ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Sutta Pitaka Vol 35 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ

                        Niyyānikadukaṃ
                         paṭiccavāro
     [813]   Niyyānikaṃ   dhammaṃ   paṭicca  niyyāniko  dhammo  uppajjati
hetupaccayā:   niyyānikaṃ   ekaṃ   khandhaṃ   paṭicca   tayo   khandhā  dve
khandhe  ...  .  niyyānikaṃ  dhammaṃ  paṭicca  aniyyāniko  dhammo  uppajjati
hetupaccayā:    niyyānike   khandhe   paṭicca   cittasamuṭṭhānaṃ   rūpaṃ  .
Niyyānikaṃ   dhammaṃ   paṭicca   niyyāniko   ca   aniyyāniko   ca   dhammā
uppajjanti   hetupaccayā:   niyyānikaṃ  ekaṃ  khandhaṃ  paṭicca  tayo  khandhā
cittasamuṭṭhānañca   rūpaṃ  dve  khandhe  ...  .  aniyyānikaṃ  dhammaṃ  paṭicca
aniyyāniko    dhammo    uppajjati    hetupaccayā:   aniyyānikaṃ   ekaṃ
khandhaṃ   paṭicca   tayo  khandhā  cittasamuṭṭhānañca  rūpaṃ  dve  khandhe  ...
Paṭisandhikkhaṇe   khandhe   paṭicca   vatthu   vatthuṃ   paṭicca   khandhā   ekaṃ
mahābhūtaṃ  ...  .  niyyānikañca  aniyyānikañca  dhammaṃ  paṭicca  aniyyāniko
dhammo   uppajjati   hetupaccayā:   niyyānike  khandhe  ca  mahābhūte  ca
paṭicca cittasamuṭṭhānaṃ rūpaṃ.
     [814]   Hetuyā   pañca   ārammaṇe   dve   adhipatiyā   pañca

--------------------------------------------------------------------------------------------- page500.

Anantare dve samanantare dve sahajāte pañca aññamaññe dve nissaye pañca upanissaye dve purejāte dve āsevane dve kamme pañca vipāke ekaṃ āhāre pañca avigate pañca. [815] Aniyyānikaṃ dhammaṃ paṭicca aniyyāniko dhammo uppajjati nahetupaccayā: ahetukaṃ aniyyānikaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... ahetukapaṭisandhikkhaṇe khandhe paṭicca vatthu vatthuṃ paṭicca khandhā ekaṃ mahābhūtaṃ yāva asaññasattā vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho. ... Naārammaṇapaccayā: tīṇi. [816] Niyyānikaṃ dhammaṃ paṭicca niyyāniko dhammo uppajjati naadhipatipaccayā: niyyānike khandhe paṭicca niyyānikā adhipati . Aniyyānikaṃ dhammaṃ paṭicca aniyyāniko dhammo uppajjati naadhipatipaccayā: aniyyānikaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... paṭisandhi yāva asaññasattā kātabbā . ... naanantarapaccayā: nasamanantarapaccayā: naaññamaññapaccayā: .pe. [817] Niyyānikaṃ dhammaṃ paṭicca niyyāniko dhammo uppajjati napurejātapaccayā: arūpe niyyānikaṃ ekaṃ khandhaṃ .pe. niyyānikaṃ dhammaṃ paṭicca aniyyāniko dhammo uppajjati napurejātapaccayā:

--------------------------------------------------------------------------------------------- page501.

Niyyānike khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ . aniyyānikaṃ dhammaṃ paṭicca aniyyāniko dhammo uppajjati napurejātapaccayā: arūpe aniyyānikaṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe ... Aniyyānike khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhi yāva asaññasattā . niyyānikañca aniyyānikañca dhammaṃ paṭicca aniyyāniko dhammo uppajjati napurejātapaccayā: niyyānike khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. [818] Nahetuyā ekaṃ naārammaṇe tīṇi naadhipatiyā dve naanantare tīṇi naupanissaye tīṇi napurejāte cattāri napacchājāte pañca naāsevane tīṇi nakamme dve navipāke pañca naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte tīṇi navippayutte dve nonatthiyā tīṇi novigate tīṇi. Itare dve gaṇanāpi sahajātavāropi kātabbā. Paccayavāro [819] Niyyānikaṃ dhammaṃ paccayā niyyāniko dhammo uppajjati hetupaccayā: tīṇi paṭiccasadisā . aniyyānikaṃ dhammaṃ paccayā aniyyāniko dhammo uppajjati hetupaccayā: aniyyānikaṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ yāva ajjhattikā mahābhūtā vatthuṃ paccayā aniyyānikā khandhā . aniyyānikaṃ dhammaṃ paccayā niyyāniko dhammo uppajjati hetupaccayā: vatthuṃ

