ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Sutta Pitaka Vol 35 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ

                       Paccayavāro
     [124]   Cittasampayuttaṃ   dhammaṃ   paccayā   cittasampayutto  dhammo
uppajjati     hetupaccayā:    tīṇi   paṭiccasadisā    .    cittavippayuttaṃ
dhammaṃ    paccayā    cittavippayutto    dhammo   uppajjati   hetupaccayā:
ekaṃ  ...  paṭiccasadisaṃ  .  cittavippayuttaṃ  dhammaṃ  paccayā  cittasampayutto
dhammo   uppajjati    hetupaccayā:   vatthuṃ   paccayā    cittasampayuttakā
khandhā   paṭisandhi   .   cittavippayuttaṃ   dhammaṃ   paccayā   cittasampayutto
ca    cittavippayutto    ca   dhammā   uppajjanti   hetupaccayā:   vatthuṃ
paccayā   cittasampayuttakā   khandhā   mahābhūte   paccayā   cittasamuṭṭhānaṃ
rūpaṃ paṭisandhi.
     {124.1}    Cittasampayuttañca   cittavippayuttañca   dhammaṃ   paccayā
cittasampayutto   dhammo   uppajjati   hetupaccayā:   cittasampayuttaṃ  ekaṃ
khandhañca  vatthuñca  paccayā dve khandhā dve khandhe ... Paṭisandhi .  citta-
sampayuttañca   cittavippayuttañca   dhammaṃ   paccayā  cittavippayutto  dhammo
uppajjati  hetupaccayā:  cittasampayutte  khandhe  ca  mahābhūte  ca paccayā
Cittasamuṭṭhānaṃ    rūpaṃ   paṭisandhi   .   cittasampayuttañca   cittavippayuttañca
dhammaṃ  paccayā  cittasampayutto  ca  cittavippayutto  ca  dhammā  uppajjanti
hetupaccayā:   cittasampayuttaṃ   ekaṃ   khandhañca   vatthuñca  paccayā  dve
khandhā  dve  khandhe  ...  cittasampayutte  khandhe ca mahābhūte ca paccayā
cittasamuṭṭhānaṃ rūpaṃ paṭisandhi.
     [125]   Cittasampayuttaṃ   dhammaṃ   paccayā   cittasampayutto  dhammo
uppajjati    ārammaṇapaccayā:    ekaṃ   paṭiccasadisaṃ   .   cittavippayuttaṃ
dhammaṃ   paccayā   cittasampayutto   dhammo   uppajjati   ārammaṇapaccayā:
cakkhāyatanaṃ    paccayā    cakkhuviññāṇasahagatā   khandhā   kāyāyatanaṃ  ...
Vatthuṃ   paccayā   cittasampayuttakā   khandhā  paṭisandhi  .  cittasampayuttañca
cittavippayuttañca    dhammaṃ   paccayā   cittasampayutto   dhammo   uppajjati
ārammaṇapaccayā:    cakkhuviññāṇasahagataṃ    ekaṃ   khandhañca   cakkhāyatanañca
paccayā  dve  khandhā  dve  khandhe  ...  kāyaviññāṇasahagataṃ ... Citta-
sampayuttaṃ  ekaṃ  khandhañca  vatthuñca  paccayā  dve  khandhā  dve  khandhe
... Paṭisandhikkhaṇe saṅkhittaṃ.
     [126]  Hetuyā  nava  ārammaṇe  tīṇi  adhipatiyā nava anantare tīṇi
samanantare  tīṇi  sahajāte  nava  aññamaññe  cha  nissaye  nava  upanissaye
tīṇi purejāte tīṇi āsevane tīṇi kamme nava .pe. Avigate nava.
     [127]   Cittasampayuttaṃ   dhammaṃ   paccayā   cittasampayutto  dhammo
Uppajjati   nahetupaccayā:   tīṇi   paṭiccasadisā   .  cittavippayuttaṃ  dhammaṃ
paccayā    cittavippayutto   dhammo    uppajjati    nahetupaccayā:  ekaṃ
mahābhūtaṃ    yāva    asaññasattā    .   cittavippayuttaṃ   dhammaṃ   paccayā
cittasampayutto   dhammo   uppajjati   nahetupaccayā:  cakkhāyatanaṃ  paccayā
cakkhuviññāṇasahagatā   khandhā   kāyāyatanaṃ  ...  vatthuṃ  paccayā  ahetukā
cittasampayuttakā    khandhā   paṭisandhi   vatthuṃ   paccayā   vicikicchāsahagato
uddhaccasahagato moho.
     {127.1}   Cittavippayuttaṃ   dhammaṃ   paccayā   cittasampayutto   ca
cittavippayutto   ca   dhammā   uppajjanti  nahetupaccayā:  vatthuṃ  paccayā
ahetukā   cittasampayuttakā   khandhā   mahābhūte   paccayā  cittasamuṭṭhānaṃ
rūpaṃ   paṭisandhi   .   cittasampayuttañca   cittavippayuttañca   dhammaṃ  paccayā
cittasampayutto    dhammo    uppajjati    nahetupaccayā:    cakkhuviññāṇa-
sahagataṃ  ekaṃ  khandhañca  cakkhāyatanañca  paccayā  dve  khandhā dve khandhe
...  kāyaviññāṇasahagataṃ   ekaṃ   khandhañca   kāyāyatanañca   paccayā ...
Ahetukaṃ   cittasampayuttaṃ   ekaṃ  khandhañca  vatthuñca  paccayā  dve  khandhā
dve   khandhe   ...   ahetukapaṭisandhikkhaṇe   vicikicchāsahagate  uddhacca-
sahagate   khandhe   ca   vatthuñca   paccayā   vicikicchāsahagato  uddhacca-
sahagato   moho   .  evaṃ  dve  pañhā  pavattipaṭisandhi  kātabbā .
Saṅkhittaṃ.
     [128]   Nahetuyā   nava   naārammaṇe   tīṇi   naadhipatiyā   nava
naanantare   tīṇi   nasamanantare   tīṇi   naupanissaye   tīṇi   napurejāte
Nava    napacchājāte    nava    naāsevane    nava   nakamme   cattāri
navipāke   nava   naāhāre   ekaṃ  naindriye  ekaṃ  najhāne  cattāri
namagge    nava    nasampayutte   tīṇi   navippayutte   dve   nonatthiyā
tīṇi novigate tīṇi.
     [129]   Hetupaccayā   naārammaṇe   tīṇi   ...   nakamme  tīṇi
navippayutte ekaṃ nonatthiyā tīṇi novigate tīṇi.
     [130]  Nahetupaccayā  ārammaṇe  tīṇi  .pe.  ...  magge  tīṇi
.pe. ... Avigate nava.
                Nissayavāro paccayavārasadiso.



             The Pali Tipitaka in Roman Character Volume 43 page 70-73. https://84000.org/tipitaka/read/roman_read.php?B=43&A=1405              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=43&A=1405              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=124&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=43&siri=13              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=141              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]