ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Sutta Pitaka Vol 35 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ

                       Pañhāvāro
     [841]  Niyato  dhammo  niyatassa  dhammassa  hetupaccayena  paccayo:
cattāri niyyānikadukasadisā ninnānākaraṇā.
     [842]   Niyato   dhammo   aniyatassa   dhammassa  ārammaṇapaccayena
paccayo:   ariyā   maggā   vuṭṭhahitvā   maggaṃ   paccavekkhanti   niyate
pahīne  kilese  paccavekkhanti  pubbe  samudāciṇṇe  ...  niyate  khandhe
aniccato   ...   vipassati   cetopariyañāṇena   niyatacittasamaṅgissa  cittaṃ
jānāti   niyatā   khandhā   cetopariyañāṇassa   pubbenivāsānussatiñāṇassa
yathākammupagañāṇassa      anāgataṃsañāṇassa     āvajjanāya     ārammaṇa-
paccayena paccayo.
     {842.1}   Aniyato  dhammo  aniyatassa  dhammassa  ārammaṇapaccayena
paccayo: dānaṃ ... Sīlaṃ ... Uposathakammaṃ ... Pubbe suciṇṇāni ... Jhānā
vuṭṭhahitvā   jhānaṃ   paccavekkhati   assādeti   abhinandati   taṃ   ārabbha
aniyato  rāgo  uppajjati  diṭṭhi  ... Vicikicchā ... Uddhaccaṃ ... Aniyataṃ
domanassaṃ       uppajjati       ariyā       phalaṃ       paccavekkhanti
Nibbānaṃ   paccavekkhanti   nibbānaṃ   gotrabhussa   vodānassa  āvajjanāya
ārammaṇapaccayena  paccayo  ariyā  aniyate  pahīne  kilese paccavekkhanti
vikkhambhite kilese ... Pubbe samudāciṇṇe ... Cakkhuṃ ... Vatthuṃ ... Aniyate
khandhe   aniccato   dukkhato   ...   vipassanti  assādenti  abhinandanti
taṃ   ārabbha   aniyato   rāgo   .pe.   domanassaṃ  uppajjati  dibbena
cakkhunā .pe. Āvajjanāya ārammaṇapaccayena paccayo.
     {842.2}   Aniyato   dhammo  niyatassa  dhammassa  ārammaṇapaccayena
paccayo:   nibbānaṃ   maggassa   ārammaṇapaccayena  paccayo  rūpajīvitindriyaṃ
mātughātakammassa    pitughātakammassa    arahantaghātakammassa     ruhiruppāda-
kammassa  ārammaṇapaccayena  paccayo  yaṃ  vatthuṃ āmasantassa  micchattaniyatā
khandhā  uppajjanti  taṃ  vatthu  micchattaniyatānaṃ  khandhānaṃ   ārammaṇapaccayena
paccayo.
     [843]  Niyato  dhammo  niyatassa  dhammassa  adhipatipaccayena paccayo:
sahajātādhipati:   niyatā   adhipati   sampayuttakānaṃ  khandhānaṃ  adhipatipaccayena
paccayo  .  niyato  dhammo  aniyatassa  dhammassa  adhipatipaccayena  paccayo:
ārammaṇādhipati    sahajātādhipati   .   ārammaṇādhipati:   ariyā   maggā
vuṭṭhahitvā    maggaṃ   garuṃ   katvā   paccavekkhanti   .   sahajātādhipati:
niyatā   adhipati   cittasamuṭṭhānānaṃ   rūpānaṃ   adhipatipaccayena  paccayo .
Niyato   dhammo   niyatassa   ca   aniyatassa   ca  dhammassa  adhipatipaccayena
paccayo:      sahajātādhipati:      niyatā     adhipati     sampayuttakānaṃ
Khandhānaṃ        cittasamuṭṭhānānañca        rūpānaṃ       adhipatipaccayena
paccayo.
     {843.1}   Aniyato   dhammo   aniyatassa  dhammassa  adhipatipaccayena
paccayo   ārammaṇādhipati  sahajātādhipati  .  ārammaṇādhipati:  dānaṃ  ...
