ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Sutta Pitaka Vol 35 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ

                       Pañhāvāro
     [20]   Sārammaṇo   dhammo   sārammaṇassa  dhammassa  hetupaccayena
paccayo:    sārammaṇā   hetū   sampayuttakānaṃ   khandhānaṃ   hetupaccayena
paccayo    paṭisandhi   .   sārammaṇo   dhammo   anārammaṇassa   dhammassa
hetupaccayena   paccayo:   sārammaṇā   hetū   cittasamuṭṭhānānaṃ   rūpānaṃ
hetupaccayena   paccayo   paṭisandhi   .   sārammaṇo  dhammo  sārammaṇassa

--------------------------------------------------------------------------------------------- page10.

Ca anārammaṇassa ca dhammassa hetupaccayena paccayo: sārammaṇā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo paṭisandhi. [21] Sārammaṇo dhammo sārammaṇassa dhammassa ārammaṇapaccayena paccayo: dānaṃ ... Sīlaṃ ... Uposathakammaṃ ... Taṃ paccavekkhati assādeti abhinandati taṃ ārabbha .pe. domanassaṃ uppajjati pubbe suciṇṇāni ... jhānā ... ariyā gotrabhuṃ vodānaṃ paccavekkhanti ariyā maggā vuṭṭhahitvā maggaṃ paccavekkhanti phalaṃ paccavekkhanti pahīne kilese paccavekkhanti vikkhambhite kilese paccavekkhanti pubbe samudāciṇṇe kilese jānanti sārammaṇe khandhe aniccato .pe. domanassaṃ uppajjati cetopariyāñāṇena sārammaṇacittasamaṅgissa cittaṃ jānāti ākāsānañcāyatanaṃ viññāṇañcāyatanassa ākiñcaññāyatanaṃ nevasaññānāsaññāyatanassa sārammaṇā khandhā iddhividhañāṇassa cetopariyañāṇassa pubbenivāsānussatiñāṇassa yathākammupaga- ñāṇassa anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo. {21.1} Anārammaṇo dhammo sārammaṇassa dhammassa ārammaṇa- paccayena paccayo: ariyā nibbānaṃ paccavekkhanti nibbānaṃ gotrabhussa vodānassa maggassa phalassa āvajjanāya ārammaṇa- paccayena paccayo cakkhuṃ ... vatthuṃ aniccato .pe. domanassaṃ uppajjati dibbena cakkhunā rūpaṃ passati dibbāya sotadhātuyā

--------------------------------------------------------------------------------------------- page11.

Saddaṃ suṇāti rūpāyatanaṃ cakkhuviññāṇassa phoṭṭhabbāyatanaṃ kāyaviññāṇassa anārammaṇā khandhā iddhividhañāṇassa ceto- pariyañāṇassa pubbenivāsānussatiñāṇassa yathākammupagañāṇassa anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo. [22] Sārammaṇo dhammo sārammaṇassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati sahajātādhipati . ārammaṇādhipati: dānaṃ ... Sīlaṃ ... uposathakammaṃ ... taṃ garuṃ katvā paccavekkhati assādeti abhinandati taṃ garuṃ katvā rāgo uppajjati diṭṭhi uppajjati .pe. Pubbe suciṇṇāni ... jhānā vuṭṭhahitvā jhānaṃ ... ariyā maggā vuṭṭhahitvā maggaṃ garuṃ ... phalaṃ garuṃ ... sārammaṇe khandhe garuṃ katvā assādeti abhinandati taṃ garuṃ katvā rāgo uppajjati diṭṭhi uppajjati .pe. sahajātādhipati: sārammaṇā adhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo. {22.1} Sārammaṇo dhammo anārammaṇassa dhammassa adhipati- paccayena paccayo: sahajātādhipati: sārammaṇā adhipati citta- samuṭṭhānānaṃ rūpānaṃ adhipatipaccayena paccayo . sārammaṇo dhammo sārammaṇassa ca anārammaṇassa ca dhammassa adhipatipaccayena paccayo: sahajātādhipati: sārammaṇā adhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo . anārammaṇo dhammo sārammaṇassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati: ariyā nibbānaṃ garuṃ katvā paccavekkhanti nibbānaṃ

--------------------------------------------------------------------------------------------- page12.

