![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
ThaiVersion McuVersion PaliThai PaliRoman |
Saṃsaṭṭhavāro [166] Cittasamuṭṭhānaṃ dhammaṃ saṃsaṭṭho cittasamuṭṭhāno dhammo uppajjati hetupaccayā: cittasamuṭṭhānaṃ ekaṃ khandhaṃ saṃsaṭṭhā dve khandhā dve khandhe ... paṭisandhi . cittasamuṭṭhānaṃ dhammaṃ saṃsaṭṭho nocittasamuṭṭhāno dhammo uppajjati hetupaccayā: cittasamuṭṭhāne khandhe saṃsaṭṭhaṃ cittaṃ paṭisandhi . cittasamuṭṭhānaṃ dhammaṃ saṃsaṭṭho cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā uppajjanti hetupaccayā: cittasamuṭṭhānaṃ ekaṃ khandhaṃ saṃsaṭṭhā dve khandhā cittañca dve khandhe ... paṭisandhi . nocittasamuṭṭhānaṃ dhammaṃ saṃsaṭṭho cittasamuṭṭhāno dhammo uppajjati hetupaccayā: cittaṃ saṃsaṭṭhā sampayuttakā khandhā paṭisandhi . cittasamuṭṭhānañca nocitta- samuṭṭhānañca dhammaṃ saṃsaṭṭho cittasamuṭṭhāno dhammo uppajjati hetupaccayā: cittasamuṭṭhānaṃ ekaṃ khandhañca cittañca saṃsaṭṭhā dve khandhā dve khandhe ... Paṭisandhi saṅkhittaṃ. [167] Hetuyā pañca ārammaṇe pañca sabbattha pañca avigate pañca. [168] Cittasamuṭṭhānaṃ dhammaṃ saṃsaṭṭho cittasamuṭṭhāno dhammo uppajjati nahetupaccayā: pañca pañhā kātabbā tīṇi moho. [169] Nahetuyā pañca naadhipatiyā pañca napurejāte pañca napacchājāte pañca naāsevane pañca nakamme tīṇi navipāke pañca najhāne pañca namagge pañca navippayutte pañca . evaṃ itare dve gaṇanāpi sampayuttavāropi kātabbā.The Pali Tipitaka in Roman Character Volume 43 page 94-95. https://84000.org/tipitaka/read/roman_read.php?B=43&A=1882 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=43&A=1882 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=166&items=4 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=43&siri=19 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=185 Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]