Sīlaṃ  ...  uposathakammaṃ  katvā  taṃ  garuṃ  katvā  paccavekkhati  assādeti
abhinandati   taṃ   garuṃ   katvā   aniyato   rāgo  uppajjati  diṭṭhi  ...
Pubbe   .pe.   jhānā  .pe.  ariyā  phalaṃ  garuṃ  katvā  paccavekkhanti
nibbānaṃ   garuṃ   katvā   paccavekkhanti   nibbānaṃ  gotrabhussa  vodānassa
phalassa  adhipatipaccayena  paccayo  cakkhuṃ  ...  vatthuṃ  ...  aniyate khandhe
garuṃ   katvā  aniyato  rāgo  uppajjati  diṭṭhi  ...  .  sahajātādhipati:
aniyatā   adhipati   sampayuttakānaṃ   khandhānaṃ   cittasamuṭṭhānānañca   rūpānaṃ
adhipatipaccayena    paccayo    .   aniyato   dhammo   niyatassa   dhammassa
adhipatipaccayena     paccayo:     ārammaṇādhipati:    nibbānaṃ    maggassa
adhipatipaccayena paccayo.
     [844]   Niyato   dhammo   aniyatassa   dhammassa   anantarapaccayena
paccayo:   maggo   phalassa   anantarapaccayena   paccayo   niyatā  khandhā
vuṭṭhānassa   anantarapaccayena   paccayo   .   aniyato  dhammo  aniyatassa
dhammassa   anantarapaccayena   paccayo:   purimā   purimā  aniyatā  khandhā
pacchimānaṃ    pacchimānaṃ   aniyatānaṃ   khandhānaṃ   anantarapaccayena   paccayo
anulomaṃ    gotrabhussa    anulomaṃ   vodānassa   phalaṃ   phalassa   anulomaṃ
phalasamāpattiyā      nirodhā     vuṭṭhahantassa     nevasaññānāsaññāyatanaṃ
Phalasamāpattiyā anantarapaccayena paccayo.
     {844.1}   Aniyato   dhammo   niyatassa  dhammassa  anantarapaccayena
paccayo:   aniyataṃ   domanassaṃ  niyatassa  domanassassa  aniyatā  micchādiṭṭhi
niyatamicchādiṭṭhiyā   anantarapaccayena   paccayo  gotrabhu  maggassa  vodānaṃ
maggassa   anantarapaccayena  paccayo  .  ...  samantarapaccayena  paccayo:
sahajātapaccayena   paccayo:   pañca   aññamaññapaccayena   paccayo:  dve
nissayapaccayena paccayo: satta.
     [845]  Niyato  dhammo  niyatassa dhammassa upanissayapaccayena paccayo:
pakatūpanissayo:     mātughātakammaṃ     mātughātakammassa     pitughātakammassa
arahantaghātakammassa          ruhiruppādakammassa         saṅghabhedakammassa
niyatamicchādiṭṭhiyā   upanissayapaccayena   paccayo   .   cakkaṃ   .  paṭhamo
maggo   dutiyassa   maggassa   dutiyo   maggo   tatiyassa  maggassa  tatiyo
maggo catutthassa maggassa upanissayapaccayena paccayo.
     {845.1}   Niyato   dhammo  aniyatassa  dhammassa  upanissayapaccayena
paccayo:    ārammaṇūpanissayo   anantarūpanissayo   pakatūpanissayo   .pe.
Pakatūpanissayo:  mātaraṃ  jīvitā  voropetvā  .pe.  saṅghaṃ bhinditvā tassa
paṭighātatthāya  dānaṃ ... Sīlaṃ ... Uposathakammaṃ ... Ariyā maggaṃ upanissāya
anuppannaṃ   samāpattiṃ   uppādenti  uppannaṃ  .pe.  ṭhānāṭhānakosallassa
upanissayapaccayena   paccayo   maggo   phalasamāpattiyā   upanissayapaccayena
paccayo.
