ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Sutta Pitaka Vol 35 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ

                       Paccayavāro
     [124]   Cittasampayuttaṃ   dhammaṃ   paccayā   cittasampayutto  dhammo
uppajjati     hetupaccayā:    tīṇi   paṭiccasadisā    .    cittavippayuttaṃ
dhammaṃ    paccayā    cittavippayutto    dhammo   uppajjati   hetupaccayā:
ekaṃ  ...  paṭiccasadisaṃ  .  cittavippayuttaṃ  dhammaṃ  paccayā  cittasampayutto
dhammo   uppajjati    hetupaccayā:   vatthuṃ   paccayā    cittasampayuttakā
khandhā   paṭisandhi   .   cittavippayuttaṃ   dhammaṃ   paccayā   cittasampayutto
ca    cittavippayutto    ca   dhammā   uppajjanti   hetupaccayā:   vatthuṃ
paccayā   cittasampayuttakā   khandhā   mahābhūte   paccayā   cittasamuṭṭhānaṃ
rūpaṃ paṭisandhi.
     {124.1}    Cittasampayuttañca   cittavippayuttañca   dhammaṃ   paccayā
cittasampayutto   dhammo   uppajjati   hetupaccayā:   cittasampayuttaṃ  ekaṃ
khandhañca  vatthuñca  paccayā dve khandhā dve khandhe ... Paṭisandhi .  citta-
sampayuttañca   cittavippayuttañca   dhammaṃ   paccayā  cittavippayutto  dhammo
uppajjati  hetupaccayā:  cittasampayutte  khandhe  ca  mahābhūte  ca paccayā

--------------------------------------------------------------------------------------------- page71.

Cittasamuṭṭhānaṃ rūpaṃ paṭisandhi . cittasampayuttañca cittavippayuttañca dhammaṃ paccayā cittasampayutto ca cittavippayutto ca dhammā uppajjanti hetupaccayā: cittasampayuttaṃ ekaṃ khandhañca vatthuñca paccayā dve khandhā dve khandhe ... cittasampayutte khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ paṭisandhi. [125] Cittasampayuttaṃ dhammaṃ paccayā cittasampayutto dhammo uppajjati ārammaṇapaccayā: ekaṃ paṭiccasadisaṃ . cittavippayuttaṃ dhammaṃ paccayā cittasampayutto dhammo uppajjati ārammaṇapaccayā: cakkhāyatanaṃ paccayā cakkhuviññāṇasahagatā khandhā kāyāyatanaṃ ... Vatthuṃ paccayā cittasampayuttakā khandhā paṭisandhi . cittasampayuttañca cittavippayuttañca dhammaṃ paccayā cittasampayutto dhammo uppajjati ārammaṇapaccayā: cakkhuviññāṇasahagataṃ ekaṃ khandhañca cakkhāyatanañca paccayā dve khandhā dve khandhe ... kāyaviññāṇasahagataṃ ... Citta- sampayuttaṃ ekaṃ khandhañca vatthuñca paccayā dve khandhā dve khandhe ... Paṭisandhikkhaṇe saṅkhittaṃ. [126] Hetuyā nava ārammaṇe tīṇi adhipatiyā nava anantare tīṇi samanantare tīṇi sahajāte nava aññamaññe cha nissaye nava upanissaye tīṇi purejāte tīṇi āsevane tīṇi kamme nava .pe. Avigate nava. [127] Cittasampayuttaṃ dhammaṃ paccayā cittasampayutto dhammo

--------------------------------------------------------------------------------------------- page72.

Uppajjati nahetupaccayā: tīṇi paṭiccasadisā . cittavippayuttaṃ dhammaṃ paccayā cittavippayutto dhammo uppajjati nahetupaccayā: ekaṃ mahābhūtaṃ yāva asaññasattā . cittavippayuttaṃ dhammaṃ paccayā cittasampayutto dhammo uppajjati nahetupaccayā: cakkhāyatanaṃ paccayā cakkhuviññāṇasahagatā khandhā kāyāyatanaṃ ... vatthuṃ paccayā ahetukā cittasampayuttakā khandhā paṭisandhi vatthuṃ paccayā vicikicchāsahagato uddhaccasahagato moho. {127.1} Cittavippayuttaṃ dhammaṃ paccayā cittasampayutto ca cittavippayutto ca dhammā uppajjanti nahetupaccayā: vatthuṃ paccayā ahetukā cittasampayuttakā khandhā mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ paṭisandhi . cittasampayuttañca cittavippayuttañca dhammaṃ paccayā cittasampayutto dhammo uppajjati nahetupaccayā: cakkhuviññāṇa- sahagataṃ ekaṃ khandhañca cakkhāyatanañca paccayā dve khandhā dve khandhe ... kāyaviññāṇasahagataṃ ekaṃ khandhañca kāyāyatanañca paccayā ... Ahetukaṃ cittasampayuttaṃ ekaṃ khandhañca vatthuñca paccayā dve khandhā dve khandhe ... ahetukapaṭisandhikkhaṇe vicikicchāsahagate uddhacca- sahagate khandhe ca vatthuñca paccayā vicikicchāsahagato uddhacca- sahagato moho . evaṃ dve pañhā pavattipaṭisandhi kātabbā . Saṅkhittaṃ. [128] Nahetuyā nava naārammaṇe tīṇi naadhipatiyā nava naanantare tīṇi nasamanantare tīṇi naupanissaye tīṇi napurejāte

--------------------------------------------------------------------------------------------- page73.

Nava napacchājāte nava naāsevane nava nakamme cattāri navipāke nava naāhāre ekaṃ naindriye ekaṃ najhāne cattāri namagge nava nasampayutte tīṇi navippayutte dve nonatthiyā tīṇi novigate tīṇi. [129] Hetupaccayā naārammaṇe tīṇi ... nakamme tīṇi navippayutte ekaṃ nonatthiyā tīṇi novigate tīṇi. [130] Nahetupaccayā ārammaṇe tīṇi .pe. ... magge tīṇi .pe. ... Avigate nava. Nissayavāro paccayavārasadiso.


             The Pali Tipitaka in Roman Character Volume 43 page 70-73. https://84000.org/tipitaka/read/roman_read.php?B=43&A=1405&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=43&A=1405&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=124&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=43&siri=13              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=141              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]