṇikā: sahetukā cetanā vipākānaṃ sahetukānaṃ khandhānaṃ kaṭattā ca rūpānaṃ

--------------------------------------------------------------------------------------------- page57.

Kammapaccayena paccayo . ahetuko dhammo ahetukassa dhammassa kammapaccayena paccayo: ahetukā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo. [90] Sahetuko dhammo sahetukassa dhammassa vipākapaccayena paccayo: vipāko sahetuko eko khandho tiṇṇannaṃ khandhānaṃ ... Dve khandhā ... paṭisandhikkhaṇe ... . sahetuko dhammo ahetukassa dhammassa vipākapaccayena paccayo: vipākā sahetukā khandhā cittasamuṭṭhānānaṃ rūpānaṃ vipākapaccayena paccayo paṭisandhikkhaṇe ... . Sahetuko dhammo sahetukassa ca ahetukassa ca dhammassa vipākapaccayena paccayo: vipāko sahetuko eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ ... dve khandhā ... Paṭisandhikkhaṇe .... Ahetuko dhammo ahetukassa dhammassa vipākapaccayena paccayo: vipāko ahetuko eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ ... dve khandhā ... paṭisandhikkhaṇe khandhā vatthussa vipākapaccayena paccayo. [91] Sahetuko dhammo sahetukassa dhammassa āhārapaccayena paccayo: tīṇi . ahetuko dhammo ahetukassa dhammassa āhārapaccayena paccayo: ahetukā āhārā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ āhārapaccayena paccayo paṭisandhikkhaṇe kabaḷiṃkāro āhāro imassa kāyassa āhārapaccayena paccayo.

--------------------------------------------------------------------------------------------- page58.

[92] Sahetuko dhammo sahetukassa dhammassa indriyapaccayena paccayo: tīṇi . ahetuko dhammo ahetukassa dhammassa indriyapaccayena paccayo: ahetukā indriyā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ indriyapaccayena paccayo paṭisandhikkhaṇe ... cakkhundriyaṃ cakkhuviññāṇassa kāyindriyaṃ kāyaviññāṇassa indriyapaccayena paccayo rūpajīvitindriyaṃ kaṭattārūpānaṃ indriyapaccayena paccayo. [93] Sahetuko dhammo sahetukassa dhammassa jhānapaccayena paccayo: tīṇi . ahetko dhammo ahetukassa dhammassa jhānapaccayena paccayo: ahetukāni jhānaṅgāni sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ jhānapaccayena paccayo paṭisandhikkhaṇe .... [94] Sahetuko dhammo sahetukassa dhammassa maggapaccayena paccayo: tīṇi. [95] Sahetuko dhammo sahetukassa dhammassa sampayuttapaccayena paccayo: paṭiccavāre sampayuttasadisā cha pañhā. [96] Sahetuko dhammo ahetukassa dhammassa vippayuttapaccayena paccayo: sahajātaṃ pacchājātaṃ . sahajātā: sahetukā khandhā cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo paṭisandhikkhaṇe sahetukā khandhā kaṭattārūpānaṃ vippayuttapaccayena paccayo. Pacchājātā: sahetukā khandhā purejātassa imassa kāyassa vippayuttapaccayena

--------------------------------------------------------------------------------------------- page59.

Paccayo. {96.1} Ahetuko dhammo ahetukassa dhammassa vippayuttapaccayena paccayo: sahajātaṃ purejātaṃ pacchājātaṃ . sahajātā: ahetukā khandhā cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo paṭisandhikkhaṇe ahetukā khandhā kaṭattārūpānaṃ vippayuttapaccayena paccayo khandhā vatthussa vippayuttapaccayena paccayo vatthu khandhānaṃ vippayuttapaccayena paccayo . purejātaṃ: cakkhāyatanaṃ cakkhuviññāṇassa kāyāyatanaṃ kāyaviññāṇassa vatthu ahetukānaṃ khandhānaṃ mohassa ca vippayuttapaccayena paccayo . pacchājātā: ahetukā khandhā ca moho ca purejātassa imassa kāyassa vippayuttapaccayena paccayo. {96.2} Ahetuko dhammo sahetukassa dhammassa vippayuttapaccayena paccayo: sahajātaṃ purejātaṃ . sahajātaṃ: paṭisandhikkhaṇe vatthu sahetukānaṃ khandhānaṃ vippayuttapaccayena paccayo . purejātaṃ: vatthu sahetukānaṃ khandhānaṃ vippayuttapaccayena paccayo . ahetuko dhammo sahetukassa ca ahetukassa ca dhammassa vippayuttapaccayena paccayo: purejātaṃ: vatthu vicikicchāsahagatānaṃ uddhaccasahagatānaṃ khandhānaṃ mohassa ca vippayuttapacacyena paccayo. {96.3} Sahetuko ca ahetuko ca dhammā ahetukassa dhammassa vippayuttapaccayena paccayo: sahajātaṃ pacchājātaṃ . sahajātā: vicikicchāsahagatā uddhaccasahagatā khandhā ca moho ca cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo . pacchājātā: vicikicchāsahagatā uddhaccasahagatā khandhā ca

--------------------------------------------------------------------------------------------- page60.