     {845.2}      Aniyato      dhammo      aniyatassa     dhammassa
Upanissayapaccayena     paccayo:     ārammaṇūpanissayo    anantarūpanissayo
pakatūpanissayo    .pe.    pakatūpanissayo:    aniyataṃ   saddhaṃ   upanissāya
dānaṃ   ...   sīlaṃ  uposathakammaṃ  jhānaṃ  vipassanaṃ  abhiññaṃ  ...  samāpattiṃ
uppādeti   mānaṃ   jappeti   diṭṭhiṃ  gaṇhāti  aniyataṃ  sīlaṃ  .pe.  paññaṃ
rāgaṃ   patthanaṃ   kāyikaṃ  sukhaṃ  kāyikaṃ  dukkhaṃ  .pe.  senāsanaṃ  upanissāya
dānaṃ  .pe.  samāpattiṃ  uppādeti  pāṇaṃ  hanati  .pe.  nigamaghātaṃ  ...
Aniyatā   saddhā  .pe.  senāsanaṃ  aniyatāya  saddhāya  .pe.  patthanāya
kāyikassa   sukhassa   kāyikassa  dukkhassa  phalasamāpattiyā  upanissayapaccayena
paccayo.
     {845.3}   Aniyato   dhammo  niyatassa  dhammassa  upanissayapaccayena
paccayo:      ārammaṇūpanissayo      anantarūpanissayo     pakatūpanissayo
.pe.    pakatūpanissayo:   aniyataṃ   rāgaṃ   upanissāya   mātaraṃ   jīvitā
voropeti   .pe.   saṅghaṃ   bhindati  aniyataṃ  domanassaṃ  .pe.  senāsanaṃ
upanissāya  mātaraṃ  jīvitā  voropeti  .pe.  saṅghaṃ bhindati aniyato rāgo
domanassaṃ   .pe.   senāsanaṃ   mātughātakammassa  .pe.  saṅghabhedakammassa
upanissayapaccayena    paccayo    paṭhamassa    maggassa   parikammaṃ   paṭhamassa
maggassa    .pe.   catutthassa   maggassa   parikammaṃ   catutthassa   maggassa
upanissayapaccayena paccayo.
     [846]   Aniyato   dhammo   aniyatassa  dhammassa  purejātapaccayena
paccayo:   ārammaṇapurejātaṃ   vatthupurejātaṃ   .   saṅkhittaṃ  .  aniyato
dhammo   niyatassa  dhammassa  purejātapaccayena  paccayo:  ārammaṇapurejātaṃ
Vatthupurejātaṃ   .   ārammaṇapurejātaṃ:   rūpajīvitindriyaṃ   mātughātakammassa
pitughātakammassa          arahantaghātakammassa          ruhiruppādakammassa
purejātapaccayena   paccayo   .  vatthupurejātaṃ:  vatthu  niyatānaṃ  khandhānaṃ
purejātapaccayena  paccayo  dve  .  ...  pacchājātapaccayena  paccayo:
dve āsevanapaccayena paccayo: dve.
     [847]  Niyato  dhammo  niyatassa  dhammassa  kammapaccayena  paccayo:
niyatā   cetanā   sampayuttakānaṃ   khandhānaṃ   kammapaccayena   paccayo .
Niyato   dhammo   aniyatassa   dhammassa  kammapaccayena  paccayo:  sahajātā
nānākhaṇikā   .   sahajātā:   niyatā  cetanā  cittasamuṭṭhānānaṃ  rūpānaṃ
kammapaccayena   paccayo   .   nānākhaṇikā:   niyatā  cetanā  vipākānaṃ
khandhānaṃ  kaṭattā  ca  rūpānaṃ  kammapaccayena  paccayo. Mūlaṃ niyatā cetanā
sampayuttakānaṃ    khandhānaṃ    cittasamuṭṭhānānañca    rūpānaṃ   kammapaccayena
paccayo.
