![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
ThaiVersion McuVersion PaliThai PaliRoman |
Paccayavāro [161] Cittasamuṭṭhānaṃ dhammaṃ paccayā cittasamuṭṭhāno dhammo uppajjati hetupaccayā: tīṇi paṭiccasadisā . nocittasamuṭṭhānaṃ dhammaṃ paccayā nocittasamuṭṭhāno dhammo uppajjati hetupaccayā: vatthuṃ paccayā cittaṃ paṭisandhikkhaṇe paṭiccasadisā . nocittasamuṭṭhānaṃ dhammaṃ paccayā cittasamuṭṭhāno dhammo uppajjati hetupaccayā: cittaṃ paccayā sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ vatthuṃ paccayā cittasamuṭṭhānā khandhā paṭisandhikkhaṇe dvepi kātabbā . nocitta- samuṭṭhānaṃ dhammaṃ paccayā cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā uppajjanti hetupaccayā: vatthuṃ paccayā cittaṃ sampayuttakā ca khandhā paṭisandhikkhaṇe dve paṭiccasadisā. {161.1} Cittasamuṭṭhānañca nocittasamuṭṭhānañca dhammaṃ paccayā cittasamuṭṭhāno dhammo uppajjati hetupaccayā: cittasamuṭṭhānaṃ ekaṃ khandhañca cittañca paccayā dve khandhā dve khandhe ... Cittasamuṭṭhānaṃ ekaṃ khandhañca vatthuñca paccayā dve khandhā dve khandhe ... paṭisandhikkhaṇe dvepi paṭiccasadisā . cittasamuṭṭhānañca nocittasamuṭṭhānañca dhammaṃ paccayā nocittasamuṭṭhāno dhammo uppajjati hetupaccayā: cittasamuṭṭhāne khandhe ca vatthuñca paccayā Cittaṃ paṭisandhikkhaṇe tīṇipi kātabbā paṭiccasadisā . cittasamuṭṭhānañca nocittasamuṭṭhānañca dhammaṃ paccayā cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā uppajjanti hetupaccayā: cittasamuṭṭhānaṃ ekaṃ khandhañca vatthuñca paccayā dve khandhā cittañca dve khandhe ... Paṭisandhikkhaṇe dvepi kātabbā paṭiccasadisā. [162] Cittasamuṭṭhānaṃ dhammaṃ paccayā cittasamuṭṭhāno dhammo uppajjati ārammaṇapaccayā: tīṇi paṭiccasadisā . nocittasamuṭṭhānaṃ dhammaṃ paccayā nocittasamuṭṭhāno dhammo uppajjati ārammaṇapaccayā: cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ kāyāyatanaṃ ... vatthuṃ paccayā cittaṃ. Nocittasamuṭṭhānaṃ dhammaṃ paccayā cittasamuṭṭhāno dhammo uppajjati ārammaṇapaccayā: cakkhuviññāṇaṃ paccayā sampayuttakā khandhā kāyaviññāṇaṃ ... cittaṃ paccayā sampayuttakā khandhā vatthuṃ paccayā cittasamuṭṭhānā khandhā paṭisandhikkhaṇe dvepi. {162.1} Nocittasamuṭṭhānaṃ dhammaṃ paccayā cittasamuṭṭhāno ca nocitta- samuṭṭhāno ca dhammā uppajjanti ārammaṇapaccayā: cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ sampayuttakā ca khandhā kāyāyatanaṃ ... Vatthuṃ paccayā cittaṃ sampayuttakā ca khandhā paṭisandhi . cittasamuṭṭhānañca nocitta- samuṭṭhānañca dhammaṃ paccayā cittasamuṭṭhāno dhammo uppajjati ārammaṇa- paccayā: cittasamuṭṭhānaṃ ekaṃ khandhañca cittañca paccayā dve khandhā dve Khandhe ... cittasamuṭṭhānaṃ ekaṃ khandhañca vatthuñca paccayā dve khandhā dve khandhe ... Paṭisandhikkhaṇe dvepi kātabbā. {162.2} Cittasamuṭṭhānañca nocittasamuṭṭhānañca dhammaṃ paccayā nocittasamuṭṭhāno dhammo uppajjati ārammaṇapaccayā: cakkhuviññāṇa- sahagate khandhe ca cakkhāyatanañca paccayā cakkhuviññāṇaṃ kāyaviññāṇa- sahagate ... Cittasamuṭṭhāne khandhe ca vatthuñca paccayā cittaṃ paṭisandhikkhaṇe .pe. cittasamuṭṭhānañca nocittasamuṭṭhānañca dhammaṃ paccayā cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā uppajjanti ārammaṇapaccayā: cakkhuviññāṇa- sahagataṃ ekaṃ khandhañca cakkhāyatanañca paccayā dve khandhā cakkhuviññāṇañca dve khandhe ... Kāyaviññāṇasahagataṃ ... Cittasamuṭṭhānaṃ ekaṃ khandhañca vatthuñca paccayā dve khandhā cittañca dve khandhe ... Paṭisandhi saṅkhittaṃ. [163] Hetuyā nava ārammaṇe nava adhipatiyā nava sabbattha nava avigate nava. [164] Cittasamuṭṭhānaṃ dhammaṃ paccayā cittasamuṭṭhāno dhammo uppajjati nahetupaccayā: sabbe navapi pañhā kātabbā paṭiccavāra- sadisā pañcaviññāṇampi kātabbaṃ tīṇiyeva moho. [165] Nahetuyā nava naārammaṇe cha naadhipatiyā nava naanantare cha nasamanantare cha naaññamaññe cha naupanissaye cha napurejāte nava napacchājāte nava naāsevane nava nakamme Cattāri navipāke nava naāhāre ekaṃ naindriye ekaṃ najhāne nava namagge nava nasampayutte cha navippayutte cha nonatthiyā cha novigate cha . evaṃ itare dve gaṇanāpi nissayavāropi kātabbā.The Pali Tipitaka in Roman Character Volume 43 page 91-94. https://84000.org/tipitaka/read/roman_read.php?B=43&A=1822 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=43&A=1822 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=161&items=5 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=43&siri=18 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=184 Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]