--------------------------------------------------------------------------------------------- page502.

Paccayā niyyānikā khandhā . aniyyānikaṃ dhammaṃ paccayā niyyāniko ca aniyyāniko ca dhammā uppajjanti hetupaccayā: vatthuṃ paccayā niyyānikā khandhā mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ. {819.1} Niyyānikañca aniyyānikañca dhammaṃ paccayā niyyāniko dhammo uppajjati hetupaccayā: niyyānikaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā dve khandhe ... . niyyānikañca aniyyānikañca dhammaṃ paccayā aniyyāniko dhammo uppajjati hetupaccayā: niyyānike khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ . niyyānikañca aniyyānikañca dhammaṃ paccayā niyyāniko ca aniyyāniko ca dhammā uppajjanti hetupaccayā: niyyānikaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā dve khandhe ... niyyānike khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ. [820] Hetuyā nava ārammaṇe cattāri adhipatiyā nava anantare cattāri samanantare cattāri sahajāte nava aññamaññe cattāri nissaye nava upanissaye cattāri purejāte cattāri āsevane cattāri kamme nava vipāke ekaṃ .pe. Avigate nava. [821] Aniyyānikaṃ dhammaṃ paccayā aniyyāniko dhammo uppajjati nahetupaccayā: ahetukaṃ aniyyānikaṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ yāva asaññasattā cakkhāyatanaṃ

--------------------------------------------------------------------------------------------- page503.

Paccayā cakkhuviññāṇaṃ .pe. vatthuṃ paccayā ahetukā aniyyānikā khandhā vicikicchāsahagate uddhaccasahagate khandhe ca vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho. [822] Niyyānikaṃ dhammaṃ paccayā aniyyāniko dhammo uppajjati naārammaṇapaccayā: tīṇi. [823] Niyyānikaṃ dhammaṃ paccayā niyyāniko dhammo uppajjati naadhipatipaccayā: niyyānike khandhe paccayā niyyānikā adhipati . Aniyyānikaṃ dhammaṃ paccayā aniyyāniko dhammo uppajjati naadhipatipaccayā: aniyyānikaṃ ekaṃ khandhaṃ paccayā ... yāva asaññasattā . aniyyānikaṃ dhammaṃ paccayā niyyāniko dhammo uppajjati naadhipatipaccayā: vatthuṃ paccayā niyyānikā adhipati . Niyyānikañca aniyyānikañca dhammaṃ paccayā niyyāniko dhammo uppajjati naadhipatipaccayā: niyyānike khandhe ca vatthuñca paccayā niyyānikā adhipati. [824] Nahetuyā ekaṃ naārammaṇe tīṇi naadhipatiyā cattāri naanantare tīṇi naupanissaye tīṇi napurejāte cattāri napacchājāte nava naāsevane tīṇi nakamme cattāri navipāke nava naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte tīṇi navippayutte dve nonatthiyā tīṇi novigate tīṇi. Evaṃ itare dve gaṇanāpi nissayavāropi kātabbā.

--------------------------------------------------------------------------------------------- page504.