Gotrabhussa vodānassa maggassa phalassa adhipatipaccayena paccayo cakkhuṃ ... vatthuṃ garuṃ katvā assādeti abhinandati taṃ garuṃ katvā rāgo uppajjati diṭṭhi uppajjati .pe. [23] Sārammaṇo dhammo sārammaṇassa dhammassa anantara- paccayena paccayo: purimā purimā sārammaṇā .pe. phalasamāpattiyā anantarapaccayena paccayo . samanantarapaccayena paccayo: sahajātapaccayena paccayo: satta paṭiccavāre sahajātasadisā aññamaññapaccayena paccayo: paṭiccavāre aññamaññasadisā cha nissayapaccayena paccayo: satta paccayavāre nissayasadisā. [24] Sārammaṇo dhammo sārammaṇassa dhammassa upanissayapaccayena paccayo: ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo .pe. pakatūpanissayo: saddhaṃ upanissāya dānaṃ deti mānaṃ jappeti diṭṭhiṃ gaṇhāti sīlaṃ ... paññaṃ patthanaṃ kāyikaṃ sukhaṃ ... kāyikaṃ dukkhaṃ upanissāya dānaṃ deti .pe. samāpattiṃ uppādeti pāṇaṃ hanati .pe. saṅghaṃ bhindati saddhā ... paññā rāgo .pe. patthanā kāyikaṃ sukhaṃ ... kāyikaṃ dukkhaṃ saddhāya rāgassa patthanāya kāyikassa sukhassa kāyikassa dukkhassa maggassa phalasamāpattiyā upanissaya- paccayena paccayo. {24.1} Anārammaṇo dhammo sārammaṇassa dhammassa upanissayapaccayena paccayo: ārammaṇūpanissayo anantarūpa- nissayo pakatūpanissayo .pe. pakatūpanissayo: utuṃ ...

--------------------------------------------------------------------------------------------- page13.

Bhojanaṃ ... senāsanaṃ upanissāya dānaṃ deti samāpattiṃ uppādeti pāṇaṃ hanati saṅghaṃ bhindati utu ... bhojanaṃ ... senāsanaṃ saddhāya .pe. patthanāya kāyikassa sukhassa kāyikassa dukkhassa maggassa phalasamāpattiyā upanissayapaccayena paccayo. [25] Anārammaṇo dhammo sārammaṇassa dhammassa purejāta- paccayena paccayo: ārammaṇapurejātaṃ vatthupurejātaṃ . ārammaṇa- purejātaṃ: cakkhuṃ ... vatthuṃ aniccato .pe. domanassaṃ uppajjati dibbena cakkhunā rūpaṃ passati dibbāya sotadhātuyā saddaṃ suṇāti rūpāyatanaṃ cakkhuviññāṇassa phoṭṭhabbāyatanaṃ kāyaviññāṇassa . Vatthupurejātaṃ: cakkhāyatanaṃ cakkhuviññāṇassa kāyāyatanaṃ kāyaviññāṇassa vatthu sārammaṇānaṃ khandhānaṃ purejātapaccayena paccayo. [26] Sārammaṇo dhammo anārammaṇassa dhammassa pacchājātapaccayena paccayo: ekaṃ. [27] Sārammaṇo dhammo sārammaṇassa dhammassa āsevanapaccayena paccayo: ekaṃ. [28] Sārammaṇo dhammo sārammaṇassa dhammassa kammapaccayena paccayo: sahajātā nānākhaṇikā . sahajātā: sārammaṇā cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo . nānākhaṇikā: sārammaṇā cetanā vipākānaṃ khandhānaṃ kammapaccayena paccayo . Sārammaṇo dhammo anārammaṇassa dhammassa kammapaccayena paccayo:

--------------------------------------------------------------------------------------------- page14.