Moho ca purejātassa imassa kāyassa vippayuttapaccayena paccayo. [97] Sahetuko dhammo sahetukassa dhammassa atthipaccayena paccayo: sahetuko eko khandho tiṇṇannaṃ khandhānaṃ ... dve khandhā ... paṭisandhikkhaṇe ... . sahetuko dhammo ahetukassa dhammassa atthipaccayena paccayo: sahajātaṃ pacchājātaṃ . sahajātā: sahetukā khandhā cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo vicikicchāsahagatā uddhaccasahagatā khandhā mohassa ca cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo paṭisandhikkhaṇe ... . pacchājātā: sahetukā khandhā purejātassa imassa kāyassa atthipaccayena paccayo. {97.1} Sahetuko dhammo sahetukassa ca ahetukassa ca dhammassa atthipaccayena paccayo: sahetuko eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo vicikicchāsahagato uddhaccasahagato eko khandho tiṇṇannaṃ khandhānaṃ mohassa ca cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo dve khandhā ... Paṭisandhikkhaṇe .... {97.2} Ahetuko dhammo ahetukassa dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ pacchājātaṃ āhāraṃ indriyaṃ . Sahajāto: ahetuko eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo dve khandhā ... Vicikicchāsahagato uddhaccasahagato moho cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo paṭisandhi . yāva asaññasattā kātabbaṃ . purejātaṃ: cakkhuṃ ...

--------------------------------------------------------------------------------------------- page61.

Vatthuṃ aniccato ... domanassaṃ uppajjati kusalākusale niruddhe ahetuko vipāko tadārammaṇatā uppajjati rūpāyatanaṃ cakkhuviññāṇassa phoṭṭhabbāyatanaṃ kāyaviññāṇassa cakkhāyatanaṃ cakkhuviññāṇassa kāyāyatanaṃ kāyaviññāṇassa atthipaccayena paccayo vatthu ahetukānaṃ khandhānaṃ mohassa ca atthipaccayena paccayo . pacchājātā: ahetukā khandhā ca moho ca purejātassa imassa kāyassa atthipaccayena paccayo kabaḷiṃkāro āhāro imassa kāyassa atthipaccayena paccayo rūpajīvitindriyaṃ kaṭattārūpānaṃ atthipaccayena paccayo. {97.3} Ahetuko dhammo sahetukassa dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ . sahajāto: vicikicchāsahagato uddhaccasahagato moho sampayuttakānaṃ khandhānaṃ atthipaccayena paccayo paṭisandhikkhaṇe vatthu sahetukānaṃ khandhānaṃ atthipaccayena paccayo . Purejātaṃ: cakkhuṃ ... Vatthuṃ aniccato ... domanassaṃ uppajjati kusalākusale niruddhe sahetuko vipāko tadārammaṇatā uppajjati dibbena cakkhunā rūpaṃ passati dibbāya sotadhātuyā saddaṃ suṇāti vatthu sahetukānaṃ khandhānaṃ atthipaccayena paccayo. {97.4} Ahetuko dhammo sahetukassa ca ahetukassa ca dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ . Sahajāto: vicikicchāsahagato uddhaccasahagato moho sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo . Purejātaṃ: cakkhuṃ ... vatthuṃ ārabbha vicikicchāsahagatā uddhaccasahagatā

--------------------------------------------------------------------------------------------- page62.

