ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Sutta Pitaka Vol 35 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ

                       Paccayavāro
     [197]   Cittasahabhuṃ    dhammaṃ  paccayā  cittasahabhū  dhammo  uppajjati
hetupaccayā:    tīṇi   paṭiccasadisā   .   nocittasahabhuṃ   dhammaṃ   paccayā
nocittasahabhū   dhammo   uppajjati   hetupaccayā:   vatthuṃ   paccayā  cittaṃ
cittaṃ   paccayā   nocittasahabhu   cittasamuṭṭhānaṃ  rūpaṃ  paṭisandhi  paṭiccasadisā
sabbe   mahābhūtā   .   nocittasahabhuṃ   dhammaṃ  paccayā  cittasahabhū  dhammo
uppajjati    hetupaccayā:    cittaṃ    paccayā    sampayuttakā    khandhā

--------------------------------------------------------------------------------------------- page117.

Cittasahabhu cittasamuṭṭhānañca rūpaṃ vatthuṃ paccayā cittasahabhū khandhā paṭisandhi sabbe mahābhūtā paṭiccasadisā. {197.1} Nocittasahabhuṃ dhammaṃ paccayā cittasahabhū ca nocittasahabhū ca dhammā uppajjanti hetupaccayā: cittaṃ paccayā sampayuttakā khandhā cittasahabhu ca nocittasahabhu ca cittasamuṭṭhānaṃ rūpaṃ vatthuṃ paccayā cittañca sampayuttakā ca khandhā paṭisandhi paṭiccasadisā sabbe mahābhūtā . Cittasahabhuñca nocittasahabhuñca dhammaṃ paccayā cittasahabhū dhammo uppajjati hetupaccayā: cittasahabhuṃ ekaṃ khandhañca cittañca paccayā dve khandhā cittasahabhu cittasamuṭṭhānañca rūpaṃ dve khandhe ... Cittasahabhuṃ ekaṃ khandhañca vatthuñca paccayā dve khandhā dve khandhe ... Paṭisandhi paṭiccasadisā sabbe mahābhūtā. {197.2} Cittasahabhuñca nocittasahabhuñca dhammaṃ paccayā nocittasahabhū dhammo uppajjati hetupaccayā: cittasahabhū khandhe ca cittañca paccayā nocittasahabhu cittasamuṭṭhānaṃ rūpaṃ cittasahabhū khandhe ca vatthuñca paccayā cittaṃ cittasahabhū khandhe ca mahābhūte ca paccayā nocittasahabhu cittasamuṭṭhānaṃ rūpaṃ paṭisandhi paṭicca- sadisā sabbe mahābhūtā . cittasahabhuñca nocittasahabhuñca dhammaṃ paccayā cittasahabhū ca nocittasahabhū ca dhammā uppajjanti hetupaccayā: cittasahabhuṃ ekaṃ khandhañca cittañca paccayā dve khandhā cittasahabhu ca nocittasahabhu ca cittasamuṭṭhānaṃ rūpaṃ cittasahabhuṃ ekaṃ khandhañca vatthuñca paccayā dve khandhā cittañca

--------------------------------------------------------------------------------------------- page118.

Dve khandhe ... Paṭisandhi paṭiccasadisā sabbe mahābhūtā. [198] Cittasahabhuṃ dhammaṃ paccayā cittasahabhū dhammo uppajjati ārammaṇapaccayā: tīṇi paṭiccasadisā . nocittasahabhuṃ dhammaṃ paccayā nocittasahabhū dhammo uppajjati ārammaṇapaccayā: cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ kāyāyatanaṃ ... . imaṃ cittasamuṭṭhānaduke paccayavāre ārammaṇasadisaṃ channampi imesaṃ pañcaviññāṇamūlā kātabbā. Saṅkhittaṃ. [199] Hetuyā nava ārammaṇe nava adhipatiyā nava sabbattha nava avigate nava. [200] Cittasahabhuṃ dhammaṃ paccayā cittasahabhū dhammo uppajjati nahetupaccayā: ahetukaṃ cittasahabhuṃ ekaṃ khandhaṃ ... . Saṅkhittaṃ. Sabbaṃ kātabbaṃ paccayavārassa pañcaviññāṇaṃ channampi mūlā kātabbā sabbe mahābhūtā tīṇiyeva moho. Saṅkhittaṃ. [201] Nahetuyā nava naārammaṇe nava naadhipatiyā nava naanantare nava nasamanantare nava naaññamaññe nava naupanissaye nava napurejāte nava napacchājāte nava naāsevane nava nakamme cattāri navipāke nava naāhāre ekaṃ naindriye ekaṃ najhāne nava namagge nava nasampayutte nava navippayutte cha nonatthiyā nava novigate nava. [202] Hetupaccayā naārammaṇe nava sabbattha nava ... Nakamme

--------------------------------------------------------------------------------------------- page119.

Tīṇi navipāke nava nasampayutte nava navippayutte pañca nonatthiyā nava novigate nava. [203] Nahetupaccayā ārammaṇe nava ... Anantare nava sabbattha nava magge tīṇi avigate nava. Nissayavāro paccayavārasadiso.


             The Pali Tipitaka in Roman Character Volume 43 page 116-119. https://84000.org/tipitaka/read/roman_read.php?B=43&A=2332&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=43&A=2332&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=197&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=43&siri=22              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=202              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]