Sahajātā nānākhaṇikā . sahajātā: sārammaṇā cetanā citta- samuṭṭhānānaṃ rūpānaṃ kammapaccayena paccayo . nānākhaṇikā: sārammaṇā cetanā kaṭattārūpānaṃ kammapaccayena paccayo . Sārammaṇo dhammo sārammaṇassa ca anārammaṇassa ca dhammassa kammapaccayena paccayo: sahajātā nānākhaṇikā . sahajātā: sārammaṇā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo . nānākhaṇikā: sārammaṇā cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo. [29] Sārammaṇo dhammo sārammaṇassa dhammassa vipākapaccayena paccayo: tīṇi. [30] Sārammaṇo dhammo sārammaṇassa dhammassa āhārapaccayena paccayo: tīṇi . anārammaṇo dhammo anārammaṇassa dhammassa āhārapaccayena paccayo: kabaḷiṃkāro āhāro imassa kāyassa āhārapaccayena paccayo. [31] Sārammaṇo dhammo sārammaṇassa dhammassa indriya- paccayena paccayo: tīṇi . anārammaṇo dhammo anārammaṇassa dhammassa indriyapaccayena paccayo: rūpajīvitindriyaṃ kaṭattārūpānaṃ indriyapaccayena paccayo . anārammaṇo dhammo sārammaṇassa dhammassa indriyapaccayena paccayo: cakkhundriyaṃ cakkhuviññāṇassa kāyindriyaṃ kāyaviññāṇassa indriyapaccayena paccayo . sārammaṇo ca

--------------------------------------------------------------------------------------------- page15.

Anārammaṇo ca dhammā sārammaṇassa dhammassa indriyapaccayena paccayo: cakkhundriyañca cakkhuviññāṇañca cakkhuviññāṇasahagatānaṃ khandhānaṃ indriyapaccayena paccayo kāyindriyañca kāyaviññāṇañca kāyaviññāṇasahagatānaṃ khandhānaṃ indriyapaccayena paccayo. [32] Sārammaṇo dhammo sārammaṇassa dhammassa jhānapaccayena paccayo: tīṇi maggapaccayena paccayo: tīṇi sampayuttapaccayena paccayo: ekaṃ. [33] Sārammaṇo dhammo anārammaṇassa dhammassa vippayutta- paccayena paccayo: sahajātaṃ pacchājātaṃ . saṅkhittaṃ . anārammaṇo dhammo sārammaṇassa dhammassa vippayuttapaccayena paccayo: sahajātaṃ purejātaṃ . sahajātaṃ: paṭisandhikkhaṇe vatthu sārammaṇānaṃ khandhānaṃ vippayuttapaccayena paccayo . purejātaṃ: cakkhāyatanaṃ cakkhuviññāṇassa kāyāyatanaṃ kāyaviññāṇassa vippayuttapaccayena paccayo. [34] Sārammaṇo dhammo sārammaṇassa dhammassa atthipaccayena paccayo: sārammaṇo eko khandho tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo dve khandhā ... paṭisandhi . sārammaṇo dhammo anārammaṇassa dhammassa atthipaccayena paccayo: sahajātaṃ pacchājātaṃ . saṅkhittaṃ . Sārammaṇo dhammo sārammaṇassa ca anārammaṇassa ca dhammassa atthipaccayena paccayo: paṭiccasadisaṃ . anārammaṇo dhammo anārammaṇassa dhammassa atthipaccayena paccayo: ekaṃ mahābhūtaṃ

--------------------------------------------------------------------------------------------- page16.

