ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 43 : PALI ROMAN Sutta Pitaka Vol 35 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ

                      Cittasampayuttadukam
                       paticcavaro
     [116]   Cittasampayuttam   dhammam   paticca   cittasampayutto   dhammo
uppajjati   hetupaccaya:   cittasampayuttam   ekam   khandham   paticca   dve
khandha   dve   khandhe   paticca   eko  khandho  patisandhikkhane   .pe.
Cittasampayuttam    dhammam    paticca    cittavippayutto    dhammo   uppajjati
Hetupaccaya:    cittasampayutte    khandhe   paticca   cittasamutthanam   rupam
patisandhikkhane    .pe.   cittasampayuttam   dhammam   paticca   cittasampayutto
ca    cittavippayutto    ca   dhamma   uppajjanti   hetupaccaya:  citta-
sampayuttam    ekam    khandham    paticca   dve   khandha  cittasamutthananca
rupam dve khandhe ... Patisandhi.
     {116.1}   Cittavippayuttam   dhammam  paticca  cittavippayutto   dhammo
uppajjati  hetupaccaya:  ekam  mahabhutam ... Mahabhute paticca cittasamutthanam
rupam  patisandhikkhane   ekam   mahabhutam  ...  mahabhute  paticca  katattarupam
upadarupam   .   cittavippayuttam   dhammam   paticca   cittasampayutto  dhammo
uppajjati   hetupaccaya:   patisandhikkhane   vatthum  paticca  cittasampayuttaka
khandha  .  cittavippayuttam  dhammam  paticca  cittasampayutto  ca cittavippayutto
ca    dhamma   uppajjanti   hetupaccaya:   patisandhikkhane  vatthum   paticca
cittasampayuttaka khandha mahabhute paticca katattarupam.
     {116.2}    Cittasampayuttanca    cittavippayuttanca   dhammam   paticca
cittasampayutto     dhammo    uppajjati    hetupaccaya:    patisandhikkhane
cittasampayuttam    ekam    khandhanca    vatthunca    paticca   dve   khandha
dve    khandhe   ...   .   cittasampayuttanca   cittavippayuttanca   dhammam
paticca     cittavippayutto    dhammo   uppajjati   hetupaccaya:   citta-
sampayutte    khandhe    ca   mahabhute   ca  paticca  cittasamutthanam  rupam
patisandhikkhane    cittasampayutte    khandhe   ca    mahabhute   ca  paticca
katattarupam      .      cittasampayuttanca     cittavippayuttanca     dhammam
Paticca   cittasampayutto   ca   cittavippayutto   ca   dhamma   uppajjanti
hetupaccaya:   patisandhikkhane   cittasampayuttam   ekam   khandhanca   vatthunca
paticca   dve   khandha   dve  khandhe  ...  cittasampayutte  khandhe  ca
mahabhute ca paticca katattarupam.
     [117]   Cittasampayuttam    dhammam    paticca  cittasampayutto  dhammo
uppajjati   arammanapaccaya:    cittasampayuttam    ekam    khandham   paticca
dve  khandha  dve  khandhe  ...  patisandhi  .  cittavippayuttam dhammam paticca
cittasampayutto    dhammo    uppajjati   arammanapaccaya:   patisandhikkhane
vatthum     paticca     cittasampayuttaka    khandha   .    cittasampayuttanca
cittavippayuttanca      dhammam      paticca      cittasampayutto     dhammo
uppajjati    arammanapaccaya:    patisandhikkhane    cittasampayuttam    ekam
khandhanca vatthunca paticca dve khandha dve khandhe ... Sankhittam.
     [118]   Hetuya    nava    arammane    tini   adhipatiya  panca
anantare    tini    samanantare    tini    sahajate    nava   annamanne
cha   nissaye   nava  upanissaye  tini  purejate  ekam  asevane  ekam
kamme    nava   vipake  nava  ahare   nava  indriye  jhane  magge
nava    sampayutte    tini   vippayutte   nava   atthiya   nava   natthiya
tini vigate tini avigate nava.
     [119]   Cittasampayuttam   dhammam   paticca   cittasampayutto   dhammo
uppajjati   nahetupaccaya:   ahetukam   cittasampayuttam  ekam  khandham  paticca
Dve   khandha  dve  khandhe  ...  ahetukapatisandhikkhane  vicikicchasahagate
uddhaccasahagate    khandhe    paticca    vicikicchasahagato    uddhaccasahagato
moho   .    evam   navapi   panha   katabba   ahetukanti   sabbattha
niyametabbam ekam yeva mohamulam puretabbam.
     [120]   Cittasampayuttam   dhammam   paticca   cittavippayutto   dhammo
uppajjati      naarammanapaccaya:    cittasampayutte    khandhe    paticca
cittasamutthanam    rupam    patisandhi    .    cittavippayuttam    dhammam  paticca
cittavippayutto   dhammo   uppajjati   naarammanapaccaya:   ekam  mahabhutam
yava    asannasatta    .    cittasampayuttanca   cittavippayuttanca   dhammam
paticca     cittavippayutto     dhammo    uppajjati    naarammanapaccaya:
cittasampayutte   khandhe   ca   mahabhute   ca  paticca  cittasamutthanam  rupam
patisandhikkhane ekam sankhittam.
     [121]   Nahetuya   nava   naarammane   tini   naadhipatiya   nava
naanantare      tini     nasamanantare     tini     naannamanne     tini
naupanissaye     tini     napurejate     nava     napacchajate    nava
naasevane    nava    nakamme    dve   navipake   panca   naahare
ekam   naindriye   ekam   najhane   ekam   namagge  nava  nasampayutte
tini navippayutte dve nonatthiya tini novigate tini.
     [122]  Hetupaccaya   naarammane   tini  ...  naadhipatiya   nava
nakamme   ekam   navipake   panca  nasampayutte  tini  navippayutte  ekam
Nonatthiya tini novigate tini.
     [123]   Nahetupaccaya   arammane   tini  ...  anantare   tini
samanantare   tini   annamanne   cha   purejate  ekam  asevane  ekam
kamme nava magge ekam avigate nava.
                Sahajatavaro paticcavarasadiso.



             The Pali Tipitaka in Roman Character Volume 43 page 66-70. https://84000.org/tipitaka/read/roman_read.php?B=43&A=1333&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=43&A=1333&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=116&items=8              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=43&siri=12              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=138              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]