Saṃsaṭṭhavāro [825] Niyyānikaṃ dhammaṃ saṃsaṭṭho niyyāniko dhammo uppajjati hetupaccayā: niyyānikaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā dve khandhe ... . aniyyānikaṃ dhammaṃ saṃsaṭṭho aniyyāniko dhammo uppajjati hetupaccayā: aniyyānikaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā dve khandhe ... Paṭisandhi. [826] Hetuyā dve ārammaṇe dve sabbattha dve vipāke ekaṃ avigate dve. [827] Nahetuyā ekaṃ naadhipatiyā dve napurejāte dve napacchājāte dve naāsevane ekaṃ nakamme dve navipāke dve najhāne ekaṃ namagge ekaṃ navippayutte dve. Evaṃ itare dve gaṇanāpi sampayuttavāropi kātabbā. Pañhāvāro [828] Niyyāniko dhammo niyyānikassa dhammassa hetupaccayena paccayo: niyyānikā hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo . mūlaṃ niyyānikā hetū cittasamuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo . mūlaṃ niyyānikā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo . aniyyāniko dhammo aniyyānikassa dhammassa hetupaccayena paccayo: aniyyānikā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena

--------------------------------------------------------------------------------------------- page505.

Paccayo paṭisandhi. [829] Niyyāniko dhammo aniyyānikassa dhammassa ārammaṇa- paccayena paccayo: ariyā maggā vuṭṭhahitvā maggaṃ paccavekkhanti cetopariyañāṇena niyyānikacittasamaṅgissa cittaṃ jānanti niyyānikā khandhā cetopariyañāṇassa pubbe .pe. anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo . aniyyāniko dhammo aniyyānikassa dhammassa ārammaṇapaccayena paccayo: dānaṃ ... sīlaṃ ... Uposathakammaṃ katvā taṃ paccavekkhati assādeti abhinandati taṃ ārabbha rāgo .pe. domanassaṃ uppajjati pubbe suciṇṇāni ... jhānā .pe. Ariyā phalaṃ paccavekkhanti nibbānaṃ paccavekkhanti nibbānaṃ gotrabhussa vodānassa phalassa āvajjanāya ārammaṇapaccayena paccayo ariyā pahīne kilese ... Vikkhambhite kilese ... Pubbe samudāciṇṇe ... Cakkhuṃ ... vatthuṃ ... aniyyānike khandhe aniccato .pe. Domanassaṃ uppajjati {829.1} dibbena cakkhunā rūpaṃ passati dibbāya sotadhātuyā saddaṃ suṇāti cetopariyañāṇena aniyyānikacittasamaṅgissa cittaṃ jānāti ākāsānañcāyatanaṃ viññāṇañcāyatanassa ākiñcaññāyatanaṃ nevasaññānāsaññāyatanassa rūpāyatanaṃ cakkhuviññāṇassa phoṭṭhabbāyatanaṃ kāyaviññāṇassa aniyyānikā khandhā iddhividhañāṇassa cetopariyañāṇassa pubbenivāsānussatiñāṇassa yathākammupagañāṇassa anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo .

--------------------------------------------------------------------------------------------- page506.

Aniyyāniko dhammo niyyānikassa dhammassa ārammaṇapaccayena paccayo: nibbānaṃ maggassa ārammaṇapaccayena paccayo. [830] Niyyāniko dhammo niyyānikassa dhammassa adhipatipaccayena paccayo: sahajātādhipati: niyyānikā adhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo . niyyāniko dhammo aniyyānikassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati sahajātādhipati. Ārammaṇādhipati: ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhanti . Sahajātādhipati: niyyānikā adhipati cittasamuṭṭhānānaṃ rūpānaṃ adhipatipaccayena paccayo . mūlaṃ niyyānikā adhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. {830.1} Aniyyāniko dhammo aniyyānikassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati sahajātādhipati . Ārammaṇādhipati: dānaṃ ... sīlaṃ ... uposathakammaṃ katvā taṃ garuṃ katvā paccavekkhati assādeti abhinandati taṃ garuṃ katvā rāgo ... diṭṭhi uppajjati pubbe suciṇṇāni ... jhānā vuṭṭhahitvā .pe. ariyā phalaṃ garuṃ katvā paccavekkhanti nibbānaṃ garuṃ katvā paccavekkhanti nibbānaṃ gotrabhussa vodānassa phalassa adhipatipaccayena paccayo cakkhuṃ ... Vatthuṃ ... aniyyānike khandhe garuṃ katvā assādeti abhinandati taṃ garuṃ katvā rāgo uppajjati diṭṭhi uppajjati . sahajātādhipati: aniyyānikā adhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca

--------------------------------------------------------------------------------------------- page507.