Yāva asaññasattā . anārammaṇo dhammo sārammaṇassa dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ . sahajātaṃ: paṭisandhikkhaṇe vatthu sārammaṇānaṃ khandhānaṃ atthipaccayena paccayo . purejātaṃ: cakkhuṃ ... vatthuṃ aniccato .pe. domanassaṃ uppajjati dibbena cakkhunā rūpaṃ passati dibbāya sotadhātuyā saddaṃ suṇāti rūpāyatanaṃ cakkhuviññāṇassa phoṭṭhabbāyatanaṃ kāyaviññāṇassa cakkhāyatanaṃ cakkhuviññāṇassa kāyāyatanaṃ kāyaviññāṇassa vatthu sārammaṇānaṃ khandhānaṃ atthipaccayena paccayo. {34.1} Sārammaṇo ca anārammaṇo ca dhammā sārammaṇassa dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ . sahajāto: cakkhuviññāṇasahagato eko khandho ca cakkhāyatanañca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo dve khandhā ... kāyaviññāṇasahagato eko khandho ca kāyāyatanañca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo dve khandhā ... sārammaṇo eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo dve khandhā ... Paṭisandhi. {34.2} Sārammaṇo ca anārammaṇo ca dhammā anārammaṇassa dhammassa atthipaccayena paccayo: sahajātaṃ pacchājātaṃ āhāraṃ indriyaṃ. Sahajātā: sārammaṇā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo paṭisandhi . pacchājātā: sārammaṇā khandhā ca kabaḷiṃkāro āhāro ca imassa kāyassa atthipaccayena paccayo pacchājātā:

--------------------------------------------------------------------------------------------- page17.

Sārammaṇā khandhā ca rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo. [35] Hetuyā tīṇi ārammaṇe dve adhipatiyā cattāri anantare ekaṃ samanantare ekaṃ sahajāte satta aññamaññe cha nissaye satta upanissaye dve purejāte ekaṃ pacchājāte ekaṃ āsevane ekaṃ kamme tīṇi vipāke tīṇi āhāre cattāri indriye cha jhāne tīṇi magge tīṇi sampayutte ekaṃ vippayutte dve atthiyā satta natthiyā ekaṃ vigate ekaṃ avigate satta. [36] Sārammaṇo dhammo sārammaṇassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: kammapaccayena paccayo: . sārammaṇo dhammo anārammaṇassa dhammassa sahajātapaccayena paccayo: pacchājātapaccayena paccayo: kammapaccayena paccayo: . sārammaṇo dhammo sārammaṇassa ca anārammaṇassa ca dhammassa sahajātapaccayena paccayo: kammapaccayena paccayo: . Anārammaṇo dhammo anārammaṇassa dhammassa sahajātapaccayena paccayo: āhārapaccayena paccayo: indriyapaccayena paccayo:. {36.1} Anārammaṇo dhammo sārammaṇassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: purejātapaccayena paccayo: .

--------------------------------------------------------------------------------------------- page18.

Sārammaṇo ca anārammaṇo ca dhammā sārammaṇassa dhammassa sahajātapaccayena paccayo: purejātapaccayena paccayo: . Sārammaṇo ca anārammaṇo ca dhammā anārammaṇassa dhammassa sahajātapaccayena paccayo: pacchājātapaccayena paccayo: āhārapaccayena paccayo: indriyapaccayena paccayo:. [37] Nahetuyā satta naārammaṇe satta .pe. nasamanantare satta nasahajāte cha naaññamaññe cha nanissaye cha naupanissaye satta napurejāte satta napacchājāte satta .pe. namagge satta nasampayutte cha navippayutte pañca noatthiyā cattāri nonatthiyā satta novigate satta noavigate cattāri. [38] Hetupaccayā naārammaṇe tīṇi ... naadhipatiyā .pe. Nasamanantare tīṇi naaññamaññe ekaṃ naupanissaye tīṇi .pe. Namagge tīṇi nasampayutte ekaṃ navippayutte ekaṃ nonatthiyā tīṇi novigate tīṇi. [39] Nahetupaccayā ārammaṇe dve ... adhipatiyā cattāri anantare ekaṃ. Anulomamātikā kātabbā. ... Avigate satta. Sārammaṇadukaṃ niṭṭhitaṃ. ----------


             The Pali Tipitaka in Roman Character Volume 43 page 9-18. https://84000.org/tipitaka/read/roman_read.php?B=43&A=177&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=43&A=177&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=20&items=20              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=43&siri=4              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=59              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]