     {847.1}   Aniyato   dhammo   aniyatassa   dhammassa  kammapaccayena
paccayo:   sahajātā  nānākhaṇikā  .  saṅkhittaṃ  .  ...  vipākapaccayena
paccayo:   ekaṃ   āhārapaccayena   paccayo:  cattāri  indriyapaccayena
paccayo:   cattāri   jhānapaccayena   paccayo:   cattāri   maggapaccayena
paccayo:    cattāri   sampayuttapaccayena   paccayo:   dve   vippayutta-
paccayena    paccayo:   tīṇi   arūpadukasadisaṃ   .   ...   atthipaccayena
paccayo:   satta   arūpāvacaradukasadisaṃ   .  ...  natthipaccayena  paccayo:
vigatapaccayena paccayo: avigatapaccayena paccayo: satta.
     [848]   Hetuyā   cattāri   ārammaṇe   tīṇi   adhipatiyā  pañca
anantare    tīṇi    samanantare    tīṇi    sahajāte   pañca   aññamaññe
dve    nissaye    satta    upanissaye    cattāri   purejāte   dve
pacchājāte    dve    āsevane   dve   kamme   cattāri   vipāke
ekaṃ    āhāre    cattāri    indriye   cattāri   jhāne   cattāri
magge    cattāri    sampayutte    dve    vippayutte   tīṇi   atthiyā
satta natthiyā tīṇi vigate tīṇi avigate satta.
     [849]    Niyato   dhammo   niyatassa   dhammassa   sahajātapaccayena
paccayo:   upanissayapaccayena   paccayo:   .   niyato  dhammo  aniyatassa
dhammassa    ārammaṇapaccayena    paccayo:    sahajātapaccayena   paccayo:
upanissayapaccayena      paccayo:      pacchājātapaccayena      paccayo:
kammapaccayena   paccayo:   .  niyato  dhammo  niyatassa  ca  aniyatassa  ca
dhammassa sahajātapaccayena paccayo:.
     {849.1}   Aniyato  dhammo  aniyatassa  dhammassa  āramamaṇapaccayena
paccayo:    sahajātapaccayena    paccayo:   upanissayapaccayena   paccayo:
purejātapaccayena   paccayo:  pacchājātapaccayena  paccayo:  kammapaccayena
paccayo:  āhārapaccayena  paccayo:  indriyapaccayena paccayo:. Aniyato
dhammo   niyatassa  dhammassa  ārammaṇapaccayena  paccayo:  upanissayapaccayena
paccayo:  purejātapaccayena paccayo:. Niyato ca aniyato ca dhammā niyatassa
dhammassa   sahajātapaccayena   paccayo:   purejātapaccayena   paccayo: .
Niyato   ca   aniyato   ca   dhammā  aniyatassa  dhammassa  sahajātapaccayena
paccayo:    pacchājātapaccayena   paccayo:   āhārapaccayena   paccayo:
indriyapaccayena paccayo:.
     [850]   Nahetuyā   satta   naārammaṇe  satta  naadhipatiyā  satta
naanantare    nasamanantare    satta    nasahajāte    pañca   naaññamaññe
pañca     nanissaye     pañca     naupanissaye     satta    napurejāte
cha     napacchājāte     satta     nasampayutte    pañca    navippayutte
cattāri     noatthiyā     cattāri    nonatthiyā    satta    novigate
satta noavigate cattāri.
     [851]  Hetupaccayā  naārammaṇe  cattāri ... Naadhipatiyā cattāri
naanantare    nasamanantare   cattāri   naaññamaññe   dve   naupanissaye
cattāri   nasampayutte   dve   navippayutte   dve  nonatthiyā  cattāri
novigate cattāri.
     [852]  Nahetupaccayā  ārammaṇe  tīṇi  ...  adhipatiyā  pañca .
Anulomamātikā vitthāretabbā. ... Avigate satta.
                     Niyatadukaṃ niṭṭhitaṃ.
                        ------------



             The Pali Tipitaka in Roman Character Volume 43 page 512-519. https://84000.org/tipitaka/read/roman_read.php?B=43&A=10313              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=43&A=10313              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=841&items=12              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=43&siri=117              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]