Rūpānaṃ adhipatipaccayena paccayo . aniyyāniko dhammo niyyānikassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati: nibbānaṃ maggassa adhipatipaccayena paccayo. [831] Niyyāniko dhammo aniyyānikassa dhammassa anantarapaccayena paccayo: maggo phalassa anantarapaccayena paccayo . Aniyyāniko dhammo aniyyānikassa dhammassa anantarapaccayena paccayo: purimā purimā aniyyānikā khandhā pacchimānaṃ pacchimānaṃ aniyyānikānaṃ khandhānaṃ anantarapaccayena paccayo anulomaṃ gotrabhussa vodānassa phalaṃ phalassa anulomaṃ phalasamāpattiyā nirodhā vuṭṭhahantassa nevasaññā- nāsaññāyatanaṃ phalasamāpattiyā anantarapaccayena paccayo . Aniyyāniko dhammo niyyānikassa dhammassa anantarapaccayena paccayo: gotrabhu maggassa vodānaṃ maggassa anantarapaccayena paccayo . ... Samanantarapaccayena paccayo: sahajātapaccayena paccayo: pañca aññamaññapaccayena paccayo: dve nissayapaccayena paccayo: satta. [832] Niyyāniko dhammo niyyānikassa dhammassa upanissaya- paccayena paccayo: pakatūpanissayo: paṭhamo maggo dutiyassa maggassa upanissayapaccayena paccayo .pe. tatiyo maggo catutthassa maggassa upanissayapaccayena paccayo . niyyāniko dhammo aniyyānikassa dhammassa upanissayapaccayena paccayo: ārammaṇūpanissayo

--------------------------------------------------------------------------------------------- page508.

Anantarūpanissayo pakatūpanissayo .pe. pakatūpanissayo: ariyā maggaṃ upanissāya anuppannaṃ samāpattiṃ uppādenti uppannaṃ samāpajjanti saṅkhāre aniccato vipassanti maggo ariyānaṃ atthapaṭisambhidāya dhammapaṭisambhidāya niruttipaṭisambhidāya paṭibhānapaṭisambhidāya ṭhānāṭhānakosallassa upanissayapaccayena paccayo maggo phalasamāpattiyā upanissayapaccayena paccayo. {832.1} Aniyyāniko dhammo aniyyānikassa dhammassa upanissayapaccayena paccayo: ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo .pe. pakatūpanissayo: aniyyānikaṃ saddhaṃ upanissāya dānaṃ ... sīlaṃ uposathakammaṃ jhānaṃ vipassanaṃ abhiññaṃ ... samāpattiṃ uppādeti mānaṃ jappeti diṭṭhiṃ gaṇhāti aniyyānikaṃ sīlaṃ ... paññaṃ rāgaṃ patthanaṃ utuṃ bhojanaṃ ... senāsanaṃ upanissāya dānaṃ deti .pe. Samāpattiṃ uppādeti pāṇaṃ hanati .pe. saṅghaṃ bhindati aniyyānikā saddhā .pe. senāsanaṃ aniyyānikāya saddhāya .pe. patthanāya .pe. Kāyikassa sukhassa kāyikassa dukkhassa phalasamāpattiyā upanissayapaccayena paccayo. {832.2} Aniyyāniko dhammo niyyānikassa dhammassa upanissaya- paccayena paccayo: ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo .pe. pakatūpanissayo: paṭhamassa maggassa parikammaṃ paṭhamassa maggassa upanissayapaccayena paccayo .pe. catutthassa maggassa parikammaṃ catutthassa maggassa upanissayapaccayena paccayo.

--------------------------------------------------------------------------------------------- page509.