Khandhā ca moho ca uppajjanti vatthu vicikicchāsahagatānaṃ uddhaccasahagatānaṃ khandhānaṃ mohassa ca atthipaccayena paccayo. {97.5} Sahetuko ca ahetuko ca dhammā sahetukassa dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ . sahajāto: vicikicchāsahagato uddhaccasahagato eko khandho ca moho ca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo dve khandhā ... paṭisandhikkhaṇe sahetuko eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo dve khandhā ... . Sahajāto: sahetuko eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo dve khandhā .... {97.6} Sahetuko ca ahetuko ca dhammā ahetukassa dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ pacchājātaṃ āhāraṃ indriyaṃ. Sahajātā: sahetukā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo vicikicchāsahagatā uddhaccasahagatā khandhā ca moho ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo paṭisandhikkhaṇe sahetukā khandhā ca mahābhūtā ca kaṭattārūpānaṃ atthipaccayena paccayo. Sahajātā: vicikicchāsahagatā uddhaccasahagatā khandhā ca vatthu ca mohassa atthipaccayena paccayo . pacchājātā: vicikicchāsahagatā uddhaccasahagatā khandhā ca moho ca purejātassa imassa kāyassa atthipaccayena paccayo pacchājātā: sahetukā khandhā ca kabaḷiṃkāro āhāro ca imassa kāyassa atthipaccayena paccayo pacchājātā:

--------------------------------------------------------------------------------------------- page63.

Sahetukā khandhā ca rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo. {97.7} Sahetuko ca ahetuko ca dhammā sahetukassa ca ahetukassa ca dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ . sahajāto: vicikicchāsahagato uddhaccasahagato eko khandho ca moho ca tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayana paccayo . Sahajāto: vicikicchāsahagato uddhaccasahagato eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ mohassa ca atthipaccayena paccayo dve khandhā .... [98] Hetuyā cha ārammaṇe nava adhipatiyā cattāri anantare nava samanantare nava sahajāte nava aññamaññe cha nissaye nava upanissaye nava purejāte tīṇi pacchājāte tīṇi āsevane nava kamma cattāri vipāke cattāri āhāre cattāri indriye cattāri jhāne cattāri magge tīṇi sampayutte cha vippayutte pañca atthiyā nava natthiyā nava vigate nava avigate nava. Evaṃ gaṇetabbaṃ. Anulomaṃ niṭṭhitaṃ. [99] Sahetuko dhammo sahetukassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: kammapaccayena paccayo: . sahetuko dhammo ahetukassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena

--------------------------------------------------------------------------------------------- page64.

Paccayo: pacchājātapaccayena paccayo: kammapaccayena paccayo: . sahetuko dhammo sahetukassa ca ahetukassa ca dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: kammapaccayena paccayo:. {99.1} Ahetuko dhammo ahetukassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: purejātapaccayena paccayo: pacchājātapaccayena paccayo: āhārapaccayena paccayo: indriyapaccayena paccayo: . ahetuko dhammo sahetukassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: purejātapaccayena paccayo:. {99.2} Ahetuko dhammo sahetukassa ca ahetukassa ca dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: purejātapaccayena paccayo: . sahetuko ca ahetuko ca dhammā sahetukassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: . sahetuko ca ahetuko ca dhammā ahetukassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: pacchājātapaccayena paccayo: . sahetuko ca ahetuko ca dhammā sahetukassa ca ahetukassa ca dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo:.

--------------------------------------------------------------------------------------------- page65.

[100] Nahetuyā nava . saṅkhittaṃ . sabbattha nava noavigate nava. Evaṃ gaṇetabbaṃ. Paccanīyaṃ niṭṭhitaṃ. [101] Hetupaccayā naārammaṇe cha ... Naadhipatiyā cha naanantare cha nasamanantare cha naaññamaññe dve naupanissaye cha . saṅkhittaṃ . ... Namagge cha nasampayutte dve navippayutte dve nonatthiyā cha novigate cha. Evaṃ gaṇetabbaṃ. Anulomapaccanīyaṃ niṭṭhitaṃ. [102] Nahetupaccayā ārammaṇe nava ... adhipatiyā cattāri anantare nava samanantare nava sahajāte nava aññamaññe cha nissaye nava upanissaye nava purejāte tīṇi pacchājāte tīṇi āsevane nava kamme cattāri vipāke cattāri āhāre cattāri indriye cattāri jhāne cattāri magge tīṇi sampayutte cha vippayutte pañca atthiyā nava natthiyā nava vigate nava avigate nava evaṃ gaṇetabbaṃ. Paccanīyānulomaṃ niṭṭhitaṃ. Sahetukadukaṃ niṭṭhitaṃ. ----------------------


             The Pali Tipitaka in Roman Character Volume 42 page 45-65. https://84000.org/tipitaka/read/roman_read.php?B=42&A=912&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=42&A=912&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=42&item=80&items=23              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=42&siri=6              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=42&i=80              Contents of The Tipitaka Volume 42 https://84000.org/tipitaka/read/?index_42 https://84000.org/tipitaka/english/?index_42

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]