[833] Aniyyāniko dhammo aniyyānikassa dhammassa purejātapaccayena paccayo: dve arūpadukasadisā kātabbā . ... Pacchājātapaccayena paccayo: dve āsevanapaccayena paccayo: dve. [834] Niyyāniko dhammo niyyānikassa dhammassa kammapaccayena paccayo: niyyānikā cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo . niyyāniko dhammo aniyyānikassa dhammassa kammapaccayena paccayo: sahajātā nānākhaṇikā . sahajātā: niyyānikā cetanā cittasamuṭṭhānānaṃ rūpānaṃ kammapaccayena paccayo . nānākhaṇikā: niyyānikā cetanā phalassa kammapaccayena paccayo . mūlaṃ niyyānikā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo. {834.1} Aniyyāniko dhammo aniyyānikassa dhammassa kammapaccayena paccayo: sahajātā nānākhaṇikā . sahajātā: .pe. Nānākhaṇikā: aniyyānikā cetanā phalassa kammapaccayena paccayo . ... Vipākapaccayena paccayo: ekaṃyeva āhārapaccayena paccayo: cattāri indriyapaccayena paccayo: cattāri jhānapaccayena paccayo: cattāri maggapaccayena paccayo: cattāri sampayuttapaccayena paccayo: dve vippayuttapaccayena paccayo: tīṇi arūpadukasadisā kātabbā . ... atthipaccayena paccayo: satta arūpadukasadisā kātabbā āmasanā nānāpadāyeva . ... natthipaccayena paccayo: vigatapaccayena paccayo: avigatapaccayena paccayo:.

--------------------------------------------------------------------------------------------- page510.

[835] Hetuyā cattāri ārammaṇe tīṇi adhipatiyā pañca anantare tīṇi samanantare tīṇi sahajāte pañca aññamaññe dve nissaye satta upanissaye cattāri purejāte dve pacchājāte dve āsevane dve kamme cattāri vipāke ekaṃ āhāre cattāri indriye cattāri jhāne cattāri magge cattāri sampayutte dve vippayutte tīṇi atthiyā satta natthiyā tīṇi vigate tīṇi avigate satta. [836] Niyyāniko dhammo niyyānikassa dhammassa sahajātapaccayena paccayo: upanissayapaccayena paccayo: . niyyāniko dhammo aniyyānikassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: pacchājātapaccayena paccayo: . Niyyāniko dhammo niyyānikassa ca aniyyānikassa ca dhammassa sahajātapaccayena paccayo: . aniyyāniko dhammo aniyyānikassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: purejātapaccayena paccayo: pacchā- jātapaccayena paccayo: kammapaccayena paccayo: āhārapaccayena paccayo: indriyapaccayena paccayo:. {836.1} Aniyyāniko dhammo niyyānikassa dhammassa upanissayapaccayena paccayo: purejātapaccayena paccayo:. Niyyāniko ca aniyyāniko ca dhammā niyyānikassa dhammassa sahajātapaccayena paccayo: purejātapaccayena

--------------------------------------------------------------------------------------------- page511.

Paccayo: . niyyāniko ca aniyyāniko ca dhammā aniyyānikassa dhammassa sahajātapaccayena paccayo: pacchājātapaccayena paccayo: āhārapaccayena paccayo: indriyapaccayena paccayo:. [837] Nahetuyā satta naārammaṇe satta naadhipatiyā satta naanantare nasamanantare satta nasahajāte pañca naaññamaññe pañca nanissaye pañca naupanissaye satta napurejāte cha napacchājāte satta nasampayutte pañca navippayutte cattāri noatthiyā cattāri nonatthiyā satta novigate satta noavigate cattāri. [838] Hetupaccayā naārammaṇe cattāri ... Naadhipatiyā cattāri naanantare nasamanantare cattāri naaññamaññe dve naupanissaye cattāri nasampayutte dve navippayutte dve nonatthiyā cattāri novigate cattāri. [839] Nahetupaccayā ārammaṇe tīṇi ... adhipatiyā pañca . Anulomamātikā vitthāretabbā. ... Avigate satta. Niyyānikadukaṃ niṭṭhitaṃ. ---------------


             The Pali Tipitaka in Roman Character Volume 43 page 499-511. https://84000.org/tipitaka/read/roman_read.php?B=43&A=10050&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=43&A=10050&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=813&items=27              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=43&siri=115              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]